उप + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपतीकते
उपतीक्यते
उपतितीके
उपतितीके
उपतीकिता
उपतीकिता
उपतीकिष्यते
उपतीकिष्यते
उपतीकताम्
उपतीक्यताम्
उपातीकत
उपातीक्यत
उपतीकेत
उपतीक्येत
उपतीकिषीष्ट
उपतीकिषीष्ट
उपातीकिष्ट
उपातीकि
उपातीकिष्यत
उपातीकिष्यत
प्रथम  द्विवचनम्
उपतीकेते
उपतीक्येते
उपतितीकाते
उपतितीकाते
उपतीकितारौ
उपतीकितारौ
उपतीकिष्येते
उपतीकिष्येते
उपतीकेताम्
उपतीक्येताम्
उपातीकेताम्
उपातीक्येताम्
उपतीकेयाताम्
उपतीक्येयाताम्
उपतीकिषीयास्ताम्
उपतीकिषीयास्ताम्
उपातीकिषाताम्
उपातीकिषाताम्
उपातीकिष्येताम्
उपातीकिष्येताम्
प्रथम  बहुवचनम्
उपतीकन्ते
उपतीक्यन्ते
उपतितीकिरे
उपतितीकिरे
उपतीकितारः
उपतीकितारः
उपतीकिष्यन्ते
उपतीकिष्यन्ते
उपतीकन्ताम्
उपतीक्यन्ताम्
उपातीकन्त
उपातीक्यन्त
उपतीकेरन्
उपतीक्येरन्
उपतीकिषीरन्
उपतीकिषीरन्
उपातीकिषत
उपातीकिषत
उपातीकिष्यन्त
उपातीकिष्यन्त
मध्यम  एकवचनम्
उपतीकसे
उपतीक्यसे
उपतितीकिषे
उपतितीकिषे
उपतीकितासे
उपतीकितासे
उपतीकिष्यसे
उपतीकिष्यसे
उपतीकस्व
उपतीक्यस्व
उपातीकथाः
उपातीक्यथाः
उपतीकेथाः
उपतीक्येथाः
उपतीकिषीष्ठाः
उपतीकिषीष्ठाः
उपातीकिष्ठाः
उपातीकिष्ठाः
उपातीकिष्यथाः
उपातीकिष्यथाः
मध्यम  द्विवचनम्
उपतीकेथे
उपतीक्येथे
उपतितीकाथे
उपतितीकाथे
उपतीकितासाथे
उपतीकितासाथे
उपतीकिष्येथे
उपतीकिष्येथे
उपतीकेथाम्
उपतीक्येथाम्
उपातीकेथाम्
उपातीक्येथाम्
उपतीकेयाथाम्
उपतीक्येयाथाम्
उपतीकिषीयास्थाम्
उपतीकिषीयास्थाम्
उपातीकिषाथाम्
उपातीकिषाथाम्
उपातीकिष्येथाम्
उपातीकिष्येथाम्
मध्यम  बहुवचनम्
उपतीकध्वे
उपतीक्यध्वे
उपतितीकिध्वे
उपतितीकिध्वे
उपतीकिताध्वे
उपतीकिताध्वे
उपतीकिष्यध्वे
उपतीकिष्यध्वे
उपतीकध्वम्
उपतीक्यध्वम्
उपातीकध्वम्
उपातीक्यध्वम्
उपतीकेध्वम्
उपतीक्येध्वम्
उपतीकिषीध्वम्
उपतीकिषीध्वम्
उपातीकिढ्वम्
उपातीकिढ्वम्
उपातीकिष्यध्वम्
उपातीकिष्यध्वम्
उत्तम  एकवचनम्
उपतीके
उपतीक्ये
उपतितीके
उपतितीके
उपतीकिताहे
उपतीकिताहे
उपतीकिष्ये
उपतीकिष्ये
उपतीकै
उपतीक्यै
उपातीके
उपातीक्ये
उपतीकेय
उपतीक्येय
उपतीकिषीय
उपतीकिषीय
उपातीकिषि
उपातीकिषि
उपातीकिष्ये
उपातीकिष्ये
उत्तम  द्विवचनम्
उपतीकावहे
उपतीक्यावहे
उपतितीकिवहे
उपतितीकिवहे
उपतीकितास्वहे
उपतीकितास्वहे
उपतीकिष्यावहे
उपतीकिष्यावहे
उपतीकावहै
उपतीक्यावहै
उपातीकावहि
उपातीक्यावहि
उपतीकेवहि
उपतीक्येवहि
उपतीकिषीवहि
उपतीकिषीवहि
उपातीकिष्वहि
उपातीकिष्वहि
उपातीकिष्यावहि
उपातीकिष्यावहि
उत्तम  बहुवचनम्
उपतीकामहे
उपतीक्यामहे
उपतितीकिमहे
उपतितीकिमहे
उपतीकितास्महे
उपतीकितास्महे
उपतीकिष्यामहे
उपतीकिष्यामहे
उपतीकामहै
उपतीक्यामहै
उपातीकामहि
उपातीक्यामहि
उपतीकेमहि
उपतीक्येमहि
उपतीकिषीमहि
उपतीकिषीमहि
उपातीकिष्महि
उपातीकिष्महि
उपातीकिष्यामहि
उपातीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपातीकिष्येताम्
उपातीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपातीकिष्येथाम्
उपातीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपातीकिष्यध्वम्
उपातीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्