एध् - एधँ - वृद्धौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
ऐधिष्ट
ऐधि
ऐदिधत् / ऐदिधद्
ऐदिधत
ऐधि
ऐदिधिषिष्ट
ऐदिधिषि
प्रथम  द्विवचनम्
ऐधिषाताम्
ऐधिषाताम्
ऐदिधताम्
ऐदिधेताम्
ऐधिषाताम् / ऐधयिषाताम्
ऐदिधिषिषाताम्
ऐदिधिषिषाताम्
प्रथम  बहुवचनम्
ऐधिषत
ऐधिषत
ऐदिधन्
ऐदिधन्त
ऐधिषत / ऐधयिषत
ऐदिधिषिषत
ऐदिधिषिषत
मध्यम  एकवचनम्
ऐधिष्ठाः
ऐधिष्ठाः
ऐदिधः
ऐदिधथाः
ऐधिष्ठाः / ऐधयिष्ठाः
ऐदिधिषिष्ठाः
ऐदिधिषिष्ठाः
मध्यम  द्विवचनम्
ऐधिषाथाम्
ऐधिषाथाम्
ऐदिधतम्
ऐदिधेथाम्
ऐधिषाथाम् / ऐधयिषाथाम्
ऐदिधिषिषाथाम्
ऐदिधिषिषाथाम्
मध्यम  बहुवचनम्
ऐधिढ्वम्
ऐधिढ्वम्
ऐदिधत
ऐदिधध्वम्
ऐधिढ्वम् / ऐधयिढ्वम् / ऐधयिध्वम्
ऐदिधिषिढ्वम्
ऐदिधिषिढ्वम्
उत्तम  एकवचनम्
ऐधिषि
ऐधिषि
ऐदिधम्
ऐदिधे
ऐधिषि / ऐधयिषि
ऐदिधिषिषि
ऐदिधिषिषि
उत्तम  द्विवचनम्
ऐधिष्वहि
ऐधिष्वहि
ऐदिधाव
ऐदिधावहि
ऐधिष्वहि / ऐधयिष्वहि
ऐदिधिषिष्वहि
ऐदिधिषिष्वहि
उत्तम  बहुवचनम्
ऐधिष्महि
ऐधिष्महि
ऐदिधाम
ऐदिधामहि
ऐधिष्महि / ऐधयिष्महि
ऐदिधिषिष्महि
ऐदिधिषिष्महि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
ऐधिषाताम् / ऐधयिषाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ऐधिष्ठाः / ऐधयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
ऐधिषाथाम् / ऐधयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐधिढ्वम् / ऐधयिढ्वम् / ऐधयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
ऐधिष्वहि / ऐधयिष्वहि
उत्तम पुरुषः  बहुवचनम्
ऐधिष्महि / ऐधयिष्महि