उप + वा - वा - गतिगन्धनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
उपवाति
उपवायते
उपववौ
उपववे
उपवाता
उपवायिता / उपवाता
उपवास्यति
उपवायिष्यते / उपवास्यते
उपवातात् / उपवाताद् / उपवातु
उपवायताम्
उपावात् / उपावाद्
उपावायत
उपवायात् / उपवायाद्
उपवायेत
उपवायात् / उपवायाद्
उपवायिषीष्ट / उपवासीष्ट
उपावासीत् / उपावासीद्
उपावायि
उपावास्यत् / उपावास्यद्
उपावायिष्यत / उपावास्यत
प्रथम  द्विवचनम्
उपवातः
उपवायेते
उपववतुः
उपववाते
उपवातारौ
उपवायितारौ / उपवातारौ
उपवास्यतः
उपवायिष्येते / उपवास्येते
उपवाताम्
उपवायेताम्
उपावाताम्
उपावायेताम्
उपवायाताम्
उपवायेयाताम्
उपवायास्ताम्
उपवायिषीयास्ताम् / उपवासीयास्ताम्
उपावासिष्टाम्
उपावायिषाताम् / उपावासाताम्
उपावास्यताम्
उपावायिष्येताम् / उपावास्येताम्
प्रथम  बहुवचनम्
उपवान्ति
उपवायन्ते
उपववुः
उपवविरे
उपवातारः
उपवायितारः / उपवातारः
उपवास्यन्ति
उपवायिष्यन्ते / उपवास्यन्ते
उपवान्तु
उपवायन्ताम्
उपावुः / उपावान्
उपावायन्त
उपवायुः
उपवायेरन्
उपवायासुः
उपवायिषीरन् / उपवासीरन्
उपावासिषुः
उपावायिषत / उपावासत
उपावास्यन्
उपावायिष्यन्त / उपावास्यन्त
मध्यम  एकवचनम्
उपवासि
उपवायसे
उपवविथ / उपववाथ
उपवविषे
उपवातासि
उपवायितासे / उपवातासे
उपवास्यसि
उपवायिष्यसे / उपवास्यसे
उपवातात् / उपवाताद् / उपवाहि
उपवायस्व
उपावाः
उपावायथाः
उपवायाः
उपवायेथाः
उपवायाः
उपवायिषीष्ठाः / उपवासीष्ठाः
उपावासीः
उपावायिष्ठाः / उपावास्थाः
उपावास्यः
उपावायिष्यथाः / उपावास्यथाः
मध्यम  द्विवचनम्
उपवाथः
उपवायेथे
उपववथुः
उपववाथे
उपवातास्थः
उपवायितासाथे / उपवातासाथे
उपवास्यथः
उपवायिष्येथे / उपवास्येथे
उपवातम्
उपवायेथाम्
उपावातम्
उपावायेथाम्
उपवायातम्
उपवायेयाथाम्
उपवायास्तम्
उपवायिषीयास्थाम् / उपवासीयास्थाम्
उपावासिष्टम्
उपावायिषाथाम् / उपावासाथाम्
उपावास्यतम्
उपावायिष्येथाम् / उपावास्येथाम्
मध्यम  बहुवचनम्
उपवाथ
उपवायध्वे
उपवव
उपवविढ्वे / उपवविध्वे
उपवातास्थ
उपवायिताध्वे / उपवाताध्वे
उपवास्यथ
उपवायिष्यध्वे / उपवास्यध्वे
उपवात
उपवायध्वम्
उपावात
उपावायध्वम्
उपवायात
उपवायेध्वम्
उपवायास्त
उपवायिषीढ्वम् / उपवायिषीध्वम् / उपवासीध्वम्
उपावासिष्ट
उपावायिढ्वम् / उपावायिध्वम् / उपावाध्वम्
उपावास्यत
उपावायिष्यध्वम् / उपावास्यध्वम्
उत्तम  एकवचनम्
उपवामि
उपवाये
उपववौ
उपववे
उपवातास्मि
उपवायिताहे / उपवाताहे
उपवास्यामि
उपवायिष्ये / उपवास्ये
उपवानि
उपवायै
उपावाम्
उपावाये
उपवायाम्
उपवायेय
उपवायासम्
उपवायिषीय / उपवासीय
उपावासिषम्
उपावायिषि / उपावासि
उपावास्यम्
उपावायिष्ये / उपावास्ये
उत्तम  द्विवचनम्
उपवावः
उपवायावहे
उपवविव
उपवविवहे
उपवातास्वः
उपवायितास्वहे / उपवातास्वहे
उपवास्यावः
उपवायिष्यावहे / उपवास्यावहे
उपवाव
उपवायावहै
उपावाव
उपावायावहि
उपवायाव
उपवायेवहि
उपवायास्व
उपवायिषीवहि / उपवासीवहि
उपावासिष्व
उपावायिष्वहि / उपावास्वहि
उपावास्याव
उपावायिष्यावहि / उपावास्यावहि
उत्तम  बहुवचनम्
उपवामः
उपवायामहे
उपवविम
उपवविमहे
उपवातास्मः
उपवायितास्महे / उपवातास्महे
उपवास्यामः
उपवायिष्यामहे / उपवास्यामहे
उपवाम
उपवायामहै
उपावाम
उपावायामहि
उपवायाम
उपवायेमहि
उपवायास्म
उपवायिषीमहि / उपवासीमहि
उपावासिष्म
उपावायिष्महि / उपावास्महि
उपावास्याम
उपावायिष्यामहि / उपावास्यामहि
प्रथम पुरुषः  एकवचनम्
उपवायिता / उपवाता
उपवायिष्यते / उपवास्यते
उपवातात् / उपवाताद् / उपवातु
उपावात् / उपावाद्
उपवायात् / उपवायाद्
उपवायात् / उपवायाद्
उपवायिषीष्ट / उपवासीष्ट
उपावासीत् / उपावासीद्
उपावास्यत् / उपावास्यद्
उपावायिष्यत / उपावास्यत
प्रथमा  द्विवचनम्
उपवायितारौ / उपवातारौ
उपवायिष्येते / उपवास्येते
उपवायिषीयास्ताम् / उपवासीयास्ताम्
उपावायिषाताम् / उपावासाताम्
उपावायिष्येताम् / उपावास्येताम्
प्रथमा  बहुवचनम्
उपवायितारः / उपवातारः
उपवायिष्यन्ते / उपवास्यन्ते
उपावुः / उपावान्
उपवायिषीरन् / उपवासीरन्
उपावायिषत / उपावासत
उपावायिष्यन्त / उपावास्यन्त
मध्यम पुरुषः  एकवचनम्
उपवायितासे / उपवातासे
उपवायिष्यसे / उपवास्यसे
उपवातात् / उपवाताद् / उपवाहि
उपवायिषीष्ठाः / उपवासीष्ठाः
उपावायिष्ठाः / उपावास्थाः
उपावायिष्यथाः / उपावास्यथाः
मध्यम पुरुषः  द्विवचनम्
उपवायितासाथे / उपवातासाथे
उपवायिष्येथे / उपवास्येथे
उपवायिषीयास्थाम् / उपवासीयास्थाम्
उपावायिषाथाम् / उपावासाथाम्
उपावायिष्येथाम् / उपावास्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपवविढ्वे / उपवविध्वे
उपवायिताध्वे / उपवाताध्वे
उपवायिष्यध्वे / उपवास्यध्वे
उपवायिषीढ्वम् / उपवायिषीध्वम् / उपवासीध्वम्
उपावायिढ्वम् / उपावायिध्वम् / उपावाध्वम्
उपावायिष्यध्वम् / उपावास्यध्वम्
उत्तम पुरुषः  एकवचनम्
उपवायिताहे / उपवाताहे
उपवायिष्ये / उपवास्ये
उपवायिषीय / उपवासीय
उपावायिषि / उपावासि
उपावायिष्ये / उपावास्ये
उत्तम पुरुषः  द्विवचनम्
उपवायितास्वहे / उपवातास्वहे
उपवायिष्यावहे / उपवास्यावहे
उपवायिषीवहि / उपवासीवहि
उपावायिष्वहि / उपावास्वहि
उपावायिष्यावहि / उपावास्यावहि
उत्तम पुरुषः  बहुवचनम्
उपवायितास्महे / उपवातास्महे
उपवायिष्यामहे / उपवास्यामहे
उपवायिषीमहि / उपवासीमहि
उपावायिष्महि / उपावास्महि
उपावायिष्यामहि / उपावास्यामहि