ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
आनृजे
आनृजे
अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूवे / अर्जिजिषांबभूवे / अर्जिजिषामाहे
प्रथम  द्विवचनम्
आनृजाते
आनृजाते
अर्जयाञ्चक्रतुः / अर्जयांचक्रतुः / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवाते / अर्जयांबभूवाते / अर्जयामासाते
अर्जिजिषाञ्चक्राते / अर्जिजिषांचक्राते / अर्जिजिषाम्बभूवतुः / अर्जिजिषांबभूवतुः / अर्जिजिषामासतुः
अर्जिजिषाञ्चक्राते / अर्जिजिषांचक्राते / अर्जिजिषाम्बभूवाते / अर्जिजिषांबभूवाते / अर्जिजिषामासाते
प्रथम  बहुवचनम्
आनृजिरे
आनृजिरे
अर्जयाञ्चक्रुः / अर्जयांचक्रुः / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूविरे / अर्जयांबभूविरे / अर्जयामासिरे
अर्जिजिषाञ्चक्रिरे / अर्जिजिषांचक्रिरे / अर्जिजिषाम्बभूवुः / अर्जिजिषांबभूवुः / अर्जिजिषामासुः
अर्जिजिषाञ्चक्रिरे / अर्जिजिषांचक्रिरे / अर्जिजिषाम्बभूविरे / अर्जिजिषांबभूविरे / अर्जिजिषामासिरे
मध्यम  एकवचनम्
आनृजिषे
आनृजिषे
अर्जयाञ्चकर्थ / अर्जयांचकर्थ / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविषे / अर्जयांबभूविषे / अर्जयामासिषे
अर्जिजिषाञ्चकृषे / अर्जिजिषांचकृषे / अर्जिजिषाम्बभूविथ / अर्जिजिषांबभूविथ / अर्जिजिषामासिथ
अर्जिजिषाञ्चकृषे / अर्जिजिषांचकृषे / अर्जिजिषाम्बभूविषे / अर्जिजिषांबभूविषे / अर्जिजिषामासिषे
मध्यम  द्विवचनम्
आनृजाथे
आनृजाथे
अर्जयाञ्चक्रथुः / अर्जयांचक्रथुः / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवाथे / अर्जयांबभूवाथे / अर्जयामासाथे
अर्जिजिषाञ्चक्राथे / अर्जिजिषांचक्राथे / अर्जिजिषाम्बभूवथुः / अर्जिजिषांबभूवथुः / अर्जिजिषामासथुः
अर्जिजिषाञ्चक्राथे / अर्जिजिषांचक्राथे / अर्जिजिषाम्बभूवाथे / अर्जिजिषांबभूवाथे / अर्जिजिषामासाथे
मध्यम  बहुवचनम्
आनृजिध्वे
आनृजिध्वे
अर्जयाञ्चक्र / अर्जयांचक्र / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूविध्वे / अर्जयांबभूविध्वे / अर्जयाम्बभूविढ्वे / अर्जयांबभूविढ्वे / अर्जयामासिध्वे
अर्जिजिषाञ्चकृढ्वे / अर्जिजिषांचकृढ्वे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चकृढ्वे / अर्जिजिषांचकृढ्वे / अर्जिजिषाम्बभूविध्वे / अर्जिजिषांबभूविध्वे / अर्जिजिषाम्बभूविढ्वे / अर्जिजिषांबभूविढ्वे / अर्जिजिषामासिध्वे
उत्तम  एकवचनम्
आनृजे
आनृजे
अर्जयाञ्चकर / अर्जयांचकर / अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूवे / अर्जिजिषांबभूवे / अर्जिजिषामाहे
उत्तम  द्विवचनम्
आनृजिवहे
आनृजिवहे
अर्जयाञ्चकृव / अर्जयांचकृव / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविवहे / अर्जयांबभूविवहे / अर्जयामासिवहे
अर्जिजिषाञ्चकृवहे / अर्जिजिषांचकृवहे / अर्जिजिषाम्बभूविव / अर्जिजिषांबभूविव / अर्जिजिषामासिव
अर्जिजिषाञ्चकृवहे / अर्जिजिषांचकृवहे / अर्जिजिषाम्बभूविवहे / अर्जिजिषांबभूविवहे / अर्जिजिषामासिवहे
उत्तम  बहुवचनम्
आनृजिमहे
आनृजिमहे
अर्जयाञ्चकृम / अर्जयांचकृम / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविमहे / अर्जयांबभूविमहे / अर्जयामासिमहे
अर्जिजिषाञ्चकृमहे / अर्जिजिषांचकृमहे / अर्जिजिषाम्बभूविम / अर्जिजिषांबभूविम / अर्जिजिषामासिम
अर्जिजिषाञ्चकृमहे / अर्जिजिषांचकृमहे / अर्जिजिषाम्बभूविमहे / अर्जिजिषांबभूविमहे / अर्जिजिषामासिमहे
प्रथम पुरुषः  एकवचनम्
अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूवे / अर्जिजिषांबभूवे / अर्जिजिषामाहे
प्रथमा  द्विवचनम्
अर्जयाञ्चक्रतुः / अर्जयांचक्रतुः / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवाते / अर्जयांबभूवाते / अर्जयामासाते
अर्जिजिषाञ्चक्राते / अर्जिजिषांचक्राते / अर्जिजिषाम्बभूवतुः / अर्जिजिषांबभूवतुः / अर्जिजिषामासतुः
अर्जिजिषाञ्चक्राते / अर्जिजिषांचक्राते / अर्जिजिषाम्बभूवाते / अर्जिजिषांबभूवाते / अर्जिजिषामासाते
प्रथमा  बहुवचनम्
अर्जयाञ्चक्रुः / अर्जयांचक्रुः / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूविरे / अर्जयांबभूविरे / अर्जयामासिरे
अर्जिजिषाञ्चक्रिरे / अर्जिजिषांचक्रिरे / अर्जिजिषाम्बभूवुः / अर्जिजिषांबभूवुः / अर्जिजिषामासुः
अर्जिजिषाञ्चक्रिरे / अर्जिजिषांचक्रिरे / अर्जिजिषाम्बभूविरे / अर्जिजिषांबभूविरे / अर्जिजिषामासिरे
मध्यम पुरुषः  एकवचनम्
अर्जयाञ्चकर्थ / अर्जयांचकर्थ / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविषे / अर्जयांबभूविषे / अर्जयामासिषे
अर्जिजिषाञ्चकृषे / अर्जिजिषांचकृषे / अर्जिजिषाम्बभूविथ / अर्जिजिषांबभूविथ / अर्जिजिषामासिथ
अर्जिजिषाञ्चकृषे / अर्जिजिषांचकृषे / अर्जिजिषाम्बभूविषे / अर्जिजिषांबभूविषे / अर्जिजिषामासिषे
मध्यम पुरुषः  द्विवचनम्
अर्जयाञ्चक्रथुः / अर्जयांचक्रथुः / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवाथे / अर्जयांबभूवाथे / अर्जयामासाथे
अर्जिजिषाञ्चक्राथे / अर्जिजिषांचक्राथे / अर्जिजिषाम्बभूवथुः / अर्जिजिषांबभूवथुः / अर्जिजिषामासथुः
अर्जिजिषाञ्चक्राथे / अर्जिजिषांचक्राथे / अर्जिजिषाम्बभूवाथे / अर्जिजिषांबभूवाथे / अर्जिजिषामासाथे
मध्यम पुरुषः  बहुवचनम्
अर्जयाञ्चक्र / अर्जयांचक्र / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूविध्वे / अर्जयांबभूविध्वे / अर्जयाम्बभूविढ्वे / अर्जयांबभूविढ्वे / अर्जयामासिध्वे
अर्जिजिषाञ्चकृढ्वे / अर्जिजिषांचकृढ्वे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चकृढ्वे / अर्जिजिषांचकृढ्वे / अर्जिजिषाम्बभूविध्वे / अर्जिजिषांबभूविध्वे / अर्जिजिषाम्बभूविढ्वे / अर्जिजिषांबभूविढ्वे / अर्जिजिषामासिध्वे
उत्तम पुरुषः  एकवचनम्
अर्जयाञ्चकर / अर्जयांचकर / अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूव / अर्जिजिषांबभूव / अर्जिजिषामास
अर्जिजिषाञ्चक्रे / अर्जिजिषांचक्रे / अर्जिजिषाम्बभूवे / अर्जिजिषांबभूवे / अर्जिजिषामाहे
उत्तम पुरुषः  द्विवचनम्
अर्जयाञ्चकृव / अर्जयांचकृव / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविवहे / अर्जयांबभूविवहे / अर्जयामासिवहे
अर्जिजिषाञ्चकृवहे / अर्जिजिषांचकृवहे / अर्जिजिषाम्बभूविव / अर्जिजिषांबभूविव / अर्जिजिषामासिव
अर्जिजिषाञ्चकृवहे / अर्जिजिषांचकृवहे / अर्जिजिषाम्बभूविवहे / अर्जिजिषांबभूविवहे / अर्जिजिषामासिवहे
उत्तम पुरुषः  बहुवचनम्
अर्जयाञ्चकृम / अर्जयांचकृम / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविमहे / अर्जयांबभूविमहे / अर्जयामासिमहे
अर्जिजिषाञ्चकृमहे / अर्जिजिषांचकृमहे / अर्जिजिषाम्बभूविम / अर्जिजिषांबभूविम / अर्जिजिषामासिम
अर्जिजिषाञ्चकृमहे / अर्जिजिषांचकृमहे / अर्जिजिषाम्बभूविमहे / अर्जिजिषांबभूविमहे / अर्जिजिषामासिमहे