उत् + वङ्घ् - वघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्वङ्घते
उद्वङ्घ्यते
उद्ववङ्घे
उद्ववङ्घे
उद्वङ्घिता
उद्वङ्घिता
उद्वङ्घिष्यते
उद्वङ्घिष्यते
उद्वङ्घताम्
उद्वङ्घ्यताम्
उदवङ्घत
उदवङ्घ्यत
उद्वङ्घेत
उद्वङ्घ्येत
उद्वङ्घिषीष्ट
उद्वङ्घिषीष्ट
उदवङ्घिष्ट
उदवङ्घि
उदवङ्घिष्यत
उदवङ्घिष्यत
प्रथम  द्विवचनम्
उद्वङ्घेते
उद्वङ्घ्येते
उद्ववङ्घाते
उद्ववङ्घाते
उद्वङ्घितारौ
उद्वङ्घितारौ
उद्वङ्घिष्येते
उद्वङ्घिष्येते
उद्वङ्घेताम्
उद्वङ्घ्येताम्
उदवङ्घेताम्
उदवङ्घ्येताम्
उद्वङ्घेयाताम्
उद्वङ्घ्येयाताम्
उद्वङ्घिषीयास्ताम्
उद्वङ्घिषीयास्ताम्
उदवङ्घिषाताम्
उदवङ्घिषाताम्
उदवङ्घिष्येताम्
उदवङ्घिष्येताम्
प्रथम  बहुवचनम्
उद्वङ्घन्ते
उद्वङ्घ्यन्ते
उद्ववङ्घिरे
उद्ववङ्घिरे
उद्वङ्घितारः
उद्वङ्घितारः
उद्वङ्घिष्यन्ते
उद्वङ्घिष्यन्ते
उद्वङ्घन्ताम्
उद्वङ्घ्यन्ताम्
उदवङ्घन्त
उदवङ्घ्यन्त
उद्वङ्घेरन्
उद्वङ्घ्येरन्
उद्वङ्घिषीरन्
उद्वङ्घिषीरन्
उदवङ्घिषत
उदवङ्घिषत
उदवङ्घिष्यन्त
उदवङ्घिष्यन्त
मध्यम  एकवचनम्
उद्वङ्घसे
उद्वङ्घ्यसे
उद्ववङ्घिषे
उद्ववङ्घिषे
उद्वङ्घितासे
उद्वङ्घितासे
उद्वङ्घिष्यसे
उद्वङ्घिष्यसे
उद्वङ्घस्व
उद्वङ्घ्यस्व
उदवङ्घथाः
उदवङ्घ्यथाः
उद्वङ्घेथाः
उद्वङ्घ्येथाः
उद्वङ्घिषीष्ठाः
उद्वङ्घिषीष्ठाः
उदवङ्घिष्ठाः
उदवङ्घिष्ठाः
उदवङ्घिष्यथाः
उदवङ्घिष्यथाः
मध्यम  द्विवचनम्
उद्वङ्घेथे
उद्वङ्घ्येथे
उद्ववङ्घाथे
उद्ववङ्घाथे
उद्वङ्घितासाथे
उद्वङ्घितासाथे
उद्वङ्घिष्येथे
उद्वङ्घिष्येथे
उद्वङ्घेथाम्
उद्वङ्घ्येथाम्
उदवङ्घेथाम्
उदवङ्घ्येथाम्
उद्वङ्घेयाथाम्
उद्वङ्घ्येयाथाम्
उद्वङ्घिषीयास्थाम्
उद्वङ्घिषीयास्थाम्
उदवङ्घिषाथाम्
उदवङ्घिषाथाम्
उदवङ्घिष्येथाम्
उदवङ्घिष्येथाम्
मध्यम  बहुवचनम्
उद्वङ्घध्वे
उद्वङ्घ्यध्वे
उद्ववङ्घिध्वे
उद्ववङ्घिध्वे
उद्वङ्घिताध्वे
उद्वङ्घिताध्वे
उद्वङ्घिष्यध्वे
उद्वङ्घिष्यध्वे
उद्वङ्घध्वम्
उद्वङ्घ्यध्वम्
उदवङ्घध्वम्
उदवङ्घ्यध्वम्
उद्वङ्घेध्वम्
उद्वङ्घ्येध्वम्
उद्वङ्घिषीध्वम्
उद्वङ्घिषीध्वम्
उदवङ्घिढ्वम्
उदवङ्घिढ्वम्
उदवङ्घिष्यध्वम्
उदवङ्घिष्यध्वम्
उत्तम  एकवचनम्
उद्वङ्घे
उद्वङ्घ्ये
उद्ववङ्घे
उद्ववङ्घे
उद्वङ्घिताहे
उद्वङ्घिताहे
उद्वङ्घिष्ये
उद्वङ्घिष्ये
उद्वङ्घै
उद्वङ्घ्यै
उदवङ्घे
उदवङ्घ्ये
उद्वङ्घेय
उद्वङ्घ्येय
उद्वङ्घिषीय
उद्वङ्घिषीय
उदवङ्घिषि
उदवङ्घिषि
उदवङ्घिष्ये
उदवङ्घिष्ये
उत्तम  द्विवचनम्
उद्वङ्घावहे
उद्वङ्घ्यावहे
उद्ववङ्घिवहे
उद्ववङ्घिवहे
उद्वङ्घितास्वहे
उद्वङ्घितास्वहे
उद्वङ्घिष्यावहे
उद्वङ्घिष्यावहे
उद्वङ्घावहै
उद्वङ्घ्यावहै
उदवङ्घावहि
उदवङ्घ्यावहि
उद्वङ्घेवहि
उद्वङ्घ्येवहि
उद्वङ्घिषीवहि
उद्वङ्घिषीवहि
उदवङ्घिष्वहि
उदवङ्घिष्वहि
उदवङ्घिष्यावहि
उदवङ्घिष्यावहि
उत्तम  बहुवचनम्
उद्वङ्घामहे
उद्वङ्घ्यामहे
उद्ववङ्घिमहे
उद्ववङ्घिमहे
उद्वङ्घितास्महे
उद्वङ्घितास्महे
उद्वङ्घिष्यामहे
उद्वङ्घिष्यामहे
उद्वङ्घामहै
उद्वङ्घ्यामहै
उदवङ्घामहि
उदवङ्घ्यामहि
उद्वङ्घेमहि
उद्वङ्घ्येमहि
उद्वङ्घिषीमहि
उद्वङ्घिषीमहि
उदवङ्घिष्महि
उदवङ्घिष्महि
उदवङ्घिष्यामहि
उदवङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्