उप + त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपत्रन्दति
उपत्रन्द्यते
उपतत्रन्द
उपतत्रन्दे
उपत्रन्दिता
उपत्रन्दिता
उपत्रन्दिष्यति
उपत्रन्दिष्यते
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्दतु
उपत्रन्द्यताम्
उपात्रन्दत् / उपात्रन्दद्
उपात्रन्द्यत
उपत्रन्देत् / उपत्रन्देद्
उपत्रन्द्येत
उपत्रन्द्यात् / उपत्रन्द्याद्
उपत्रन्दिषीष्ट
उपात्रन्दीत् / उपात्रन्दीद्
उपात्रन्दि
उपात्रन्दिष्यत् / उपात्रन्दिष्यद्
उपात्रन्दिष्यत
प्रथम  द्विवचनम्
उपत्रन्दतः
उपत्रन्द्येते
उपतत्रन्दतुः
उपतत्रन्दाते
उपत्रन्दितारौ
उपत्रन्दितारौ
उपत्रन्दिष्यतः
उपत्रन्दिष्येते
उपत्रन्दताम्
उपत्रन्द्येताम्
उपात्रन्दताम्
उपात्रन्द्येताम्
उपत्रन्देताम्
उपत्रन्द्येयाताम्
उपत्रन्द्यास्ताम्
उपत्रन्दिषीयास्ताम्
उपात्रन्दिष्टाम्
उपात्रन्दिषाताम्
उपात्रन्दिष्यताम्
उपात्रन्दिष्येताम्
प्रथम  बहुवचनम्
उपत्रन्दन्ति
उपत्रन्द्यन्ते
उपतत्रन्दुः
उपतत्रन्दिरे
उपत्रन्दितारः
उपत्रन्दितारः
उपत्रन्दिष्यन्ति
उपत्रन्दिष्यन्ते
उपत्रन्दन्तु
उपत्रन्द्यन्ताम्
उपात्रन्दन्
उपात्रन्द्यन्त
उपत्रन्देयुः
उपत्रन्द्येरन्
उपत्रन्द्यासुः
उपत्रन्दिषीरन्
उपात्रन्दिषुः
उपात्रन्दिषत
उपात्रन्दिष्यन्
उपात्रन्दिष्यन्त
मध्यम  एकवचनम्
उपत्रन्दसि
उपत्रन्द्यसे
उपतत्रन्दिथ
उपतत्रन्दिषे
उपत्रन्दितासि
उपत्रन्दितासे
उपत्रन्दिष्यसि
उपत्रन्दिष्यसे
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्द
उपत्रन्द्यस्व
उपात्रन्दः
उपात्रन्द्यथाः
उपत्रन्देः
उपत्रन्द्येथाः
उपत्रन्द्याः
उपत्रन्दिषीष्ठाः
उपात्रन्दीः
उपात्रन्दिष्ठाः
उपात्रन्दिष्यः
उपात्रन्दिष्यथाः
मध्यम  द्विवचनम्
उपत्रन्दथः
उपत्रन्द्येथे
उपतत्रन्दथुः
उपतत्रन्दाथे
उपत्रन्दितास्थः
उपत्रन्दितासाथे
उपत्रन्दिष्यथः
उपत्रन्दिष्येथे
उपत्रन्दतम्
उपत्रन्द्येथाम्
उपात्रन्दतम्
उपात्रन्द्येथाम्
उपत्रन्देतम्
उपत्रन्द्येयाथाम्
उपत्रन्द्यास्तम्
उपत्रन्दिषीयास्थाम्
उपात्रन्दिष्टम्
उपात्रन्दिषाथाम्
उपात्रन्दिष्यतम्
उपात्रन्दिष्येथाम्
मध्यम  बहुवचनम्
उपत्रन्दथ
उपत्रन्द्यध्वे
उपतत्रन्द
उपतत्रन्दिध्वे
उपत्रन्दितास्थ
उपत्रन्दिताध्वे
उपत्रन्दिष्यथ
उपत्रन्दिष्यध्वे
उपत्रन्दत
उपत्रन्द्यध्वम्
उपात्रन्दत
उपात्रन्द्यध्वम्
उपत्रन्देत
उपत्रन्द्येध्वम्
उपत्रन्द्यास्त
उपत्रन्दिषीध्वम्
उपात्रन्दिष्ट
उपात्रन्दिढ्वम्
उपात्रन्दिष्यत
उपात्रन्दिष्यध्वम्
उत्तम  एकवचनम्
उपत्रन्दामि
उपत्रन्द्ये
उपतत्रन्द
उपतत्रन्दे
उपत्रन्दितास्मि
उपत्रन्दिताहे
उपत्रन्दिष्यामि
उपत्रन्दिष्ये
उपत्रन्दानि
उपत्रन्द्यै
उपात्रन्दम्
उपात्रन्द्ये
उपत्रन्देयम्
उपत्रन्द्येय
उपत्रन्द्यासम्
उपत्रन्दिषीय
उपात्रन्दिषम्
उपात्रन्दिषि
उपात्रन्दिष्यम्
उपात्रन्दिष्ये
उत्तम  द्विवचनम्
उपत्रन्दावः
उपत्रन्द्यावहे
उपतत्रन्दिव
उपतत्रन्दिवहे
उपत्रन्दितास्वः
उपत्रन्दितास्वहे
उपत्रन्दिष्यावः
उपत्रन्दिष्यावहे
उपत्रन्दाव
उपत्रन्द्यावहै
उपात्रन्दाव
उपात्रन्द्यावहि
उपत्रन्देव
उपत्रन्द्येवहि
उपत्रन्द्यास्व
उपत्रन्दिषीवहि
उपात्रन्दिष्व
उपात्रन्दिष्वहि
उपात्रन्दिष्याव
उपात्रन्दिष्यावहि
उत्तम  बहुवचनम्
उपत्रन्दामः
उपत्रन्द्यामहे
उपतत्रन्दिम
उपतत्रन्दिमहे
उपत्रन्दितास्मः
उपत्रन्दितास्महे
उपत्रन्दिष्यामः
उपत्रन्दिष्यामहे
उपत्रन्दाम
उपत्रन्द्यामहै
उपात्रन्दाम
उपात्रन्द्यामहि
उपत्रन्देम
उपत्रन्द्येमहि
उपत्रन्द्यास्म
उपत्रन्दिषीमहि
उपात्रन्दिष्म
उपात्रन्दिष्महि
उपात्रन्दिष्याम
उपात्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्दतु
उपात्रन्दत् / उपात्रन्दद्
उपत्रन्देत् / उपत्रन्देद्
उपत्रन्द्यात् / उपत्रन्द्याद्
उपात्रन्दीत् / उपात्रन्दीद्
उपात्रन्दिष्यत् / उपात्रन्दिष्यद्
प्रथमा  द्विवचनम्
उपात्रन्दिष्यताम्
उपात्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्द
मध्यम पुरुषः  द्विवचनम्
उपात्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपात्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उपात्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
उपात्रन्दिष्यामहि