उप + शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपशुन्धति
उपशुध्यते
उपशुशुन्ध
उपशुशुन्धे
उपशुन्धिता
उपशुन्धिता
उपशुन्धिष्यति
उपशुन्धिष्यते
उपशुन्धतात् / उपशुन्धताद् / उपशुन्धतु
उपशुध्यताम्
उपाशुन्धत् / उपाशुन्धद्
उपाशुध्यत
उपशुन्धेत् / उपशुन्धेद्
उपशुध्येत
उपशुध्यात् / उपशुध्याद्
उपशुन्धिषीष्ट
उपाशुन्धीत् / उपाशुन्धीद्
उपाशुन्धि
उपाशुन्धिष्यत् / उपाशुन्धिष्यद्
उपाशुन्धिष्यत
प्रथम  द्विवचनम्
उपशुन्धतः
उपशुध्येते
उपशुशुन्धतुः
उपशुशुन्धाते
उपशुन्धितारौ
उपशुन्धितारौ
उपशुन्धिष्यतः
उपशुन्धिष्येते
उपशुन्धताम्
उपशुध्येताम्
उपाशुन्धताम्
उपाशुध्येताम्
उपशुन्धेताम्
उपशुध्येयाताम्
उपशुध्यास्ताम्
उपशुन्धिषीयास्ताम्
उपाशुन्धिष्टाम्
उपाशुन्धिषाताम्
उपाशुन्धिष्यताम्
उपाशुन्धिष्येताम्
प्रथम  बहुवचनम्
उपशुन्धन्ति
उपशुध्यन्ते
उपशुशुन्धुः
उपशुशुन्धिरे
उपशुन्धितारः
उपशुन्धितारः
उपशुन्धिष्यन्ति
उपशुन्धिष्यन्ते
उपशुन्धन्तु
उपशुध्यन्ताम्
उपाशुन्धन्
उपाशुध्यन्त
उपशुन्धेयुः
उपशुध्येरन्
उपशुध्यासुः
उपशुन्धिषीरन्
उपाशुन्धिषुः
उपाशुन्धिषत
उपाशुन्धिष्यन्
उपाशुन्धिष्यन्त
मध्यम  एकवचनम्
उपशुन्धसि
उपशुध्यसे
उपशुशुन्धिथ
उपशुशुन्धिषे
उपशुन्धितासि
उपशुन्धितासे
उपशुन्धिष्यसि
उपशुन्धिष्यसे
उपशुन्धतात् / उपशुन्धताद् / उपशुन्ध
उपशुध्यस्व
उपाशुन्धः
उपाशुध्यथाः
उपशुन्धेः
उपशुध्येथाः
उपशुध्याः
उपशुन्धिषीष्ठाः
उपाशुन्धीः
उपाशुन्धिष्ठाः
उपाशुन्धिष्यः
उपाशुन्धिष्यथाः
मध्यम  द्विवचनम्
उपशुन्धथः
उपशुध्येथे
उपशुशुन्धथुः
उपशुशुन्धाथे
उपशुन्धितास्थः
उपशुन्धितासाथे
उपशुन्धिष्यथः
उपशुन्धिष्येथे
उपशुन्धतम्
उपशुध्येथाम्
उपाशुन्धतम्
उपाशुध्येथाम्
उपशुन्धेतम्
उपशुध्येयाथाम्
उपशुध्यास्तम्
उपशुन्धिषीयास्थाम्
उपाशुन्धिष्टम्
उपाशुन्धिषाथाम्
उपाशुन्धिष्यतम्
उपाशुन्धिष्येथाम्
मध्यम  बहुवचनम्
उपशुन्धथ
उपशुध्यध्वे
उपशुशुन्ध
उपशुशुन्धिध्वे
उपशुन्धितास्थ
उपशुन्धिताध्वे
उपशुन्धिष्यथ
उपशुन्धिष्यध्वे
उपशुन्धत
उपशुध्यध्वम्
उपाशुन्धत
उपाशुध्यध्वम्
उपशुन्धेत
उपशुध्येध्वम्
उपशुध्यास्त
उपशुन्धिषीध्वम्
उपाशुन्धिष्ट
उपाशुन्धिढ्वम्
उपाशुन्धिष्यत
उपाशुन्धिष्यध्वम्
उत्तम  एकवचनम्
उपशुन्धामि
उपशुध्ये
उपशुशुन्ध
उपशुशुन्धे
उपशुन्धितास्मि
उपशुन्धिताहे
उपशुन्धिष्यामि
उपशुन्धिष्ये
उपशुन्धानि
उपशुध्यै
उपाशुन्धम्
उपाशुध्ये
उपशुन्धेयम्
उपशुध्येय
उपशुध्यासम्
उपशुन्धिषीय
उपाशुन्धिषम्
उपाशुन्धिषि
उपाशुन्धिष्यम्
उपाशुन्धिष्ये
उत्तम  द्विवचनम्
उपशुन्धावः
उपशुध्यावहे
उपशुशुन्धिव
उपशुशुन्धिवहे
उपशुन्धितास्वः
उपशुन्धितास्वहे
उपशुन्धिष्यावः
उपशुन्धिष्यावहे
उपशुन्धाव
उपशुध्यावहै
उपाशुन्धाव
उपाशुध्यावहि
उपशुन्धेव
उपशुध्येवहि
उपशुध्यास्व
उपशुन्धिषीवहि
उपाशुन्धिष्व
उपाशुन्धिष्वहि
उपाशुन्धिष्याव
उपाशुन्धिष्यावहि
उत्तम  बहुवचनम्
उपशुन्धामः
उपशुध्यामहे
उपशुशुन्धिम
उपशुशुन्धिमहे
उपशुन्धितास्मः
उपशुन्धितास्महे
उपशुन्धिष्यामः
उपशुन्धिष्यामहे
उपशुन्धाम
उपशुध्यामहै
उपाशुन्धाम
उपाशुध्यामहि
उपशुन्धेम
उपशुध्येमहि
उपशुध्यास्म
उपशुन्धिषीमहि
उपाशुन्धिष्म
उपाशुन्धिष्महि
उपाशुन्धिष्याम
उपाशुन्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपशुन्धतात् / उपशुन्धताद् / उपशुन्धतु
उपाशुन्धत् / उपाशुन्धद्
उपशुन्धेत् / उपशुन्धेद्
उपशुध्यात् / उपशुध्याद्
उपाशुन्धीत् / उपाशुन्धीद्
उपाशुन्धिष्यत् / उपाशुन्धिष्यद्
प्रथमा  द्विवचनम्
उपाशुन्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपशुन्धतात् / उपशुन्धताद् / उपशुन्ध
मध्यम पुरुषः  द्विवचनम्
उपाशुन्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपाशुन्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्