ऊर्ज् - ऊर्जँ - बलप्राणनयोः चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ऊर्जयति
ऊर्जयते
ऊर्ज्यते
ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जयिता
ऊर्जयिता
ऊर्जिता / ऊर्जयिता
ऊर्जयिष्यति
ऊर्जयिष्यते
ऊर्जिष्यते / ऊर्जयिष्यते
ऊर्जयतात् / ऊर्जयताद् / ऊर्जयतु
ऊर्जयताम्
ऊर्ज्यताम्
और्जयत् / और्जयद्
और्जयत
और्ज्यत
ऊर्जयेत् / ऊर्जयेद्
ऊर्जयेत
ऊर्ज्येत
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्जयिषीष्ट
ऊर्जिषीष्ट / ऊर्जयिषीष्ट
और्जिजत् / और्जिजद्
और्जिजत
और्जि
और्जयिष्यत् / और्जयिष्यद्
और्जयिष्यत
और्जिष्यत / और्जयिष्यत
प्रथम  द्विवचनम्
ऊर्जयतः
ऊर्जयेते
ऊर्ज्येते
ऊर्जयाञ्चक्रतुः / ऊर्जयांचक्रतुः / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवाते / ऊर्जयांबभूवाते / ऊर्जयामासाते
ऊर्जयितारौ
ऊर्जयितारौ
ऊर्जितारौ / ऊर्जयितारौ
ऊर्जयिष्यतः
ऊर्जयिष्येते
ऊर्जिष्येते / ऊर्जयिष्येते
ऊर्जयताम्
ऊर्जयेताम्
ऊर्ज्येताम्
और्जयताम्
और्जयेताम्
और्ज्येताम्
ऊर्जयेताम्
ऊर्जयेयाताम्
ऊर्ज्येयाताम्
ऊर्ज्यास्ताम्
ऊर्जयिषीयास्ताम्
ऊर्जिषीयास्ताम् / ऊर्जयिषीयास्ताम्
और्जिजताम्
और्जिजेताम्
और्जिषाताम् / और्जयिषाताम्
और्जयिष्यताम्
और्जयिष्येताम्
और्जिष्येताम् / और्जयिष्येताम्
प्रथम  बहुवचनम्
ऊर्जयन्ति
ऊर्जयन्ते
ऊर्ज्यन्ते
ऊर्जयाञ्चक्रुः / ऊर्जयांचक्रुः / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूविरे / ऊर्जयांबभूविरे / ऊर्जयामासिरे
ऊर्जयितारः
ऊर्जयितारः
ऊर्जितारः / ऊर्जयितारः
ऊर्जयिष्यन्ति
ऊर्जयिष्यन्ते
ऊर्जिष्यन्ते / ऊर्जयिष्यन्ते
ऊर्जयन्तु
ऊर्जयन्ताम्
ऊर्ज्यन्ताम्
और्जयन्
और्जयन्त
और्ज्यन्त
ऊर्जयेयुः
ऊर्जयेरन्
ऊर्ज्येरन्
ऊर्ज्यासुः
ऊर्जयिषीरन्
ऊर्जिषीरन् / ऊर्जयिषीरन्
और्जिजन्
और्जिजन्त
और्जिषत / और्जयिषत
और्जयिष्यन्
और्जयिष्यन्त
और्जिष्यन्त / और्जयिष्यन्त
मध्यम  एकवचनम्
ऊर्जयसि
ऊर्जयसे
ऊर्ज्यसे
ऊर्जयाञ्चकर्थ / ऊर्जयांचकर्थ / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविषे / ऊर्जयांबभूविषे / ऊर्जयामासिषे
ऊर्जयितासि
ऊर्जयितासे
ऊर्जितासे / ऊर्जयितासे
ऊर्जयिष्यसि
ऊर्जयिष्यसे
ऊर्जिष्यसे / ऊर्जयिष्यसे
ऊर्जयतात् / ऊर्जयताद् / ऊर्जय
ऊर्जयस्व
ऊर्ज्यस्व
और्जयः
और्जयथाः
और्ज्यथाः
ऊर्जयेः
ऊर्जयेथाः
ऊर्ज्येथाः
ऊर्ज्याः
ऊर्जयिषीष्ठाः
ऊर्जिषीष्ठाः / ऊर्जयिषीष्ठाः
और्जिजः
और्जिजथाः
और्जिष्ठाः / और्जयिष्ठाः
और्जयिष्यः
और्जयिष्यथाः
और्जिष्यथाः / और्जयिष्यथाः
मध्यम  द्विवचनम्
ऊर्जयथः
ऊर्जयेथे
ऊर्ज्येथे
ऊर्जयाञ्चक्रथुः / ऊर्जयांचक्रथुः / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवाथे / ऊर्जयांबभूवाथे / ऊर्जयामासाथे
ऊर्जयितास्थः
ऊर्जयितासाथे
ऊर्जितासाथे / ऊर्जयितासाथे
ऊर्जयिष्यथः
ऊर्जयिष्येथे
ऊर्जिष्येथे / ऊर्जयिष्येथे
ऊर्जयतम्
ऊर्जयेथाम्
ऊर्ज्येथाम्
और्जयतम्
और्जयेथाम्
और्ज्येथाम्
ऊर्जयेतम्
ऊर्जयेयाथाम्
ऊर्ज्येयाथाम्
ऊर्ज्यास्तम्
ऊर्जयिषीयास्थाम्
ऊर्जिषीयास्थाम् / ऊर्जयिषीयास्थाम्
और्जिजतम्
और्जिजेथाम्
और्जिषाथाम् / और्जयिषाथाम्
और्जयिष्यतम्
और्जयिष्येथाम्
और्जिष्येथाम् / और्जयिष्येथाम्
मध्यम  बहुवचनम्
ऊर्जयथ
ऊर्जयध्वे
ऊर्ज्यध्वे
ऊर्जयाञ्चक्र / ऊर्जयांचक्र / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूविध्वे / ऊर्जयांबभूविध्वे / ऊर्जयाम्बभूविढ्वे / ऊर्जयांबभूविढ्वे / ऊर्जयामासिध्वे
ऊर्जयितास्थ
ऊर्जयिताध्वे
ऊर्जिताध्वे / ऊर्जयिताध्वे
ऊर्जयिष्यथ
ऊर्जयिष्यध्वे
ऊर्जिष्यध्वे / ऊर्जयिष्यध्वे
ऊर्जयत
ऊर्जयध्वम्
ऊर्ज्यध्वम्
और्जयत
और्जयध्वम्
और्ज्यध्वम्
ऊर्जयेत
ऊर्जयेध्वम्
ऊर्ज्येध्वम्
ऊर्ज्यास्त
ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
ऊर्जिषीध्वम् / ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
और्जिजत
और्जिजध्वम्
और्जिढ्वम् / और्जयिढ्वम् / और्जयिध्वम्
और्जयिष्यत
और्जयिष्यध्वम्
और्जिष्यध्वम् / और्जयिष्यध्वम्
उत्तम  एकवचनम्
ऊर्जयामि
ऊर्जये
ऊर्ज्ये
ऊर्जयाञ्चकर / ऊर्जयांचकर / ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जयितास्मि
ऊर्जयिताहे
ऊर्जिताहे / ऊर्जयिताहे
ऊर्जयिष्यामि
ऊर्जयिष्ये
ऊर्जिष्ये / ऊर्जयिष्ये
ऊर्जयानि
ऊर्जयै
ऊर्ज्यै
और्जयम्
और्जये
और्ज्ये
ऊर्जयेयम्
ऊर्जयेय
ऊर्ज्येय
ऊर्ज्यासम्
ऊर्जयिषीय
ऊर्जिषीय / ऊर्जयिषीय
और्जिजम्
और्जिजे
और्जिषि / और्जयिषि
और्जयिष्यम्
और्जयिष्ये
और्जिष्ये / और्जयिष्ये
उत्तम  द्विवचनम्
ऊर्जयावः
ऊर्जयावहे
ऊर्ज्यावहे
ऊर्जयाञ्चकृव / ऊर्जयांचकृव / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविवहे / ऊर्जयांबभूविवहे / ऊर्जयामासिवहे
ऊर्जयितास्वः
ऊर्जयितास्वहे
ऊर्जितास्वहे / ऊर्जयितास्वहे
ऊर्जयिष्यावः
ऊर्जयिष्यावहे
ऊर्जिष्यावहे / ऊर्जयिष्यावहे
ऊर्जयाव
ऊर्जयावहै
ऊर्ज्यावहै
और्जयाव
और्जयावहि
और्ज्यावहि
ऊर्जयेव
ऊर्जयेवहि
ऊर्ज्येवहि
ऊर्ज्यास्व
ऊर्जयिषीवहि
ऊर्जिषीवहि / ऊर्जयिषीवहि
और्जिजाव
और्जिजावहि
और्जिष्वहि / और्जयिष्वहि
और्जयिष्याव
और्जयिष्यावहि
और्जिष्यावहि / और्जयिष्यावहि
उत्तम  बहुवचनम्
ऊर्जयामः
ऊर्जयामहे
ऊर्ज्यामहे
ऊर्जयाञ्चकृम / ऊर्जयांचकृम / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविमहे / ऊर्जयांबभूविमहे / ऊर्जयामासिमहे
ऊर्जयितास्मः
ऊर्जयितास्महे
ऊर्जितास्महे / ऊर्जयितास्महे
ऊर्जयिष्यामः
ऊर्जयिष्यामहे
ऊर्जिष्यामहे / ऊर्जयिष्यामहे
ऊर्जयाम
ऊर्जयामहै
ऊर्ज्यामहै
और्जयाम
और्जयामहि
और्ज्यामहि
ऊर्जयेम
ऊर्जयेमहि
ऊर्ज्येमहि
ऊर्ज्यास्म
ऊर्जयिषीमहि
ऊर्जिषीमहि / ऊर्जयिषीमहि
और्जिजाम
और्जिजामहि
और्जिष्महि / और्जयिष्महि
और्जयिष्याम
और्जयिष्यामहि
और्जिष्यामहि / और्जयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जिता / ऊर्जयिता
ऊर्जिष्यते / ऊर्जयिष्यते
ऊर्जयतात् / ऊर्जयताद् / ऊर्जयतु
और्जयत् / और्जयद्
ऊर्जयेत् / ऊर्जयेद्
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्जिषीष्ट / ऊर्जयिषीष्ट
और्जिजत् / और्जिजद्
और्जयिष्यत् / और्जयिष्यद्
और्जिष्यत / और्जयिष्यत
प्रथमा  द्विवचनम्
ऊर्जयाञ्चक्रतुः / ऊर्जयांचक्रतुः / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवाते / ऊर्जयांबभूवाते / ऊर्जयामासाते
ऊर्जितारौ / ऊर्जयितारौ
ऊर्जिष्येते / ऊर्जयिष्येते
ऊर्जिषीयास्ताम् / ऊर्जयिषीयास्ताम्
और्जिषाताम् / और्जयिषाताम्
और्जयिष्येताम्
और्जिष्येताम् / और्जयिष्येताम्
प्रथमा  बहुवचनम्
ऊर्जयाञ्चक्रुः / ऊर्जयांचक्रुः / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूविरे / ऊर्जयांबभूविरे / ऊर्जयामासिरे
ऊर्जितारः / ऊर्जयितारः
ऊर्जिष्यन्ते / ऊर्जयिष्यन्ते
ऊर्जिषीरन् / ऊर्जयिषीरन्
और्जिषत / और्जयिषत
और्जिष्यन्त / और्जयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ऊर्जयाञ्चकर्थ / ऊर्जयांचकर्थ / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविषे / ऊर्जयांबभूविषे / ऊर्जयामासिषे
ऊर्जितासे / ऊर्जयितासे
ऊर्जिष्यसे / ऊर्जयिष्यसे
ऊर्जयतात् / ऊर्जयताद् / ऊर्जय
ऊर्जिषीष्ठाः / ऊर्जयिषीष्ठाः
और्जिष्ठाः / और्जयिष्ठाः
और्जिष्यथाः / और्जयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ऊर्जयाञ्चक्रथुः / ऊर्जयांचक्रथुः / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवाथे / ऊर्जयांबभूवाथे / ऊर्जयामासाथे
ऊर्जितासाथे / ऊर्जयितासाथे
ऊर्जिष्येथे / ऊर्जयिष्येथे
ऊर्जिषीयास्थाम् / ऊर्जयिषीयास्थाम्
और्जिषाथाम् / और्जयिषाथाम्
और्जयिष्येथाम्
और्जिष्येथाम् / और्जयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऊर्जयाञ्चक्र / ऊर्जयांचक्र / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूविध्वे / ऊर्जयांबभूविध्वे / ऊर्जयाम्बभूविढ्वे / ऊर्जयांबभूविढ्वे / ऊर्जयामासिध्वे
ऊर्जिताध्वे / ऊर्जयिताध्वे
ऊर्जिष्यध्वे / ऊर्जयिष्यध्वे
ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
ऊर्जिषीध्वम् / ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
और्जिढ्वम् / और्जयिढ्वम् / और्जयिध्वम्
और्जयिष्यध्वम्
और्जिष्यध्वम् / और्जयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ऊर्जयाञ्चकर / ऊर्जयांचकर / ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जिताहे / ऊर्जयिताहे
ऊर्जिष्ये / ऊर्जयिष्ये
ऊर्जिषीय / ऊर्जयिषीय
और्जिषि / और्जयिषि
और्जिष्ये / और्जयिष्ये
उत्तम पुरुषः  द्विवचनम्
ऊर्जयाञ्चकृव / ऊर्जयांचकृव / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविवहे / ऊर्जयांबभूविवहे / ऊर्जयामासिवहे
ऊर्जितास्वहे / ऊर्जयितास्वहे
ऊर्जिष्यावहे / ऊर्जयिष्यावहे
ऊर्जिषीवहि / ऊर्जयिषीवहि
और्जिष्वहि / और्जयिष्वहि
और्जिष्यावहि / और्जयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ऊर्जयाञ्चकृम / ऊर्जयांचकृम / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविमहे / ऊर्जयांबभूविमहे / ऊर्जयामासिमहे
ऊर्जितास्महे / ऊर्जयितास्महे
ऊर्जिष्यामहे / ऊर्जयिष्यामहे
ऊर्जिषीमहि / ऊर्जयिषीमहि
और्जिष्महि / और्जयिष्महि
और्जिष्यामहि / और्जयिष्यामहि