उप + स्पन्द् - स्पदिँ - किञ्चिच्चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपस्पन्दते
उपस्पन्द्यते
उपपस्पन्दे
उपपस्पन्दे
उपस्पन्दिता
उपस्पन्दिता
उपस्पन्दिष्यते
उपस्पन्दिष्यते
उपस्पन्दताम्
उपस्पन्द्यताम्
उपास्पन्दत
उपास्पन्द्यत
उपस्पन्देत
उपस्पन्द्येत
उपस्पन्दिषीष्ट
उपस्पन्दिषीष्ट
उपास्पन्दिष्ट
उपास्पन्दि
उपास्पन्दिष्यत
उपास्पन्दिष्यत
प्रथम  द्विवचनम्
उपस्पन्देते
उपस्पन्द्येते
उपपस्पन्दाते
उपपस्पन्दाते
उपस्पन्दितारौ
उपस्पन्दितारौ
उपस्पन्दिष्येते
उपस्पन्दिष्येते
उपस्पन्देताम्
उपस्पन्द्येताम्
उपास्पन्देताम्
उपास्पन्द्येताम्
उपस्पन्देयाताम्
उपस्पन्द्येयाताम्
उपस्पन्दिषीयास्ताम्
उपस्पन्दिषीयास्ताम्
उपास्पन्दिषाताम्
उपास्पन्दिषाताम्
उपास्पन्दिष्येताम्
उपास्पन्दिष्येताम्
प्रथम  बहुवचनम्
उपस्पन्दन्ते
उपस्पन्द्यन्ते
उपपस्पन्दिरे
उपपस्पन्दिरे
उपस्पन्दितारः
उपस्पन्दितारः
उपस्पन्दिष्यन्ते
उपस्पन्दिष्यन्ते
उपस्पन्दन्ताम्
उपस्पन्द्यन्ताम्
उपास्पन्दन्त
उपास्पन्द्यन्त
उपस्पन्देरन्
उपस्पन्द्येरन्
उपस्पन्दिषीरन्
उपस्पन्दिषीरन्
उपास्पन्दिषत
उपास्पन्दिषत
उपास्पन्दिष्यन्त
उपास्पन्दिष्यन्त
मध्यम  एकवचनम्
उपस्पन्दसे
उपस्पन्द्यसे
उपपस्पन्दिषे
उपपस्पन्दिषे
उपस्पन्दितासे
उपस्पन्दितासे
उपस्पन्दिष्यसे
उपस्पन्दिष्यसे
उपस्पन्दस्व
उपस्पन्द्यस्व
उपास्पन्दथाः
उपास्पन्द्यथाः
उपस्पन्देथाः
उपस्पन्द्येथाः
उपस्पन्दिषीष्ठाः
उपस्पन्दिषीष्ठाः
उपास्पन्दिष्ठाः
उपास्पन्दिष्ठाः
उपास्पन्दिष्यथाः
उपास्पन्दिष्यथाः
मध्यम  द्विवचनम्
उपस्पन्देथे
उपस्पन्द्येथे
उपपस्पन्दाथे
उपपस्पन्दाथे
उपस्पन्दितासाथे
उपस्पन्दितासाथे
उपस्पन्दिष्येथे
उपस्पन्दिष्येथे
उपस्पन्देथाम्
उपस्पन्द्येथाम्
उपास्पन्देथाम्
उपास्पन्द्येथाम्
उपस्पन्देयाथाम्
उपस्पन्द्येयाथाम्
उपस्पन्दिषीयास्थाम्
उपस्पन्दिषीयास्थाम्
उपास्पन्दिषाथाम्
उपास्पन्दिषाथाम्
उपास्पन्दिष्येथाम्
उपास्पन्दिष्येथाम्
मध्यम  बहुवचनम्
उपस्पन्दध्वे
उपस्पन्द्यध्वे
उपपस्पन्दिध्वे
उपपस्पन्दिध्वे
उपस्पन्दिताध्वे
उपस्पन्दिताध्वे
उपस्पन्दिष्यध्वे
उपस्पन्दिष्यध्वे
उपस्पन्दध्वम्
उपस्पन्द्यध्वम्
उपास्पन्दध्वम्
उपास्पन्द्यध्वम्
उपस्पन्देध्वम्
उपस्पन्द्येध्वम्
उपस्पन्दिषीध्वम्
उपस्पन्दिषीध्वम्
उपास्पन्दिढ्वम्
उपास्पन्दिढ्वम्
उपास्पन्दिष्यध्वम्
उपास्पन्दिष्यध्वम्
उत्तम  एकवचनम्
उपस्पन्दे
उपस्पन्द्ये
उपपस्पन्दे
उपपस्पन्दे
उपस्पन्दिताहे
उपस्पन्दिताहे
उपस्पन्दिष्ये
उपस्पन्दिष्ये
उपस्पन्दै
उपस्पन्द्यै
उपास्पन्दे
उपास्पन्द्ये
उपस्पन्देय
उपस्पन्द्येय
उपस्पन्दिषीय
उपस्पन्दिषीय
उपास्पन्दिषि
उपास्पन्दिषि
उपास्पन्दिष्ये
उपास्पन्दिष्ये
उत्तम  द्विवचनम्
उपस्पन्दावहे
उपस्पन्द्यावहे
उपपस्पन्दिवहे
उपपस्पन्दिवहे
उपस्पन्दितास्वहे
उपस्पन्दितास्वहे
उपस्पन्दिष्यावहे
उपस्पन्दिष्यावहे
उपस्पन्दावहै
उपस्पन्द्यावहै
उपास्पन्दावहि
उपास्पन्द्यावहि
उपस्पन्देवहि
उपस्पन्द्येवहि
उपस्पन्दिषीवहि
उपस्पन्दिषीवहि
उपास्पन्दिष्वहि
उपास्पन्दिष्वहि
उपास्पन्दिष्यावहि
उपास्पन्दिष्यावहि
उत्तम  बहुवचनम्
उपस्पन्दामहे
उपस्पन्द्यामहे
उपपस्पन्दिमहे
उपपस्पन्दिमहे
उपस्पन्दितास्महे
उपस्पन्दितास्महे
उपस्पन्दिष्यामहे
उपस्पन्दिष्यामहे
उपस्पन्दामहै
उपस्पन्द्यामहै
उपास्पन्दामहि
उपास्पन्द्यामहि
उपस्पन्देमहि
उपस्पन्द्येमहि
उपस्पन्दिषीमहि
उपस्पन्दिषीमहि
उपास्पन्दिष्महि
उपास्पन्दिष्महि
उपास्पन्दिष्यामहि
उपास्पन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपास्पन्दिष्येताम्
उपास्पन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपास्पन्दिष्येथाम्
उपास्पन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपास्पन्दिष्यध्वम्
उपास्पन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उपास्पन्दिष्यावहि
उपास्पन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
उपास्पन्दिष्यामहि
उपास्पन्दिष्यामहि