ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
अर्जिष्यते
अर्जिष्यते
अर्जयिष्यति
अर्जयिष्यते
अर्जिष्यते / अर्जयिष्यते
अर्जिजिषिष्यते
अर्जिजिषिष्यते
प्रथम  द्विवचनम्
अर्जिष्येते
अर्जिष्येते
अर्जयिष्यतः
अर्जयिष्येते
अर्जिष्येते / अर्जयिष्येते
अर्जिजिषिष्येते
अर्जिजिषिष्येते
प्रथम  बहुवचनम्
अर्जिष्यन्ते
अर्जिष्यन्ते
अर्जयिष्यन्ति
अर्जयिष्यन्ते
अर्जिष्यन्ते / अर्जयिष्यन्ते
अर्जिजिषिष्यन्ते
अर्जिजिषिष्यन्ते
मध्यम  एकवचनम्
अर्जिष्यसे
अर्जिष्यसे
अर्जयिष्यसि
अर्जयिष्यसे
अर्जिष्यसे / अर्जयिष्यसे
अर्जिजिषिष्यसे
अर्जिजिषिष्यसे
मध्यम  द्विवचनम्
अर्जिष्येथे
अर्जिष्येथे
अर्जयिष्यथः
अर्जयिष्येथे
अर्जिष्येथे / अर्जयिष्येथे
अर्जिजिषिष्येथे
अर्जिजिषिष्येथे
मध्यम  बहुवचनम्
अर्जिष्यध्वे
अर्जिष्यध्वे
अर्जयिष्यथ
अर्जयिष्यध्वे
अर्जिष्यध्वे / अर्जयिष्यध्वे
अर्जिजिषिष्यध्वे
अर्जिजिषिष्यध्वे
उत्तम  एकवचनम्
अर्जिष्ये
अर्जिष्ये
अर्जयिष्यामि
अर्जयिष्ये
अर्जिष्ये / अर्जयिष्ये
अर्जिजिषिष्ये
अर्जिजिषिष्ये
उत्तम  द्विवचनम्
अर्जिष्यावहे
अर्जिष्यावहे
अर्जयिष्यावः
अर्जयिष्यावहे
अर्जिष्यावहे / अर्जयिष्यावहे
अर्जिजिषिष्यावहे
अर्जिजिषिष्यावहे
उत्तम  बहुवचनम्
अर्जिष्यामहे
अर्जिष्यामहे
अर्जयिष्यामः
अर्जयिष्यामहे
अर्जिष्यामहे / अर्जयिष्यामहे
अर्जिजिषिष्यामहे
अर्जिजिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
अर्जिष्यते / अर्जयिष्यते
प्रथमा  द्विवचनम्
अर्जिष्येते / अर्जयिष्येते
अर्जिजिषिष्येते
अर्जिजिषिष्येते
प्रथमा  बहुवचनम्
अर्जिष्यन्ते / अर्जयिष्यन्ते
अर्जिजिषिष्यन्ते
अर्जिजिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
अर्जिष्यसे / अर्जयिष्यसे
मध्यम पुरुषः  द्विवचनम्
अर्जिष्येथे / अर्जयिष्येथे
अर्जिजिषिष्येथे
अर्जिजिषिष्येथे
मध्यम पुरुषः  बहुवचनम्
अर्जिष्यध्वे / अर्जयिष्यध्वे
अर्जिजिषिष्यध्वे
अर्जिजिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
अर्जिष्ये / अर्जयिष्ये
उत्तम पुरुषः  द्विवचनम्
अर्जिष्यावहे / अर्जयिष्यावहे
अर्जिजिषिष्यावहे
अर्जिजिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
अर्जिष्यामहे / अर्जयिष्यामहे
अर्जिजिषिष्यामहे
अर्जिजिषिष्यामहे