उप + इन्द् - इदिँ - परमैश्वर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपेन्दति
उपेन्द्यते
उपेन्द
उपेन्दे
उपेन्दिता
उपेन्दिता
उपेन्दिष्यति
उपेन्दिष्यते
उपेन्दतात् / उपेन्दताद् / उपेन्दतु
उपेन्द्यताम्
उपैन्दत् / उपैन्दद्
उपैन्द्यत
उपेन्देत् / उपेन्देद्
उपेन्द्येत
उपेन्द्यात् / उपेन्द्याद्
उपेन्दिषीष्ट
उपैन्दीत् / उपैन्दीद्
उपैन्दि
उपैन्दिष्यत् / उपैन्दिष्यद्
उपैन्दिष्यत
प्रथम  द्विवचनम्
उपेन्दतः
उपेन्द्येते
उपेन्दतुः
उपेन्दाते
उपेन्दितारौ
उपेन्दितारौ
उपेन्दिष्यतः
उपेन्दिष्येते
उपेन्दताम्
उपेन्द्येताम्
उपैन्दताम्
उपैन्द्येताम्
उपेन्देताम्
उपेन्द्येयाताम्
उपेन्द्यास्ताम्
उपेन्दिषीयास्ताम्
उपैन्दिष्टाम्
उपैन्दिषाताम्
उपैन्दिष्यताम्
उपैन्दिष्येताम्
प्रथम  बहुवचनम्
उपेन्दन्ति
उपेन्द्यन्ते
उपेन्दुः
उपेन्दिरे
उपेन्दितारः
उपेन्दितारः
उपेन्दिष्यन्ति
उपेन्दिष्यन्ते
उपेन्दन्तु
उपेन्द्यन्ताम्
उपैन्दन्
उपैन्द्यन्त
उपेन्देयुः
उपेन्द्येरन्
उपेन्द्यासुः
उपेन्दिषीरन्
उपैन्दिषुः
उपैन्दिषत
उपैन्दिष्यन्
उपैन्दिष्यन्त
मध्यम  एकवचनम्
उपेन्दसि
उपेन्द्यसे
उपेन्दिथ
उपेन्दिषे
उपेन्दितासि
उपेन्दितासे
उपेन्दिष्यसि
उपेन्दिष्यसे
उपेन्दतात् / उपेन्दताद् / उपेन्द
उपेन्द्यस्व
उपैन्दः
उपैन्द्यथाः
उपेन्देः
उपेन्द्येथाः
उपेन्द्याः
उपेन्दिषीष्ठाः
उपैन्दीः
उपैन्दिष्ठाः
उपैन्दिष्यः
उपैन्दिष्यथाः
मध्यम  द्विवचनम्
उपेन्दथः
उपेन्द्येथे
उपेन्दथुः
उपेन्दाथे
उपेन्दितास्थः
उपेन्दितासाथे
उपेन्दिष्यथः
उपेन्दिष्येथे
उपेन्दतम्
उपेन्द्येथाम्
उपैन्दतम्
उपैन्द्येथाम्
उपेन्देतम्
उपेन्द्येयाथाम्
उपेन्द्यास्तम्
उपेन्दिषीयास्थाम्
उपैन्दिष्टम्
उपैन्दिषाथाम्
उपैन्दिष्यतम्
उपैन्दिष्येथाम्
मध्यम  बहुवचनम्
उपेन्दथ
उपेन्द्यध्वे
उपेन्द
उपेन्दिध्वे
उपेन्दितास्थ
उपेन्दिताध्वे
उपेन्दिष्यथ
उपेन्दिष्यध्वे
उपेन्दत
उपेन्द्यध्वम्
उपैन्दत
उपैन्द्यध्वम्
उपेन्देत
उपेन्द्येध्वम्
उपेन्द्यास्त
उपेन्दिषीध्वम्
उपैन्दिष्ट
उपैन्दिढ्वम्
उपैन्दिष्यत
उपैन्दिष्यध्वम्
उत्तम  एकवचनम्
उपेन्दामि
उपेन्द्ये
उपेन्द
उपेन्दे
उपेन्दितास्मि
उपेन्दिताहे
उपेन्दिष्यामि
उपेन्दिष्ये
उपेन्दानि
उपेन्द्यै
उपैन्दम्
उपैन्द्ये
उपेन्देयम्
उपेन्द्येय
उपेन्द्यासम्
उपेन्दिषीय
उपैन्दिषम्
उपैन्दिषि
उपैन्दिष्यम्
उपैन्दिष्ये
उत्तम  द्विवचनम्
उपेन्दावः
उपेन्द्यावहे
उपेन्दिव
उपेन्दिवहे
उपेन्दितास्वः
उपेन्दितास्वहे
उपेन्दिष्यावः
उपेन्दिष्यावहे
उपेन्दाव
उपेन्द्यावहै
उपैन्दाव
उपैन्द्यावहि
उपेन्देव
उपेन्द्येवहि
उपेन्द्यास्व
उपेन्दिषीवहि
उपैन्दिष्व
उपैन्दिष्वहि
उपैन्दिष्याव
उपैन्दिष्यावहि
उत्तम  बहुवचनम्
उपेन्दामः
उपेन्द्यामहे
उपेन्दिम
उपेन्दिमहे
उपेन्दितास्मः
उपेन्दितास्महे
उपेन्दिष्यामः
उपेन्दिष्यामहे
उपेन्दाम
उपेन्द्यामहै
उपैन्दाम
उपैन्द्यामहि
उपेन्देम
उपेन्द्येमहि
उपेन्द्यास्म
उपेन्दिषीमहि
उपैन्दिष्म
उपैन्दिष्महि
उपैन्दिष्याम
उपैन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपेन्दतात् / उपेन्दताद् / उपेन्दतु
उपैन्दत् / उपैन्दद्
उपेन्देत् / उपेन्देद्
उपेन्द्यात् / उपेन्द्याद्
उपैन्दीत् / उपैन्दीद्
उपैन्दिष्यत् / उपैन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपेन्दतात् / उपेन्दताद् / उपेन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्