उप + मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपमन्थति
उपमन्थ्यते
उपममन्थ
उपममन्थे
उपमन्थिता
उपमन्थिता
उपमन्थिष्यति
उपमन्थिष्यते
उपमन्थतात् / उपमन्थताद् / उपमन्थतु
उपमन्थ्यताम्
उपामन्थत् / उपामन्थद्
उपामन्थ्यत
उपमन्थेत् / उपमन्थेद्
उपमन्थ्येत
उपमन्थ्यात् / उपमन्थ्याद्
उपमन्थिषीष्ट
उपामन्थीत् / उपामन्थीद्
उपामन्थि
उपामन्थिष्यत् / उपामन्थिष्यद्
उपामन्थिष्यत
प्रथम  द्विवचनम्
उपमन्थतः
उपमन्थ्येते
उपममन्थतुः
उपममन्थाते
उपमन्थितारौ
उपमन्थितारौ
उपमन्थिष्यतः
उपमन्थिष्येते
उपमन्थताम्
उपमन्थ्येताम्
उपामन्थताम्
उपामन्थ्येताम्
उपमन्थेताम्
उपमन्थ्येयाताम्
उपमन्थ्यास्ताम्
उपमन्थिषीयास्ताम्
उपामन्थिष्टाम्
उपामन्थिषाताम्
उपामन्थिष्यताम्
उपामन्थिष्येताम्
प्रथम  बहुवचनम्
उपमन्थन्ति
उपमन्थ्यन्ते
उपममन्थुः
उपममन्थिरे
उपमन्थितारः
उपमन्थितारः
उपमन्थिष्यन्ति
उपमन्थिष्यन्ते
उपमन्थन्तु
उपमन्थ्यन्ताम्
उपामन्थन्
उपामन्थ्यन्त
उपमन्थेयुः
उपमन्थ्येरन्
उपमन्थ्यासुः
उपमन्थिषीरन्
उपामन्थिषुः
उपामन्थिषत
उपामन्थिष्यन्
उपामन्थिष्यन्त
मध्यम  एकवचनम्
उपमन्थसि
उपमन्थ्यसे
उपममन्थिथ
उपममन्थिषे
उपमन्थितासि
उपमन्थितासे
उपमन्थिष्यसि
उपमन्थिष्यसे
उपमन्थतात् / उपमन्थताद् / उपमन्थ
उपमन्थ्यस्व
उपामन्थः
उपामन्थ्यथाः
उपमन्थेः
उपमन्थ्येथाः
उपमन्थ्याः
उपमन्थिषीष्ठाः
उपामन्थीः
उपामन्थिष्ठाः
उपामन्थिष्यः
उपामन्थिष्यथाः
मध्यम  द्विवचनम्
उपमन्थथः
उपमन्थ्येथे
उपममन्थथुः
उपममन्थाथे
उपमन्थितास्थः
उपमन्थितासाथे
उपमन्थिष्यथः
उपमन्थिष्येथे
उपमन्थतम्
उपमन्थ्येथाम्
उपामन्थतम्
उपामन्थ्येथाम्
उपमन्थेतम्
उपमन्थ्येयाथाम्
उपमन्थ्यास्तम्
उपमन्थिषीयास्थाम्
उपामन्थिष्टम्
उपामन्थिषाथाम्
उपामन्थिष्यतम्
उपामन्थिष्येथाम्
मध्यम  बहुवचनम्
उपमन्थथ
उपमन्थ्यध्वे
उपममन्थ
उपममन्थिध्वे
उपमन्थितास्थ
उपमन्थिताध्वे
उपमन्थिष्यथ
उपमन्थिष्यध्वे
उपमन्थत
उपमन्थ्यध्वम्
उपामन्थत
उपामन्थ्यध्वम्
उपमन्थेत
उपमन्थ्येध्वम्
उपमन्थ्यास्त
उपमन्थिषीध्वम्
उपामन्थिष्ट
उपामन्थिढ्वम्
उपामन्थिष्यत
उपामन्थिष्यध्वम्
उत्तम  एकवचनम्
उपमन्थामि
उपमन्थ्ये
उपममन्थ
उपममन्थे
उपमन्थितास्मि
उपमन्थिताहे
उपमन्थिष्यामि
उपमन्थिष्ये
उपमन्थानि
उपमन्थ्यै
उपामन्थम्
उपामन्थ्ये
उपमन्थेयम्
उपमन्थ्येय
उपमन्थ्यासम्
उपमन्थिषीय
उपामन्थिषम्
उपामन्थिषि
उपामन्थिष्यम्
उपामन्थिष्ये
उत्तम  द्विवचनम्
उपमन्थावः
उपमन्थ्यावहे
उपममन्थिव
उपममन्थिवहे
उपमन्थितास्वः
उपमन्थितास्वहे
उपमन्थिष्यावः
उपमन्थिष्यावहे
उपमन्थाव
उपमन्थ्यावहै
उपामन्थाव
उपामन्थ्यावहि
उपमन्थेव
उपमन्थ्येवहि
उपमन्थ्यास्व
उपमन्थिषीवहि
उपामन्थिष्व
उपामन्थिष्वहि
उपामन्थिष्याव
उपामन्थिष्यावहि
उत्तम  बहुवचनम्
उपमन्थामः
उपमन्थ्यामहे
उपममन्थिम
उपममन्थिमहे
उपमन्थितास्मः
उपमन्थितास्महे
उपमन्थिष्यामः
उपमन्थिष्यामहे
उपमन्थाम
उपमन्थ्यामहै
उपामन्थाम
उपामन्थ्यामहि
उपमन्थेम
उपमन्थ्येमहि
उपमन्थ्यास्म
उपमन्थिषीमहि
उपामन्थिष्म
उपामन्थिष्महि
उपामन्थिष्याम
उपामन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपमन्थतात् / उपमन्थताद् / उपमन्थतु
उपामन्थत् / उपामन्थद्
उपमन्थेत् / उपमन्थेद्
उपमन्थ्यात् / उपमन्थ्याद्
उपामन्थीत् / उपामन्थीद्
उपामन्थिष्यत् / उपामन्थिष्यद्
प्रथमा  द्विवचनम्
उपामन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपमन्थतात् / उपमन्थताद् / उपमन्थ
मध्यम पुरुषः  द्विवचनम्
उपामन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपामन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्