कख् + यङ् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
चाकख्यते
चाकख्यते
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखिता
चाकखिता
चाकखिष्यते
चाकखिष्यते
चाकख्यताम्
चाकख्यताम्
अचाकख्यत
अचाकख्यत
चाकख्येत
चाकख्येत
चाकखिषीष्ट
चाकखिषीष्ट
अचाकखिष्ट
अचाकखि
अचाकखिष्यत
अचाकखिष्यत
प्रथम द्विवचनम्
चाकख्येते
चाकख्येते
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवतुः / चाकखांबभूवतुः / चाकखामासतुः
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवाते / चाकखांबभूवाते / चाकखामासाते
चाकखितारौ
चाकखितारौ
चाकखिष्येते
चाकखिष्येते
चाकख्येताम्
चाकख्येताम्
अचाकख्येताम्
अचाकख्येताम्
चाकख्येयाताम्
चाकख्येयाताम्
चाकखिषीयास्ताम्
चाकखिषीयास्ताम्
अचाकखिषाताम्
अचाकखिषाताम्
अचाकखिष्येताम्
अचाकखिष्येताम्
प्रथम बहुवचनम्
चाकख्यन्ते
चाकख्यन्ते
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूवुः / चाकखांबभूवुः / चाकखामासुः
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूविरे / चाकखांबभूविरे / चाकखामासिरे
चाकखितारः
चाकखितारः
चाकखिष्यन्ते
चाकखिष्यन्ते
चाकख्यन्ताम्
चाकख्यन्ताम्
अचाकख्यन्त
अचाकख्यन्त
चाकख्येरन्
चाकख्येरन्
चाकखिषीरन्
चाकखिषीरन्
अचाकखिषत
अचाकखिषत
अचाकखिष्यन्त
अचाकखिष्यन्त
मध्यम एकवचनम्
चाकख्यसे
चाकख्यसे
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविथ / चाकखांबभूविथ / चाकखामासिथ
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविषे / चाकखांबभूविषे / चाकखामासिषे
चाकखितासे
चाकखितासे
चाकखिष्यसे
चाकखिष्यसे
चाकख्यस्व
चाकख्यस्व
अचाकख्यथाः
अचाकख्यथाः
चाकख्येथाः
चाकख्येथाः
चाकखिषीष्ठाः
चाकखिषीष्ठाः
अचाकखिष्ठाः
अचाकखिष्ठाः
अचाकखिष्यथाः
अचाकखिष्यथाः
मध्यम द्विवचनम्
चाकख्येथे
चाकख्येथे
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवथुः / चाकखांबभूवथुः / चाकखामासथुः
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवाथे / चाकखांबभूवाथे / चाकखामासाथे
चाकखितासाथे
चाकखितासाथे
चाकखिष्येथे
चाकखिष्येथे
चाकख्येथाम्
चाकख्येथाम्
अचाकख्येथाम्
अचाकख्येथाम्
चाकख्येयाथाम्
चाकख्येयाथाम्
चाकखिषीयास्थाम्
चाकखिषीयास्थाम्
अचाकखिषाथाम्
अचाकखिषाथाम्
अचाकखिष्येथाम्
अचाकखिष्येथाम्
मध्यम बहुवचनम्
चाकख्यध्वे
चाकख्यध्वे
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूविध्वे / चाकखांबभूविध्वे / चाकखाम्बभूविढ्वे / चाकखांबभूविढ्वे / चाकखामासिध्वे
चाकखिताध्वे
चाकखिताध्वे
चाकखिष्यध्वे
चाकखिष्यध्वे
चाकख्यध्वम्
चाकख्यध्वम्
अचाकख्यध्वम्
अचाकख्यध्वम्
चाकख्येध्वम्
चाकख्येध्वम्
चाकखिषीध्वम्
चाकखिषीध्वम्
अचाकखिढ्वम्
अचाकखिढ्वम्
अचाकखिष्यध्वम्
अचाकखिष्यध्वम्
उत्तम एकवचनम्
चाकख्ये
चाकख्ये
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखिताहे
चाकखिताहे
चाकखिष्ये
चाकखिष्ये
चाकख्यै
चाकख्यै
अचाकख्ये
अचाकख्ये
चाकख्येय
चाकख्येय
चाकखिषीय
चाकखिषीय
अचाकखिषि
अचाकखिषि
अचाकखिष्ये
अचाकखिष्ये
उत्तम द्विवचनम्
चाकख्यावहे
चाकख्यावहे
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविव / चाकखांबभूविव / चाकखामासिव
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविवहे / चाकखांबभूविवहे / चाकखामासिवहे
चाकखितास्वहे
चाकखितास्वहे
चाकखिष्यावहे
चाकखिष्यावहे
चाकख्यावहै
चाकख्यावहै
अचाकख्यावहि
अचाकख्यावहि
चाकख्येवहि
चाकख्येवहि
चाकखिषीवहि
चाकखिषीवहि
अचाकखिष्वहि
अचाकखिष्वहि
अचाकखिष्यावहि
अचाकखिष्यावहि
उत्तम बहुवचनम्
चाकख्यामहे
चाकख्यामहे
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविम / चाकखांबभूविम / चाकखामासिम
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविमहे / चाकखांबभूविमहे / चाकखामासिमहे
चाकखितास्महे
चाकखितास्महे
चाकखिष्यामहे
चाकखिष्यामहे
चाकख्यामहै
चाकख्यामहै
अचाकख्यामहि
अचाकख्यामहि
चाकख्येमहि
चाकख्येमहि
चाकखिषीमहि
चाकखिषीमहि
अचाकखिष्महि
अचाकखिष्महि
अचाकखिष्यामहि
अचाकखिष्यामहि
प्रथम पुरुषः एकवचनम्
चाकख्यते
चाकख्यते
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखिता
चाकखिता
चाकखिष्यते
चाकखिष्यते
चाकख्यताम्
चाकख्यताम्
अचाकख्यत
अचाकख्यत
चाकख्येत
चाकख्येत
चाकखिषीष्ट
चाकखिषीष्ट
अचाकखिष्ट
अचाकखि
अचाकखिष्यत
अचाकखिष्यत
प्रथमा द्विवचनम्
चाकख्येते
चाकख्येते
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवतुः / चाकखांबभूवतुः / चाकखामासतुः
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवाते / चाकखांबभूवाते / चाकखामासाते
चाकखितारौ
चाकखितारौ
चाकखिष्येते
चाकखिष्येते
चाकख्येताम्
चाकख्येताम्
अचाकख्येताम्
अचाकख्येताम्
चाकख्येयाताम्
चाकख्येयाताम्
चाकखिषीयास्ताम्
चाकखिषीयास्ताम्
अचाकखिषाताम्
अचाकखिषाताम्
अचाकखिष्येताम्
अचाकखिष्येताम्
प्रथमा बहुवचनम्
चाकख्यन्ते
चाकख्यन्ते
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूवुः / चाकखांबभूवुः / चाकखामासुः
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूविरे / चाकखांबभूविरे / चाकखामासिरे
चाकखितारः
चाकखितारः
चाकखिष्यन्ते
चाकखिष्यन्ते
चाकख्यन्ताम्
चाकख्यन्ताम्
अचाकख्यन्त
अचाकख्यन्त
चाकख्येरन्
चाकख्येरन्
चाकखिषीरन्
चाकखिषीरन्
अचाकखिषत
अचाकखिषत
अचाकखिष्यन्त
अचाकखिष्यन्त
मध्यम पुरुषः एकवचनम्
चाकख्यसे
चाकख्यसे
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविथ / चाकखांबभूविथ / चाकखामासिथ
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविषे / चाकखांबभूविषे / चाकखामासिषे
चाकखितासे
चाकखितासे
चाकखिष्यसे
चाकखिष्यसे
चाकख्यस्व
चाकख्यस्व
अचाकख्यथाः
अचाकख्यथाः
चाकख्येथाः
चाकख्येथाः
चाकखिषीष्ठाः
चाकखिषीष्ठाः
अचाकखिष्ठाः
अचाकखिष्ठाः
अचाकखिष्यथाः
अचाकखिष्यथाः
मध्यम पुरुषः द्विवचनम्
चाकख्येथे
चाकख्येथे
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवथुः / चाकखांबभूवथुः / चाकखामासथुः
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवाथे / चाकखांबभूवाथे / चाकखामासाथे
चाकखितासाथे
चाकखितासाथे
चाकखिष्येथे
चाकखिष्येथे
चाकख्येथाम्
चाकख्येथाम्
अचाकख्येथाम्
अचाकख्येथाम्
चाकख्येयाथाम्
चाकख्येयाथाम्
चाकखिषीयास्थाम्
चाकखिषीयास्थाम्
अचाकखिषाथाम्
अचाकखिषाथाम्
अचाकखिष्येथाम्
अचाकखिष्येथाम्
मध्यम पुरुषः बहुवचनम्
चाकख्यध्वे
चाकख्यध्वे
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूविध्वे / चाकखांबभूविध्वे / चाकखाम्बभूविढ्वे / चाकखांबभूविढ्वे / चाकखामासिध्वे
चाकखिताध्वे
चाकखिताध्वे
चाकखिष्यध्वे
चाकखिष्यध्वे
चाकख्यध्वम्
चाकख्यध्वम्
अचाकख्यध्वम्
अचाकख्यध्वम्
चाकख्येध्वम्
चाकख्येध्वम्
चाकखिषीध्वम्
चाकखिषीध्वम्
अचाकखिढ्वम्
अचाकखिढ्वम्
अचाकखिष्यध्वम्
अचाकखिष्यध्वम्
उत्तम पुरुषः एकवचनम्
चाकख्ये
चाकख्ये
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखिताहे
चाकखिताहे
चाकखिष्ये
चाकखिष्ये
चाकख्यै
चाकख्यै
अचाकख्ये
अचाकख्ये
चाकख्येय
चाकख्येय
चाकखिषीय
चाकखिषीय
अचाकखिषि
अचाकखिषि
अचाकखिष्ये
अचाकखिष्ये
उत्तम पुरुषः द्विवचनम्
चाकख्यावहे
चाकख्यावहे
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविव / चाकखांबभूविव / चाकखामासिव
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविवहे / चाकखांबभूविवहे / चाकखामासिवहे
चाकखितास्वहे
चाकखितास्वहे
चाकखिष्यावहे
चाकखिष्यावहे
चाकख्यावहै
चाकख्यावहै
अचाकख्यावहि
अचाकख्यावहि
चाकख्येवहि
चाकख्येवहि
चाकखिषीवहि
चाकखिषीवहि
अचाकखिष्वहि
अचाकखिष्वहि
अचाकखिष्यावहि
अचाकखिष्यावहि
उत्तम पुरुषः बहुवचनम्
चाकख्यामहे
चाकख्यामहे
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविम / चाकखांबभूविम / चाकखामासिम
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविमहे / चाकखांबभूविमहे / चाकखामासिमहे
चाकखितास्महे
चाकखितास्महे
चाकखिष्यामहे
चाकखिष्यामहे
चाकख्यामहै
चाकख्यामहै
अचाकख्यामहि
अचाकख्यामहि
चाकख्येमहि
चाकख्येमहि
चाकखिषीमहि
चाकखिषीमहि
अचाकखिष्महि
अचाकखिष्महि
अचाकखिष्यामहि
अचाकखिष्यामहि