उत् + श्लाख् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उच्छ्लाखति / उच्श्लाखति
उच्छ्लाख्यते / उच्श्लाख्यते
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखे / उच्शश्लाखे
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखिष्यति / उच्श्लाखिष्यति
उच्छ्लाखिष्यते / उच्श्लाखिष्यते
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाखतु / उच्श्लाखतु
उच्छ्लाख्यताम् / उच्श्लाख्यताम्
उदश्लाखत् / उदश्लाखद्
उदश्लाख्यत
उच्छ्लाखेत् / उच्श्लाखेत् / उच्छ्लाखेद् / उच्श्लाखेद्
उच्छ्लाख्येत / उच्श्लाख्येत
उच्छ्लाख्यात् / उच्श्लाख्यात् / उच्छ्लाख्याद् / उच्श्लाख्याद्
उच्छ्लाखिषीष्ट / उच्श्लाखिषीष्ट
उदश्लाखीत् / उदश्लाखीद्
उदश्लाखि
उदश्लाखिष्यत् / उदश्लाखिष्यद्
उदश्लाखिष्यत
प्रथम  द्विवचनम्
उच्छ्लाखतः / उच्श्लाखतः
उच्छ्लाख्येते / उच्श्लाख्येते
उच्छश्लाखतुः / उच्शश्लाखतुः
उच्छश्लाखाते / उच्शश्लाखाते
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखिष्यतः / उच्श्लाखिष्यतः
उच्छ्लाखिष्येते / उच्श्लाखिष्येते
उच्छ्लाखताम् / उच्श्लाखताम्
उच्छ्लाख्येताम् / उच्श्लाख्येताम्
उदश्लाखताम्
उदश्लाख्येताम्
उच्छ्लाखेताम् / उच्श्लाखेताम्
उच्छ्लाख्येयाताम् / उच्श्लाख्येयाताम्
उच्छ्लाख्यास्ताम् / उच्श्लाख्यास्ताम्
उच्छ्लाखिषीयास्ताम् / उच्श्लाखिषीयास्ताम्
उदश्लाखिष्टाम्
उदश्लाखिषाताम्
उदश्लाखिष्यताम्
उदश्लाखिष्येताम्
प्रथम  बहुवचनम्
उच्छ्लाखन्ति / उच्श्लाखन्ति
उच्छ्लाख्यन्ते / उच्श्लाख्यन्ते
उच्छश्लाखुः / उच्शश्लाखुः
उच्छश्लाखिरे / उच्शश्लाखिरे
उच्छ्लाखितारः / उच्श्लाखितारः
उच्छ्लाखितारः / उच्श्लाखितारः
उच्छ्लाखिष्यन्ति / उच्श्लाखिष्यन्ति
उच्छ्लाखिष्यन्ते / उच्श्लाखिष्यन्ते
उच्छ्लाखन्तु / उच्श्लाखन्तु
उच्छ्लाख्यन्ताम् / उच्श्लाख्यन्ताम्
उदश्लाखन्
उदश्लाख्यन्त
उच्छ्लाखेयुः / उच्श्लाखेयुः
उच्छ्लाख्येरन् / उच्श्लाख्येरन्
उच्छ्लाख्यासुः / उच्श्लाख्यासुः
उच्छ्लाखिषीरन् / उच्श्लाखिषीरन्
उदश्लाखिषुः
उदश्लाखिषत
उदश्लाखिष्यन्
उदश्लाखिष्यन्त
मध्यम  एकवचनम्
उच्छ्लाखसि / उच्श्लाखसि
उच्छ्लाख्यसे / उच्श्लाख्यसे
उच्छश्लाखिथ / उच्शश्लाखिथ
उच्छश्लाखिषे / उच्शश्लाखिषे
उच्छ्लाखितासि / उच्श्लाखितासि
उच्छ्लाखितासे / उच्श्लाखितासे
उच्छ्लाखिष्यसि / उच्श्लाखिष्यसि
उच्छ्लाखिष्यसे / उच्श्लाखिष्यसे
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाख / उच्श्लाख
उच्छ्लाख्यस्व / उच्श्लाख्यस्व
उदश्लाखः
उदश्लाख्यथाः
उच्छ्लाखेः / उच्श्लाखेः
उच्छ्लाख्येथाः / उच्श्लाख्येथाः
उच्छ्लाख्याः / उच्श्लाख्याः
उच्छ्लाखिषीष्ठाः / उच्श्लाखिषीष्ठाः
उदश्लाखीः
उदश्लाखिष्ठाः
उदश्लाखिष्यः
उदश्लाखिष्यथाः
मध्यम  द्विवचनम्
उच्छ्लाखथः / उच्श्लाखथः
उच्छ्लाख्येथे / उच्श्लाख्येथे
उच्छश्लाखथुः / उच्शश्लाखथुः
उच्छश्लाखाथे / उच्शश्लाखाथे
उच्छ्लाखितास्थः / उच्श्लाखितास्थः
उच्छ्लाखितासाथे / उच्श्लाखितासाथे
उच्छ्लाखिष्यथः / उच्श्लाखिष्यथः
उच्छ्लाखिष्येथे / उच्श्लाखिष्येथे
उच्छ्लाखतम् / उच्श्लाखतम्
उच्छ्लाख्येथाम् / उच्श्लाख्येथाम्
उदश्लाखतम्
उदश्लाख्येथाम्
उच्छ्लाखेतम् / उच्श्लाखेतम्
उच्छ्लाख्येयाथाम् / उच्श्लाख्येयाथाम्
उच्छ्लाख्यास्तम् / उच्श्लाख्यास्तम्
उच्छ्लाखिषीयास्थाम् / उच्श्लाखिषीयास्थाम्
उदश्लाखिष्टम्
उदश्लाखिषाथाम्
उदश्लाखिष्यतम्
उदश्लाखिष्येथाम्
मध्यम  बहुवचनम्
उच्छ्लाखथ / उच्श्लाखथ
उच्छ्लाख्यध्वे / उच्श्लाख्यध्वे
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखिध्वे / उच्शश्लाखिध्वे
उच्छ्लाखितास्थ / उच्श्लाखितास्थ
उच्छ्लाखिताध्वे / उच्श्लाखिताध्वे
उच्छ्लाखिष्यथ / उच्श्लाखिष्यथ
उच्छ्लाखिष्यध्वे / उच्श्लाखिष्यध्वे
उच्छ्लाखत / उच्श्लाखत
उच्छ्लाख्यध्वम् / उच्श्लाख्यध्वम्
उदश्लाखत
उदश्लाख्यध्वम्
उच्छ्लाखेत / उच्श्लाखेत
उच्छ्लाख्येध्वम् / उच्श्लाख्येध्वम्
उच्छ्लाख्यास्त / उच्श्लाख्यास्त
उच्छ्लाखिषीध्वम् / उच्श्लाखिषीध्वम्
उदश्लाखिष्ट
उदश्लाखिढ्वम्
उदश्लाखिष्यत
उदश्लाखिष्यध्वम्
उत्तम  एकवचनम्
उच्छ्लाखामि / उच्श्लाखामि
उच्छ्लाख्ये / उच्श्लाख्ये
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखे / उच्शश्लाखे
उच्छ्लाखितास्मि / उच्श्लाखितास्मि
उच्छ्लाखिताहे / उच्श्लाखिताहे
उच्छ्लाखिष्यामि / उच्श्लाखिष्यामि
उच्छ्लाखिष्ये / उच्श्लाखिष्ये
उच्छ्लाखानि / उच्श्लाखानि
उच्छ्लाख्यै / उच्श्लाख्यै
उदश्लाखम्
उदश्लाख्ये
उच्छ्लाखेयम् / उच्श्लाखेयम्
उच्छ्लाख्येय / उच्श्लाख्येय
उच्छ्लाख्यासम् / उच्श्लाख्यासम्
उच्छ्लाखिषीय / उच्श्लाखिषीय
उदश्लाखिषम्
उदश्लाखिषि
उदश्लाखिष्यम्
उदश्लाखिष्ये
उत्तम  द्विवचनम्
उच्छ्लाखावः / उच्श्लाखावः
उच्छ्लाख्यावहे / उच्श्लाख्यावहे
उच्छश्लाखिव / उच्शश्लाखिव
उच्छश्लाखिवहे / उच्शश्लाखिवहे
उच्छ्लाखितास्वः / उच्श्लाखितास्वः
उच्छ्लाखितास्वहे / उच्श्लाखितास्वहे
उच्छ्लाखिष्यावः / उच्श्लाखिष्यावः
उच्छ्लाखिष्यावहे / उच्श्लाखिष्यावहे
उच्छ्लाखाव / उच्श्लाखाव
उच्छ्लाख्यावहै / उच्श्लाख्यावहै
उदश्लाखाव
उदश्लाख्यावहि
उच्छ्लाखेव / उच्श्लाखेव
उच्छ्लाख्येवहि / उच्श्लाख्येवहि
उच्छ्लाख्यास्व / उच्श्लाख्यास्व
उच्छ्लाखिषीवहि / उच्श्लाखिषीवहि
उदश्लाखिष्व
उदश्लाखिष्वहि
उदश्लाखिष्याव
उदश्लाखिष्यावहि
उत्तम  बहुवचनम्
उच्छ्लाखामः / उच्श्लाखामः
उच्छ्लाख्यामहे / उच्श्लाख्यामहे
उच्छश्लाखिम / उच्शश्लाखिम
उच्छश्लाखिमहे / उच्शश्लाखिमहे
उच्छ्लाखितास्मः / उच्श्लाखितास्मः
उच्छ्लाखितास्महे / उच्श्लाखितास्महे
उच्छ्लाखिष्यामः / उच्श्लाखिष्यामः
उच्छ्लाखिष्यामहे / उच्श्लाखिष्यामहे
उच्छ्लाखाम / उच्श्लाखाम
उच्छ्लाख्यामहै / उच्श्लाख्यामहै
उदश्लाखाम
उदश्लाख्यामहि
उच्छ्लाखेम / उच्श्लाखेम
उच्छ्लाख्येमहि / उच्श्लाख्येमहि
उच्छ्लाख्यास्म / उच्श्लाख्यास्म
उच्छ्लाखिषीमहि / उच्श्लाखिषीमहि
उदश्लाखिष्म
उदश्लाखिष्महि
उदश्लाखिष्याम
उदश्लाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उच्छ्लाखति / उच्श्लाखति
उच्छ्लाख्यते / उच्श्लाख्यते
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखे / उच्शश्लाखे
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखिष्यति / उच्श्लाखिष्यति
उच्छ्लाखिष्यते / उच्श्लाखिष्यते
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाखतु / उच्श्लाखतु
उच्छ्लाख्यताम् / उच्श्लाख्यताम्
उदश्लाखत् / उदश्लाखद्
उच्छ्लाखेत् / उच्श्लाखेत् / उच्छ्लाखेद् / उच्श्लाखेद्
उच्छ्लाख्येत / उच्श्लाख्येत
उच्छ्लाख्यात् / उच्श्लाख्यात् / उच्छ्लाख्याद् / उच्श्लाख्याद्
उच्छ्लाखिषीष्ट / उच्श्लाखिषीष्ट
उदश्लाखीत् / उदश्लाखीद्
उदश्लाखिष्यत् / उदश्लाखिष्यद्
प्रथमा  द्विवचनम्
उच्छ्लाखतः / उच्श्लाखतः
उच्छ्लाख्येते / उच्श्लाख्येते
उच्छश्लाखतुः / उच्शश्लाखतुः
उच्छश्लाखाते / उच्शश्लाखाते
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखिष्यतः / उच्श्लाखिष्यतः
उच्छ्लाखिष्येते / उच्श्लाखिष्येते
उच्छ्लाखताम् / उच्श्लाखताम्
उच्छ्लाख्येताम् / उच्श्लाख्येताम्
उच्छ्लाखेताम् / उच्श्लाखेताम्
उच्छ्लाख्येयाताम् / उच्श्लाख्येयाताम्
उच्छ्लाख्यास्ताम् / उच्श्लाख्यास्ताम्
उच्छ्लाखिषीयास्ताम् / उच्श्लाखिषीयास्ताम्
प्रथमा  बहुवचनम्
उच्छ्लाखन्ति / उच्श्लाखन्ति
उच्छ्लाख्यन्ते / उच्श्लाख्यन्ते
उच्छश्लाखुः / उच्शश्लाखुः
उच्छश्लाखिरे / उच्शश्लाखिरे
उच्छ्लाखितारः / उच्श्लाखितारः
उच्छ्लाखितारः / उच्श्लाखितारः
उच्छ्लाखिष्यन्ति / उच्श्लाखिष्यन्ति
उच्छ्लाखिष्यन्ते / उच्श्लाखिष्यन्ते
उच्छ्लाखन्तु / उच्श्लाखन्तु
उच्छ्लाख्यन्ताम् / उच्श्लाख्यन्ताम्
उच्छ्लाखेयुः / उच्श्लाखेयुः
उच्छ्लाख्येरन् / उच्श्लाख्येरन्
उच्छ्लाख्यासुः / उच्श्लाख्यासुः
उच्छ्लाखिषीरन् / उच्श्लाखिषीरन्
मध्यम पुरुषः  एकवचनम्
उच्छ्लाखसि / उच्श्लाखसि
उच्छ्लाख्यसे / उच्श्लाख्यसे
उच्छश्लाखिथ / उच्शश्लाखिथ
उच्छश्लाखिषे / उच्शश्लाखिषे
उच्छ्लाखितासि / उच्श्लाखितासि
उच्छ्लाखितासे / उच्श्लाखितासे
उच्छ्लाखिष्यसि / उच्श्लाखिष्यसि
उच्छ्लाखिष्यसे / उच्श्लाखिष्यसे
उच्छ्लाखतात् / उच्श्लाखतात् / उच्छ्लाखताद् / उच्श्लाखताद् / उच्छ्लाख / उच्श्लाख
उच्छ्लाख्यस्व / उच्श्लाख्यस्व
उच्छ्लाखेः / उच्श्लाखेः
उच्छ्लाख्येथाः / उच्श्लाख्येथाः
उच्छ्लाख्याः / उच्श्लाख्याः
उच्छ्लाखिषीष्ठाः / उच्श्लाखिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
उच्छ्लाखथः / उच्श्लाखथः
उच्छ्लाख्येथे / उच्श्लाख्येथे
उच्छश्लाखथुः / उच्शश्लाखथुः
उच्छश्लाखाथे / उच्शश्लाखाथे
उच्छ्लाखितास्थः / उच्श्लाखितास्थः
उच्छ्लाखितासाथे / उच्श्लाखितासाथे
उच्छ्लाखिष्यथः / उच्श्लाखिष्यथः
उच्छ्लाखिष्येथे / उच्श्लाखिष्येथे
उच्छ्लाखतम् / उच्श्लाखतम्
उच्छ्लाख्येथाम् / उच्श्लाख्येथाम्
उच्छ्लाखेतम् / उच्श्लाखेतम्
उच्छ्लाख्येयाथाम् / उच्श्लाख्येयाथाम्
उच्छ्लाख्यास्तम् / उच्श्लाख्यास्तम्
उच्छ्लाखिषीयास्थाम् / उच्श्लाखिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
उच्छ्लाखथ / उच्श्लाखथ
उच्छ्लाख्यध्वे / उच्श्लाख्यध्वे
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखिध्वे / उच्शश्लाखिध्वे
उच्छ्लाखितास्थ / उच्श्लाखितास्थ
उच्छ्लाखिताध्वे / उच्श्लाखिताध्वे
उच्छ्लाखिष्यथ / उच्श्लाखिष्यथ
उच्छ्लाखिष्यध्वे / उच्श्लाखिष्यध्वे
उच्छ्लाखत / उच्श्लाखत
उच्छ्लाख्यध्वम् / उच्श्लाख्यध्वम्
उच्छ्लाखेत / उच्श्लाखेत
उच्छ्लाख्येध्वम् / उच्श्लाख्येध्वम्
उच्छ्लाख्यास्त / उच्श्लाख्यास्त
उच्छ्लाखिषीध्वम् / उच्श्लाखिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उच्छ्लाखामि / उच्श्लाखामि
उच्छ्लाख्ये / उच्श्लाख्ये
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखे / उच्शश्लाखे
उच्छ्लाखितास्मि / उच्श्लाखितास्मि
उच्छ्लाखिताहे / उच्श्लाखिताहे
उच्छ्लाखिष्यामि / उच्श्लाखिष्यामि
उच्छ्लाखिष्ये / उच्श्लाखिष्ये
उच्छ्लाखानि / उच्श्लाखानि
उच्छ्लाख्यै / उच्श्लाख्यै
उच्छ्लाखेयम् / उच्श्लाखेयम्
उच्छ्लाख्येय / उच्श्लाख्येय
उच्छ्लाख्यासम् / उच्श्लाख्यासम्
उच्छ्लाखिषीय / उच्श्लाखिषीय
उत्तम पुरुषः  द्विवचनम्
उच्छ्लाखावः / उच्श्लाखावः
उच्छ्लाख्यावहे / उच्श्लाख्यावहे
उच्छश्लाखिव / उच्शश्लाखिव
उच्छश्लाखिवहे / उच्शश्लाखिवहे
उच्छ्लाखितास्वः / उच्श्लाखितास्वः
उच्छ्लाखितास्वहे / उच्श्लाखितास्वहे
उच्छ्लाखिष्यावः / उच्श्लाखिष्यावः
उच्छ्लाखिष्यावहे / उच्श्लाखिष्यावहे
उच्छ्लाखाव / उच्श्लाखाव
उच्छ्लाख्यावहै / उच्श्लाख्यावहै
उच्छ्लाखेव / उच्श्लाखेव
उच्छ्लाख्येवहि / उच्श्लाख्येवहि
उच्छ्लाख्यास्व / उच्श्लाख्यास्व
उच्छ्लाखिषीवहि / उच्श्लाखिषीवहि
उत्तम पुरुषः  बहुवचनम्
उच्छ्लाखामः / उच्श्लाखामः
उच्छ्लाख्यामहे / उच्श्लाख्यामहे
उच्छश्लाखिम / उच्शश्लाखिम
उच्छश्लाखिमहे / उच्शश्लाखिमहे
उच्छ्लाखितास्मः / उच्श्लाखितास्मः
उच्छ्लाखितास्महे / उच्श्लाखितास्महे
उच्छ्लाखिष्यामः / उच्श्लाखिष्यामः
उच्छ्लाखिष्यामहे / उच्श्लाखिष्यामहे
उच्छ्लाखाम / उच्श्लाखाम
उच्छ्लाख्यामहै / उच्श्लाख्यामहै
उच्छ्लाखेम / उच्श्लाखेम
उच्छ्लाख्येमहि / उच्श्लाख्येमहि
उच्छ्लाख्यास्म / उच्श्लाख्यास्म
उच्छ्लाखिषीमहि / उच्श्लाखिषीमहि