ऊर्द् - उर्दँ - माने क्रीडायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ऊर्द्यते
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दिता
ऊर्दिष्यते
ऊर्द्यताम्
और्द्यत
ऊर्द्येत
ऊर्दिषीष्ट
और्दि
और्दिष्यत
प्रथम  द्विवचनम्
ऊर्द्येते
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवाते / ऊर्दांबभूवाते / ऊर्दामासाते
ऊर्दितारौ
ऊर्दिष्येते
ऊर्द्येताम्
और्द्येताम्
ऊर्द्येयाताम्
ऊर्दिषीयास्ताम्
और्दिषाताम्
और्दिष्येताम्
प्रथम  बहुवचनम्
ऊर्द्यन्ते
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूविरे / ऊर्दांबभूविरे / ऊर्दामासिरे
ऊर्दितारः
ऊर्दिष्यन्ते
ऊर्द्यन्ताम्
और्द्यन्त
ऊर्द्येरन्
ऊर्दिषीरन्
और्दिषत
और्दिष्यन्त
मध्यम  एकवचनम्
ऊर्द्यसे
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविषे / ऊर्दांबभूविषे / ऊर्दामासिषे
ऊर्दितासे
ऊर्दिष्यसे
ऊर्द्यस्व
और्द्यथाः
ऊर्द्येथाः
ऊर्दिषीष्ठाः
और्दिष्ठाः
और्दिष्यथाः
मध्यम  द्विवचनम्
ऊर्द्येथे
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवाथे / ऊर्दांबभूवाथे / ऊर्दामासाथे
ऊर्दितासाथे
ऊर्दिष्येथे
ऊर्द्येथाम्
और्द्येथाम्
ऊर्द्येयाथाम्
ऊर्दिषीयास्थाम्
और्दिषाथाम्
और्दिष्येथाम्
मध्यम  बहुवचनम्
ऊर्द्यध्वे
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूविध्वे / ऊर्दांबभूविध्वे / ऊर्दाम्बभूविढ्वे / ऊर्दांबभूविढ्वे / ऊर्दामासिध्वे
ऊर्दिताध्वे
ऊर्दिष्यध्वे
ऊर्द्यध्वम्
और्द्यध्वम्
ऊर्द्येध्वम्
ऊर्दिषीध्वम्
और्दिढ्वम्
और्दिष्यध्वम्
उत्तम  एकवचनम्
ऊर्द्ये
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दिताहे
ऊर्दिष्ये
ऊर्द्यै
और्द्ये
ऊर्द्येय
ऊर्दिषीय
और्दिषि
और्दिष्ये
उत्तम  द्विवचनम्
ऊर्द्यावहे
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविवहे / ऊर्दांबभूविवहे / ऊर्दामासिवहे
ऊर्दितास्वहे
ऊर्दिष्यावहे
ऊर्द्यावहै
और्द्यावहि
ऊर्द्येवहि
ऊर्दिषीवहि
और्दिष्वहि
और्दिष्यावहि
उत्तम  बहुवचनम्
ऊर्द्यामहे
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविमहे / ऊर्दांबभूविमहे / ऊर्दामासिमहे
ऊर्दितास्महे
ऊर्दिष्यामहे
ऊर्द्यामहै
और्द्यामहि
ऊर्द्येमहि
ऊर्दिषीमहि
और्दिष्महि
और्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
प्रथमा  द्विवचनम्
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवाते / ऊर्दांबभूवाते / ऊर्दामासाते
प्रथमा  बहुवचनम्
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूविरे / ऊर्दांबभूविरे / ऊर्दामासिरे
मध्यम पुरुषः  एकवचनम्
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविषे / ऊर्दांबभूविषे / ऊर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवाथे / ऊर्दांबभूवाथे / ऊर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूविध्वे / ऊर्दांबभूविध्वे / ऊर्दाम्बभूविढ्वे / ऊर्दांबभूविढ्वे / ऊर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
उत्तम पुरुषः  द्विवचनम्
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविवहे / ऊर्दांबभूविवहे / ऊर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविमहे / ऊर्दांबभूविमहे / ऊर्दामासिमहे