उत् + स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्स्कुन्दते
उत्स्कुन्द्यते
उच्चुस्कुन्दे
उच्चुस्कुन्दे
उत्स्कुन्दिता
उत्स्कुन्दिता
उत्स्कुन्दिष्यते
उत्स्कुन्दिष्यते
उत्स्कुन्दताम्
उत्स्कुन्द्यताम्
उदस्कुन्दत
उदस्कुन्द्यत
उत्स्कुन्देत
उत्स्कुन्द्येत
उत्स्कुन्दिषीष्ट
उत्स्कुन्दिषीष्ट
उदस्कुन्दिष्ट
उदस्कुन्दि
उदस्कुन्दिष्यत
उदस्कुन्दिष्यत
प्रथम  द्विवचनम्
उत्स्कुन्देते
उत्स्कुन्द्येते
उच्चुस्कुन्दाते
उच्चुस्कुन्दाते
उत्स्कुन्दितारौ
उत्स्कुन्दितारौ
उत्स्कुन्दिष्येते
उत्स्कुन्दिष्येते
उत्स्कुन्देताम्
उत्स्कुन्द्येताम्
उदस्कुन्देताम्
उदस्कुन्द्येताम्
उत्स्कुन्देयाताम्
उत्स्कुन्द्येयाताम्
उत्स्कुन्दिषीयास्ताम्
उत्स्कुन्दिषीयास्ताम्
उदस्कुन्दिषाताम्
उदस्कुन्दिषाताम्
उदस्कुन्दिष्येताम्
उदस्कुन्दिष्येताम्
प्रथम  बहुवचनम्
उत्स्कुन्दन्ते
उत्स्कुन्द्यन्ते
उच्चुस्कुन्दिरे
उच्चुस्कुन्दिरे
उत्स्कुन्दितारः
उत्स्कुन्दितारः
उत्स्कुन्दिष्यन्ते
उत्स्कुन्दिष्यन्ते
उत्स्कुन्दन्ताम्
उत्स्कुन्द्यन्ताम्
उदस्कुन्दन्त
उदस्कुन्द्यन्त
उत्स्कुन्देरन्
उत्स्कुन्द्येरन्
उत्स्कुन्दिषीरन्
उत्स्कुन्दिषीरन्
उदस्कुन्दिषत
उदस्कुन्दिषत
उदस्कुन्दिष्यन्त
उदस्कुन्दिष्यन्त
मध्यम  एकवचनम्
उत्स्कुन्दसे
उत्स्कुन्द्यसे
उच्चुस्कुन्दिषे
उच्चुस्कुन्दिषे
उत्स्कुन्दितासे
उत्स्कुन्दितासे
उत्स्कुन्दिष्यसे
उत्स्कुन्दिष्यसे
उत्स्कुन्दस्व
उत्स्कुन्द्यस्व
उदस्कुन्दथाः
उदस्कुन्द्यथाः
उत्स्कुन्देथाः
उत्स्कुन्द्येथाः
उत्स्कुन्दिषीष्ठाः
उत्स्कुन्दिषीष्ठाः
उदस्कुन्दिष्ठाः
उदस्कुन्दिष्ठाः
उदस्कुन्दिष्यथाः
उदस्कुन्दिष्यथाः
मध्यम  द्विवचनम्
उत्स्कुन्देथे
उत्स्कुन्द्येथे
उच्चुस्कुन्दाथे
उच्चुस्कुन्दाथे
उत्स्कुन्दितासाथे
उत्स्कुन्दितासाथे
उत्स्कुन्दिष्येथे
उत्स्कुन्दिष्येथे
उत्स्कुन्देथाम्
उत्स्कुन्द्येथाम्
उदस्कुन्देथाम्
उदस्कुन्द्येथाम्
उत्स्कुन्देयाथाम्
उत्स्कुन्द्येयाथाम्
उत्स्कुन्दिषीयास्थाम्
उत्स्कुन्दिषीयास्थाम्
उदस्कुन्दिषाथाम्
उदस्कुन्दिषाथाम्
उदस्कुन्दिष्येथाम्
उदस्कुन्दिष्येथाम्
मध्यम  बहुवचनम्
उत्स्कुन्दध्वे
उत्स्कुन्द्यध्वे
उच्चुस्कुन्दिध्वे
उच्चुस्कुन्दिध्वे
उत्स्कुन्दिताध्वे
उत्स्कुन्दिताध्वे
उत्स्कुन्दिष्यध्वे
उत्स्कुन्दिष्यध्वे
उत्स्कुन्दध्वम्
उत्स्कुन्द्यध्वम्
उदस्कुन्दध्वम्
उदस्कुन्द्यध्वम्
उत्स्कुन्देध्वम्
उत्स्कुन्द्येध्वम्
उत्स्कुन्दिषीध्वम्
उत्स्कुन्दिषीध्वम्
उदस्कुन्दिढ्वम्
उदस्कुन्दिढ्वम्
उदस्कुन्दिष्यध्वम्
उदस्कुन्दिष्यध्वम्
उत्तम  एकवचनम्
उत्स्कुन्दे
उत्स्कुन्द्ये
उच्चुस्कुन्दे
उच्चुस्कुन्दे
उत्स्कुन्दिताहे
उत्स्कुन्दिताहे
उत्स्कुन्दिष्ये
उत्स्कुन्दिष्ये
उत्स्कुन्दै
उत्स्कुन्द्यै
उदस्कुन्दे
उदस्कुन्द्ये
उत्स्कुन्देय
उत्स्कुन्द्येय
उत्स्कुन्दिषीय
उत्स्कुन्दिषीय
उदस्कुन्दिषि
उदस्कुन्दिषि
उदस्कुन्दिष्ये
उदस्कुन्दिष्ये
उत्तम  द्विवचनम्
उत्स्कुन्दावहे
उत्स्कुन्द्यावहे
उच्चुस्कुन्दिवहे
उच्चुस्कुन्दिवहे
उत्स्कुन्दितास्वहे
उत्स्कुन्दितास्वहे
उत्स्कुन्दिष्यावहे
उत्स्कुन्दिष्यावहे
उत्स्कुन्दावहै
उत्स्कुन्द्यावहै
उदस्कुन्दावहि
उदस्कुन्द्यावहि
उत्स्कुन्देवहि
उत्स्कुन्द्येवहि
उत्स्कुन्दिषीवहि
उत्स्कुन्दिषीवहि
उदस्कुन्दिष्वहि
उदस्कुन्दिष्वहि
उदस्कुन्दिष्यावहि
उदस्कुन्दिष्यावहि
उत्तम  बहुवचनम्
उत्स्कुन्दामहे
उत्स्कुन्द्यामहे
उच्चुस्कुन्दिमहे
उच्चुस्कुन्दिमहे
उत्स्कुन्दितास्महे
उत्स्कुन्दितास्महे
उत्स्कुन्दिष्यामहे
उत्स्कुन्दिष्यामहे
उत्स्कुन्दामहै
उत्स्कुन्द्यामहै
उदस्कुन्दामहि
उदस्कुन्द्यामहि
उत्स्कुन्देमहि
उत्स्कुन्द्येमहि
उत्स्कुन्दिषीमहि
उत्स्कुन्दिषीमहि
उदस्कुन्दिष्महि
उदस्कुन्दिष्महि
उदस्कुन्दिष्यामहि
उदस्कुन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्