ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
अर्जते
आनृजे
अर्जिता
अर्जिष्यते
अर्जताम्
आर्जत
अर्जेत
अर्जिषीष्ट
आर्जिष्ट
आर्जिष्यत
प्रथम  द्विवचनम्
अर्जेते
आनृजाते
अर्जितारौ
अर्जिष्येते
अर्जेताम्
आर्जेताम्
अर्जेयाताम्
अर्जिषीयास्ताम्
आर्जिषाताम्
आर्जिष्येताम्
प्रथम  बहुवचनम्
अर्जन्ते
आनृजिरे
अर्जितारः
अर्जिष्यन्ते
अर्जन्ताम्
आर्जन्त
अर्जेरन्
अर्जिषीरन्
आर्जिषत
आर्जिष्यन्त
मध्यम  एकवचनम्
अर्जसे
आनृजिषे
अर्जितासे
अर्जिष्यसे
अर्जस्व
आर्जथाः
अर्जेथाः
अर्जिषीष्ठाः
आर्जिष्ठाः
आर्जिष्यथाः
मध्यम  द्विवचनम्
अर्जेथे
आनृजाथे
अर्जितासाथे
अर्जिष्येथे
अर्जेथाम्
आर्जेथाम्
अर्जेयाथाम्
अर्जिषीयास्थाम्
आर्जिषाथाम्
आर्जिष्येथाम्
मध्यम  बहुवचनम्
अर्जध्वे
आनृजिध्वे
अर्जिताध्वे
अर्जिष्यध्वे
अर्जध्वम्
आर्जध्वम्
अर्जेध्वम्
अर्जिषीध्वम्
आर्जिढ्वम्
आर्जिष्यध्वम्
उत्तम  एकवचनम्
अर्जे
आनृजे
अर्जिताहे
अर्जिष्ये
अर्जै
आर्जे
अर्जेय
अर्जिषीय
आर्जिषि
आर्जिष्ये
उत्तम  द्विवचनम्
अर्जावहे
आनृजिवहे
अर्जितास्वहे
अर्जिष्यावहे
अर्जावहै
आर्जावहि
अर्जेवहि
अर्जिषीवहि
आर्जिष्वहि
आर्जिष्यावहि
उत्तम  बहुवचनम्
अर्जामहे
आनृजिमहे
अर्जितास्महे
अर्जिष्यामहे
अर्जामहै
आर्जामहि
अर्जेमहि
अर्जिषीमहि
आर्जिष्महि
आर्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
आर्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
आर्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आर्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्