एध् - एधँ वृद्धौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
एधते
रुन्धे / रुन्द्धे
इन्धे / इन्द्धे
प्रथम पुरुषः  द्विवचनम्
एधेते
रुन्धाते
इन्धाते
प्रथम पुरुषः  बहुवचनम्
एधन्ते
रुन्धते
इन्धते
मध्यम पुरुषः  एकवचनम्
एधसे
रुन्त्से
इन्त्से
मध्यम पुरुषः  द्विवचनम्
एधेथे
रुन्धाथे
इन्धाथे
मध्यम पुरुषः  बहुवचनम्
एधध्वे
रुन्ध्वे / रुन्द्ध्वे
इन्ध्वे / इन्द्ध्वे
उत्तम पुरुषः  एकवचनम्
एधे
रुन्धे
इन्धे
उत्तम पुरुषः  द्विवचनम्
एधावहे
रुन्ध्वहे
इन्ध्वहे
उत्तम पुरुषः  बहुवचनम्
एधामहे
रुन्ध्महे
इन्ध्महे
प्रथम पुरुषः  एकवचनम्
रुन्धे / रुन्द्धे
इन्धे / इन्द्धे
प्रथम पुरुषः  द्विवचनम्
रुन्धाते
प्रथम पुरुषः  बहुवचनम्
रुन्धते
मध्यम पुरुषः  एकवचनम्
रुन्त्से
मध्यम पुरुषः  द्विवचनम्
रुन्धाथे
मध्यम पुरुषः  बहुवचनम्
रुन्ध्वे / रुन्द्ध्वे
इन्ध्वे / इन्द्ध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
रुन्ध्वहे
इन्ध्वहे
उत्तम पुरुषः  बहुवचनम्
रुन्ध्महे
इन्ध्महे