उप + स्वर्द् - स्वर्दँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपस्वर्दते
उपस्वर्द्यते
उपसस्वर्दे
उपसस्वर्दे
उपस्वर्दिता
उपस्वर्दिता
उपस्वर्दिष्यते
उपस्वर्दिष्यते
उपस्वर्दताम्
उपस्वर्द्यताम्
उपास्वर्दत
उपास्वर्द्यत
उपस्वर्देत
उपस्वर्द्येत
उपस्वर्दिषीष्ट
उपस्वर्दिषीष्ट
उपास्वर्दिष्ट
उपास्वर्दि
उपास्वर्दिष्यत
उपास्वर्दिष्यत
प्रथम  द्विवचनम्
उपस्वर्देते
उपस्वर्द्येते
उपसस्वर्दाते
उपसस्वर्दाते
उपस्वर्दितारौ
उपस्वर्दितारौ
उपस्वर्दिष्येते
उपस्वर्दिष्येते
उपस्वर्देताम्
उपस्वर्द्येताम्
उपास्वर्देताम्
उपास्वर्द्येताम्
उपस्वर्देयाताम्
उपस्वर्द्येयाताम्
उपस्वर्दिषीयास्ताम्
उपस्वर्दिषीयास्ताम्
उपास्वर्दिषाताम्
उपास्वर्दिषाताम्
उपास्वर्दिष्येताम्
उपास्वर्दिष्येताम्
प्रथम  बहुवचनम्
उपस्वर्दन्ते
उपस्वर्द्यन्ते
उपसस्वर्दिरे
उपसस्वर्दिरे
उपस्वर्दितारः
उपस्वर्दितारः
उपस्वर्दिष्यन्ते
उपस्वर्दिष्यन्ते
उपस्वर्दन्ताम्
उपस्वर्द्यन्ताम्
उपास्वर्दन्त
उपास्वर्द्यन्त
उपस्वर्देरन्
उपस्वर्द्येरन्
उपस्वर्दिषीरन्
उपस्वर्दिषीरन्
उपास्वर्दिषत
उपास्वर्दिषत
उपास्वर्दिष्यन्त
उपास्वर्दिष्यन्त
मध्यम  एकवचनम्
उपस्वर्दसे
उपस्वर्द्यसे
उपसस्वर्दिषे
उपसस्वर्दिषे
उपस्वर्दितासे
उपस्वर्दितासे
उपस्वर्दिष्यसे
उपस्वर्दिष्यसे
उपस्वर्दस्व
उपस्वर्द्यस्व
उपास्वर्दथाः
उपास्वर्द्यथाः
उपस्वर्देथाः
उपस्वर्द्येथाः
उपस्वर्दिषीष्ठाः
उपस्वर्दिषीष्ठाः
उपास्वर्दिष्ठाः
उपास्वर्दिष्ठाः
उपास्वर्दिष्यथाः
उपास्वर्दिष्यथाः
मध्यम  द्विवचनम्
उपस्वर्देथे
उपस्वर्द्येथे
उपसस्वर्दाथे
उपसस्वर्दाथे
उपस्वर्दितासाथे
उपस्वर्दितासाथे
उपस्वर्दिष्येथे
उपस्वर्दिष्येथे
उपस्वर्देथाम्
उपस्वर्द्येथाम्
उपास्वर्देथाम्
उपास्वर्द्येथाम्
उपस्वर्देयाथाम्
उपस्वर्द्येयाथाम्
उपस्वर्दिषीयास्थाम्
उपस्वर्दिषीयास्थाम्
उपास्वर्दिषाथाम्
उपास्वर्दिषाथाम्
उपास्वर्दिष्येथाम्
उपास्वर्दिष्येथाम्
मध्यम  बहुवचनम्
उपस्वर्दध्वे
उपस्वर्द्यध्वे
उपसस्वर्दिध्वे
उपसस्वर्दिध्वे
उपस्वर्दिताध्वे
उपस्वर्दिताध्वे
उपस्वर्दिष्यध्वे
उपस्वर्दिष्यध्वे
उपस्वर्दध्वम्
उपस्वर्द्यध्वम्
उपास्वर्दध्वम्
उपास्वर्द्यध्वम्
उपस्वर्देध्वम्
उपस्वर्द्येध्वम्
उपस्वर्दिषीध्वम्
उपस्वर्दिषीध्वम्
उपास्वर्दिढ्वम्
उपास्वर्दिढ्वम्
उपास्वर्दिष्यध्वम्
उपास्वर्दिष्यध्वम्
उत्तम  एकवचनम्
उपस्वर्दे
उपस्वर्द्ये
उपसस्वर्दे
उपसस्वर्दे
उपस्वर्दिताहे
उपस्वर्दिताहे
उपस्वर्दिष्ये
उपस्वर्दिष्ये
उपस्वर्दै
उपस्वर्द्यै
उपास्वर्दे
उपास्वर्द्ये
उपस्वर्देय
उपस्वर्द्येय
उपस्वर्दिषीय
उपस्वर्दिषीय
उपास्वर्दिषि
उपास्वर्दिषि
उपास्वर्दिष्ये
उपास्वर्दिष्ये
उत्तम  द्विवचनम्
उपस्वर्दावहे
उपस्वर्द्यावहे
उपसस्वर्दिवहे
उपसस्वर्दिवहे
उपस्वर्दितास्वहे
उपस्वर्दितास्वहे
उपस्वर्दिष्यावहे
उपस्वर्दिष्यावहे
उपस्वर्दावहै
उपस्वर्द्यावहै
उपास्वर्दावहि
उपास्वर्द्यावहि
उपस्वर्देवहि
उपस्वर्द्येवहि
उपस्वर्दिषीवहि
उपस्वर्दिषीवहि
उपास्वर्दिष्वहि
उपास्वर्दिष्वहि
उपास्वर्दिष्यावहि
उपास्वर्दिष्यावहि
उत्तम  बहुवचनम्
उपस्वर्दामहे
उपस्वर्द्यामहे
उपसस्वर्दिमहे
उपसस्वर्दिमहे
उपस्वर्दितास्महे
उपस्वर्दितास्महे
उपस्वर्दिष्यामहे
उपस्वर्दिष्यामहे
उपस्वर्दामहै
उपस्वर्द्यामहै
उपास्वर्दामहि
उपास्वर्द्यामहि
उपस्वर्देमहि
उपस्वर्द्येमहि
उपस्वर्दिषीमहि
उपस्वर्दिषीमहि
उपास्वर्दिष्महि
उपास्वर्दिष्महि
उपास्वर्दिष्यामहि
उपास्वर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपास्वर्दिष्येताम्
उपास्वर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपास्वर्दिष्येथाम्
उपास्वर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपास्वर्दिष्यध्वम्
उपास्वर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उपास्वर्दिष्यावहि
उपास्वर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
उपास्वर्दिष्यामहि
उपास्वर्दिष्यामहि