उप + निन्द् - णिदिँ - कुत्सायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
उपनिन्दति
उपनिन्द्यते
उपनिनिन्द
उपनिनिन्दे
उपनिन्दिता
उपनिन्दिता
उपनिन्दिष्यति
उपनिन्दिष्यते
उपनिन्दतात् / उपनिन्दताद् / उपनिन्दतु
उपनिन्द्यताम्
उपानिन्दत् / उपानिन्दद्
उपानिन्द्यत
उपनिन्देत् / उपनिन्देद्
उपनिन्द्येत
उपनिन्द्यात् / उपनिन्द्याद्
उपनिन्दिषीष्ट
उपानिन्दीत् / उपानिन्दीद्
उपानिन्दि
उपानिन्दिष्यत् / उपानिन्दिष्यद्
उपानिन्दिष्यत
प्रथम द्विवचनम्
उपनिन्दतः
उपनिन्द्येते
उपनिनिन्दतुः
उपनिनिन्दाते
उपनिन्दितारौ
उपनिन्दितारौ
उपनिन्दिष्यतः
उपनिन्दिष्येते
उपनिन्दताम्
उपनिन्द्येताम्
उपानिन्दताम्
उपानिन्द्येताम्
उपनिन्देताम्
उपनिन्द्येयाताम्
उपनिन्द्यास्ताम्
उपनिन्दिषीयास्ताम्
उपानिन्दिष्टाम्
उपानिन्दिषाताम्
उपानिन्दिष्यताम्
उपानिन्दिष्येताम्
प्रथम बहुवचनम्
उपनिन्दन्ति
उपनिन्द्यन्ते
उपनिनिन्दुः
उपनिनिन्दिरे
उपनिन्दितारः
उपनिन्दितारः
उपनिन्दिष्यन्ति
उपनिन्दिष्यन्ते
उपनिन्दन्तु
उपनिन्द्यन्ताम्
उपानिन्दन्
उपानिन्द्यन्त
उपनिन्देयुः
उपनिन्द्येरन्
उपनिन्द्यासुः
उपनिन्दिषीरन्
उपानिन्दिषुः
उपानिन्दिषत
उपानिन्दिष्यन्
उपानिन्दिष्यन्त
मध्यम एकवचनम्
उपनिन्दसि
उपनिन्द्यसे
उपनिनिन्दिथ
उपनिनिन्दिषे
उपनिन्दितासि
उपनिन्दितासे
उपनिन्दिष्यसि
उपनिन्दिष्यसे
उपनिन्दतात् / उपनिन्दताद् / उपनिन्द
उपनिन्द्यस्व
उपानिन्दः
उपानिन्द्यथाः
उपनिन्देः
उपनिन्द्येथाः
उपनिन्द्याः
उपनिन्दिषीष्ठाः
उपानिन्दीः
उपानिन्दिष्ठाः
उपानिन्दिष्यः
उपानिन्दिष्यथाः
मध्यम द्विवचनम्
उपनिन्दथः
उपनिन्द्येथे
उपनिनिन्दथुः
उपनिनिन्दाथे
उपनिन्दितास्थः
उपनिन्दितासाथे
उपनिन्दिष्यथः
उपनिन्दिष्येथे
उपनिन्दतम्
उपनिन्द्येथाम्
उपानिन्दतम्
उपानिन्द्येथाम्
उपनिन्देतम्
उपनिन्द्येयाथाम्
उपनिन्द्यास्तम्
उपनिन्दिषीयास्थाम्
उपानिन्दिष्टम्
उपानिन्दिषाथाम्
उपानिन्दिष्यतम्
उपानिन्दिष्येथाम्
मध्यम बहुवचनम्
उपनिन्दथ
उपनिन्द्यध्वे
उपनिनिन्द
उपनिनिन्दिध्वे
उपनिन्दितास्थ
उपनिन्दिताध्वे
उपनिन्दिष्यथ
उपनिन्दिष्यध्वे
उपनिन्दत
उपनिन्द्यध्वम्
उपानिन्दत
उपानिन्द्यध्वम्
उपनिन्देत
उपनिन्द्येध्वम्
उपनिन्द्यास्त
उपनिन्दिषीध्वम्
उपानिन्दिष्ट
उपानिन्दिढ्वम्
उपानिन्दिष्यत
उपानिन्दिष्यध्वम्
उत्तम एकवचनम्
उपनिन्दामि
उपनिन्द्ये
उपनिनिन्द
उपनिनिन्दे
उपनिन्दितास्मि
उपनिन्दिताहे
उपनिन्दिष्यामि
उपनिन्दिष्ये
उपनिन्दानि
उपनिन्द्यै
उपानिन्दम्
उपानिन्द्ये
उपनिन्देयम्
उपनिन्द्येय
उपनिन्द्यासम्
उपनिन्दिषीय
उपानिन्दिषम्
उपानिन्दिषि
उपानिन्दिष्यम्
उपानिन्दिष्ये
उत्तम द्विवचनम्
उपनिन्दावः
उपनिन्द्यावहे
उपनिनिन्दिव
उपनिनिन्दिवहे
उपनिन्दितास्वः
उपनिन्दितास्वहे
उपनिन्दिष्यावः
उपनिन्दिष्यावहे
उपनिन्दाव
उपनिन्द्यावहै
उपानिन्दाव
उपानिन्द्यावहि
उपनिन्देव
उपनिन्द्येवहि
उपनिन्द्यास्व
उपनिन्दिषीवहि
उपानिन्दिष्व
उपानिन्दिष्वहि
उपानिन्दिष्याव
उपानिन्दिष्यावहि
उत्तम बहुवचनम्
उपनिन्दामः
उपनिन्द्यामहे
उपनिनिन्दिम
उपनिनिन्दिमहे
उपनिन्दितास्मः
उपनिन्दितास्महे
उपनिन्दिष्यामः
उपनिन्दिष्यामहे
उपनिन्दाम
उपनिन्द्यामहै
उपानिन्दाम
उपानिन्द्यामहि
उपनिन्देम
उपनिन्द्येमहि
उपनिन्द्यास्म
उपनिन्दिषीमहि
उपानिन्दिष्म
उपानिन्दिष्महि
उपानिन्दिष्याम
उपानिन्दिष्यामहि
प्रथम पुरुषः एकवचनम्
उपनिन्दति
उपनिन्द्यते
उपनिनिन्द
उपनिनिन्दे
उपनिन्दिता
उपनिन्दिता
उपनिन्दिष्यति
उपनिन्दिष्यते
उपनिन्दतात् / उपनिन्दताद् / उपनिन्दतु
उपनिन्द्यताम्
उपानिन्दत् / उपानिन्दद्
उपानिन्द्यत
उपनिन्देत् / उपनिन्देद्
उपनिन्द्येत
उपनिन्द्यात् / उपनिन्द्याद्
उपनिन्दिषीष्ट
उपानिन्दीत् / उपानिन्दीद्
उपानिन्दि
उपानिन्दिष्यत् / उपानिन्दिष्यद्
उपानिन्दिष्यत
प्रथमा द्विवचनम्
उपनिन्दतः
उपनिन्द्येते
उपनिनिन्दतुः
उपनिनिन्दाते
उपनिन्दितारौ
उपनिन्दितारौ
उपनिन्दिष्यतः
उपनिन्दिष्येते
उपनिन्दताम्
उपनिन्द्येताम्
उपानिन्दताम्
उपानिन्द्येताम्
उपनिन्देताम्
उपनिन्द्येयाताम्
उपनिन्द्यास्ताम्
उपनिन्दिषीयास्ताम्
उपानिन्दिष्टाम्
उपानिन्दिषाताम्
उपानिन्दिष्यताम्
उपानिन्दिष्येताम्
प्रथमा बहुवचनम्
उपनिन्दन्ति
उपनिन्द्यन्ते
उपनिनिन्दुः
उपनिनिन्दिरे
उपनिन्दितारः
उपनिन्दितारः
उपनिन्दिष्यन्ति
उपनिन्दिष्यन्ते
उपनिन्दन्तु
उपनिन्द्यन्ताम्
उपानिन्दन्
उपानिन्द्यन्त
उपनिन्देयुः
उपनिन्द्येरन्
उपनिन्द्यासुः
उपनिन्दिषीरन्
उपानिन्दिषुः
उपानिन्दिषत
उपानिन्दिष्यन्
उपानिन्दिष्यन्त
मध्यम पुरुषः एकवचनम्
उपनिन्दसि
उपनिन्द्यसे
उपनिनिन्दिथ
उपनिनिन्दिषे
उपनिन्दितासि
उपनिन्दितासे
उपनिन्दिष्यसि
उपनिन्दिष्यसे
उपनिन्दतात् / उपनिन्दताद् / उपनिन्द
उपनिन्द्यस्व
उपानिन्दः
उपानिन्द्यथाः
उपनिन्देः
उपनिन्द्येथाः
उपनिन्द्याः
उपनिन्दिषीष्ठाः
उपानिन्दीः
उपानिन्दिष्ठाः
उपानिन्दिष्यः
उपानिन्दिष्यथाः
मध्यम पुरुषः द्विवचनम्
उपनिन्दथः
उपनिन्द्येथे
उपनिनिन्दथुः
उपनिनिन्दाथे
उपनिन्दितास्थः
उपनिन्दितासाथे
उपनिन्दिष्यथः
उपनिन्दिष्येथे
उपनिन्दतम्
उपनिन्द्येथाम्
उपानिन्दतम्
उपानिन्द्येथाम्
उपनिन्देतम्
उपनिन्द्येयाथाम्
उपनिन्द्यास्तम्
उपनिन्दिषीयास्थाम्
उपानिन्दिष्टम्
उपानिन्दिषाथाम्
उपानिन्दिष्यतम्
उपानिन्दिष्येथाम्
मध्यम पुरुषः बहुवचनम्
उपनिन्दथ
उपनिन्द्यध्वे
उपनिनिन्द
उपनिनिन्दिध्वे
उपनिन्दितास्थ
उपनिन्दिताध्वे
उपनिन्दिष्यथ
उपनिन्दिष्यध्वे
उपनिन्दत
उपनिन्द्यध्वम्
उपानिन्दत
उपानिन्द्यध्वम्
उपनिन्देत
उपनिन्द्येध्वम्
उपनिन्द्यास्त
उपनिन्दिषीध्वम्
उपानिन्दिष्ट
उपानिन्दिढ्वम्
उपानिन्दिष्यत
उपानिन्दिष्यध्वम्
उत्तम पुरुषः एकवचनम्
उपनिन्दामि
उपनिन्द्ये
उपनिनिन्द
उपनिनिन्दे
उपनिन्दितास्मि
उपनिन्दिताहे
उपनिन्दिष्यामि
उपनिन्दिष्ये
उपनिन्दानि
उपनिन्द्यै
उपानिन्दम्
उपानिन्द्ये
उपनिन्देयम्
उपनिन्द्येय
उपनिन्द्यासम्
उपनिन्दिषीय
उपानिन्दिषम्
उपानिन्दिषि
उपानिन्दिष्यम्
उपानिन्दिष्ये
उत्तम पुरुषः द्विवचनम्
उपनिन्दावः
उपनिन्द्यावहे
उपनिनिन्दिव
उपनिनिन्दिवहे
उपनिन्दितास्वः
उपनिन्दितास्वहे
उपनिन्दिष्यावः
उपनिन्दिष्यावहे
उपनिन्दाव
उपनिन्द्यावहै
उपानिन्दाव
उपानिन्द्यावहि
उपनिन्देव
उपनिन्द्येवहि
उपनिन्द्यास्व
उपनिन्दिषीवहि
उपानिन्दिष्व
उपानिन्दिष्वहि
उपानिन्दिष्याव
उपानिन्दिष्यावहि
उत्तम पुरुषः बहुवचनम्
उपनिन्दामः
उपनिन्द्यामहे
उपनिनिन्दिम
उपनिनिन्दिमहे
उपनिन्दितास्मः
उपनिन्दितास्महे
उपनिन्दिष्यामः
उपनिन्दिष्यामहे
उपनिन्दाम
उपनिन्द्यामहै
उपानिन्दाम
उपानिन्द्यामहि
उपनिन्देम
उपनिन्द्येमहि
उपनिन्द्यास्म
उपनिन्दिषीमहि
उपानिन्दिष्म
उपानिन्दिष्महि
उपानिन्दिष्याम
उपानिन्दिष्यामहि