उप + श्लङ्क् - श्लकिँ - गतौ गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपश्लङ्कते
उपश्लङ्क्यते
उपशश्लङ्के
उपशश्लङ्के
उपश्लङ्किता
उपश्लङ्किता
उपश्लङ्किष्यते
उपश्लङ्किष्यते
उपश्लङ्कताम्
उपश्लङ्क्यताम्
उपाश्लङ्कत
उपाश्लङ्क्यत
उपश्लङ्केत
उपश्लङ्क्येत
उपश्लङ्किषीष्ट
उपश्लङ्किषीष्ट
उपाश्लङ्किष्ट
उपाश्लङ्कि
उपाश्लङ्किष्यत
उपाश्लङ्किष्यत
प्रथम  द्विवचनम्
उपश्लङ्केते
उपश्लङ्क्येते
उपशश्लङ्काते
उपशश्लङ्काते
उपश्लङ्कितारौ
उपश्लङ्कितारौ
उपश्लङ्किष्येते
उपश्लङ्किष्येते
उपश्लङ्केताम्
उपश्लङ्क्येताम्
उपाश्लङ्केताम्
उपाश्लङ्क्येताम्
उपश्लङ्केयाताम्
उपश्लङ्क्येयाताम्
उपश्लङ्किषीयास्ताम्
उपश्लङ्किषीयास्ताम्
उपाश्लङ्किषाताम्
उपाश्लङ्किषाताम्
उपाश्लङ्किष्येताम्
उपाश्लङ्किष्येताम्
प्रथम  बहुवचनम्
उपश्लङ्कन्ते
उपश्लङ्क्यन्ते
उपशश्लङ्किरे
उपशश्लङ्किरे
उपश्लङ्कितारः
उपश्लङ्कितारः
उपश्लङ्किष्यन्ते
उपश्लङ्किष्यन्ते
उपश्लङ्कन्ताम्
उपश्लङ्क्यन्ताम्
उपाश्लङ्कन्त
उपाश्लङ्क्यन्त
उपश्लङ्केरन्
उपश्लङ्क्येरन्
उपश्लङ्किषीरन्
उपश्लङ्किषीरन्
उपाश्लङ्किषत
उपाश्लङ्किषत
उपाश्लङ्किष्यन्त
उपाश्लङ्किष्यन्त
मध्यम  एकवचनम्
उपश्लङ्कसे
उपश्लङ्क्यसे
उपशश्लङ्किषे
उपशश्लङ्किषे
उपश्लङ्कितासे
उपश्लङ्कितासे
उपश्लङ्किष्यसे
उपश्लङ्किष्यसे
उपश्लङ्कस्व
उपश्लङ्क्यस्व
उपाश्लङ्कथाः
उपाश्लङ्क्यथाः
उपश्लङ्केथाः
उपश्लङ्क्येथाः
उपश्लङ्किषीष्ठाः
उपश्लङ्किषीष्ठाः
उपाश्लङ्किष्ठाः
उपाश्लङ्किष्ठाः
उपाश्लङ्किष्यथाः
उपाश्लङ्किष्यथाः
मध्यम  द्विवचनम्
उपश्लङ्केथे
उपश्लङ्क्येथे
उपशश्लङ्काथे
उपशश्लङ्काथे
उपश्लङ्कितासाथे
उपश्लङ्कितासाथे
उपश्लङ्किष्येथे
उपश्लङ्किष्येथे
उपश्लङ्केथाम्
उपश्लङ्क्येथाम्
उपाश्लङ्केथाम्
उपाश्लङ्क्येथाम्
उपश्लङ्केयाथाम्
उपश्लङ्क्येयाथाम्
उपश्लङ्किषीयास्थाम्
उपश्लङ्किषीयास्थाम्
उपाश्लङ्किषाथाम्
उपाश्लङ्किषाथाम्
उपाश्लङ्किष्येथाम्
उपाश्लङ्किष्येथाम्
मध्यम  बहुवचनम्
उपश्लङ्कध्वे
उपश्लङ्क्यध्वे
उपशश्लङ्किध्वे
उपशश्लङ्किध्वे
उपश्लङ्किताध्वे
उपश्लङ्किताध्वे
उपश्लङ्किष्यध्वे
उपश्लङ्किष्यध्वे
उपश्लङ्कध्वम्
उपश्लङ्क्यध्वम्
उपाश्लङ्कध्वम्
उपाश्लङ्क्यध्वम्
उपश्लङ्केध्वम्
उपश्लङ्क्येध्वम्
उपश्लङ्किषीध्वम्
उपश्लङ्किषीध्वम्
उपाश्लङ्किढ्वम्
उपाश्लङ्किढ्वम्
उपाश्लङ्किष्यध्वम्
उपाश्लङ्किष्यध्वम्
उत्तम  एकवचनम्
उपश्लङ्के
उपश्लङ्क्ये
उपशश्लङ्के
उपशश्लङ्के
उपश्लङ्किताहे
उपश्लङ्किताहे
उपश्लङ्किष्ये
उपश्लङ्किष्ये
उपश्लङ्कै
उपश्लङ्क्यै
उपाश्लङ्के
उपाश्लङ्क्ये
उपश्लङ्केय
उपश्लङ्क्येय
उपश्लङ्किषीय
उपश्लङ्किषीय
उपाश्लङ्किषि
उपाश्लङ्किषि
उपाश्लङ्किष्ये
उपाश्लङ्किष्ये
उत्तम  द्विवचनम्
उपश्लङ्कावहे
उपश्लङ्क्यावहे
उपशश्लङ्किवहे
उपशश्लङ्किवहे
उपश्लङ्कितास्वहे
उपश्लङ्कितास्वहे
उपश्लङ्किष्यावहे
उपश्लङ्किष्यावहे
उपश्लङ्कावहै
उपश्लङ्क्यावहै
उपाश्लङ्कावहि
उपाश्लङ्क्यावहि
उपश्लङ्केवहि
उपश्लङ्क्येवहि
उपश्लङ्किषीवहि
उपश्लङ्किषीवहि
उपाश्लङ्किष्वहि
उपाश्लङ्किष्वहि
उपाश्लङ्किष्यावहि
उपाश्लङ्किष्यावहि
उत्तम  बहुवचनम्
उपश्लङ्कामहे
उपश्लङ्क्यामहे
उपशश्लङ्किमहे
उपशश्लङ्किमहे
उपश्लङ्कितास्महे
उपश्लङ्कितास्महे
उपश्लङ्किष्यामहे
उपश्लङ्किष्यामहे
उपश्लङ्कामहै
उपश्लङ्क्यामहै
उपाश्लङ्कामहि
उपाश्लङ्क्यामहि
उपश्लङ्केमहि
उपश्लङ्क्येमहि
उपश्लङ्किषीमहि
उपश्लङ्किषीमहि
उपाश्लङ्किष्महि
उपाश्लङ्किष्महि
उपाश्लङ्किष्यामहि
उपाश्लङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपाश्लङ्किष्येताम्
उपाश्लङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपाश्लङ्किष्येथाम्
उपाश्लङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपाश्लङ्किष्यध्वम्
उपाश्लङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उपाश्लङ्किष्यावहि
उपाश्लङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
उपाश्लङ्किष्यामहि
उपाश्लङ्किष्यामहि