ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
अर्जिता
अर्जिता
अर्जयिता
अर्जयिता
अर्जिता / अर्जयिता
अर्जिजिषिता
अर्जिजिषिता
प्रथम  द्विवचनम्
अर्जितारौ
अर्जितारौ
अर्जयितारौ
अर्जयितारौ
अर्जितारौ / अर्जयितारौ
अर्जिजिषितारौ
अर्जिजिषितारौ
प्रथम  बहुवचनम्
अर्जितारः
अर्जितारः
अर्जयितारः
अर्जयितारः
अर्जितारः / अर्जयितारः
अर्जिजिषितारः
अर्जिजिषितारः
मध्यम  एकवचनम्
अर्जितासे
अर्जितासे
अर्जयितासि
अर्जयितासे
अर्जितासे / अर्जयितासे
अर्जिजिषितासे
अर्जिजिषितासे
मध्यम  द्विवचनम्
अर्जितासाथे
अर्जितासाथे
अर्जयितास्थः
अर्जयितासाथे
अर्जितासाथे / अर्जयितासाथे
अर्जिजिषितासाथे
अर्जिजिषितासाथे
मध्यम  बहुवचनम्
अर्जिताध्वे
अर्जिताध्वे
अर्जयितास्थ
अर्जयिताध्वे
अर्जिताध्वे / अर्जयिताध्वे
अर्जिजिषिताध्वे
अर्जिजिषिताध्वे
उत्तम  एकवचनम्
अर्जिताहे
अर्जिताहे
अर्जयितास्मि
अर्जयिताहे
अर्जिताहे / अर्जयिताहे
अर्जिजिषिताहे
अर्जिजिषिताहे
उत्तम  द्विवचनम्
अर्जितास्वहे
अर्जितास्वहे
अर्जयितास्वः
अर्जयितास्वहे
अर्जितास्वहे / अर्जयितास्वहे
अर्जिजिषितास्वहे
अर्जिजिषितास्वहे
उत्तम  बहुवचनम्
अर्जितास्महे
अर्जितास्महे
अर्जयितास्मः
अर्जयितास्महे
अर्जितास्महे / अर्जयितास्महे
अर्जिजिषितास्महे
अर्जिजिषितास्महे
प्रथम पुरुषः  एकवचनम्
अर्जिता / अर्जयिता
प्रथमा  द्विवचनम्
अर्जितारौ / अर्जयितारौ
प्रथमा  बहुवचनम्
अर्जितारः / अर्जयितारः
मध्यम पुरुषः  एकवचनम्
अर्जितासे / अर्जयितासे
मध्यम पुरुषः  द्विवचनम्
अर्जितासाथे / अर्जयितासाथे
अर्जिजिषितासाथे
अर्जिजिषितासाथे
मध्यम पुरुषः  बहुवचनम्
अर्जिताध्वे / अर्जयिताध्वे
अर्जिजिषिताध्वे
अर्जिजिषिताध्वे
उत्तम पुरुषः  एकवचनम्
अर्जिताहे / अर्जयिताहे
उत्तम पुरुषः  द्विवचनम्
अर्जितास्वहे / अर्जयितास्वहे
अर्जिजिषितास्वहे
अर्जिजिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
अर्जितास्महे / अर्जयितास्महे
अर्जिजिषितास्महे
अर्जिजिषितास्महे