उत् + वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्वङ्गति
उद्वङ्ग्यते
उद्ववङ्ग
उद्ववङ्गे
उद्वङ्गिता
उद्वङ्गिता
उद्वङ्गिष्यति
उद्वङ्गिष्यते
उद्वङ्गतात् / उद्वङ्गताद् / उद्वङ्गतु
उद्वङ्ग्यताम्
उदवङ्गत् / उदवङ्गद्
उदवङ्ग्यत
उद्वङ्गेत् / उद्वङ्गेद्
उद्वङ्ग्येत
उद्वङ्ग्यात् / उद्वङ्ग्याद्
उद्वङ्गिषीष्ट
उदवङ्गीत् / उदवङ्गीद्
उदवङ्गि
उदवङ्गिष्यत् / उदवङ्गिष्यद्
उदवङ्गिष्यत
प्रथम  द्विवचनम्
उद्वङ्गतः
उद्वङ्ग्येते
उद्ववङ्गतुः
उद्ववङ्गाते
उद्वङ्गितारौ
उद्वङ्गितारौ
उद्वङ्गिष्यतः
उद्वङ्गिष्येते
उद्वङ्गताम्
उद्वङ्ग्येताम्
उदवङ्गताम्
उदवङ्ग्येताम्
उद्वङ्गेताम्
उद्वङ्ग्येयाताम्
उद्वङ्ग्यास्ताम्
उद्वङ्गिषीयास्ताम्
उदवङ्गिष्टाम्
उदवङ्गिषाताम्
उदवङ्गिष्यताम्
उदवङ्गिष्येताम्
प्रथम  बहुवचनम्
उद्वङ्गन्ति
उद्वङ्ग्यन्ते
उद्ववङ्गुः
उद्ववङ्गिरे
उद्वङ्गितारः
उद्वङ्गितारः
उद्वङ्गिष्यन्ति
उद्वङ्गिष्यन्ते
उद्वङ्गन्तु
उद्वङ्ग्यन्ताम्
उदवङ्गन्
उदवङ्ग्यन्त
उद्वङ्गेयुः
उद्वङ्ग्येरन्
उद्वङ्ग्यासुः
उद्वङ्गिषीरन्
उदवङ्गिषुः
उदवङ्गिषत
उदवङ्गिष्यन्
उदवङ्गिष्यन्त
मध्यम  एकवचनम्
उद्वङ्गसि
उद्वङ्ग्यसे
उद्ववङ्गिथ
उद्ववङ्गिषे
उद्वङ्गितासि
उद्वङ्गितासे
उद्वङ्गिष्यसि
उद्वङ्गिष्यसे
उद्वङ्गतात् / उद्वङ्गताद् / उद्वङ्ग
उद्वङ्ग्यस्व
उदवङ्गः
उदवङ्ग्यथाः
उद्वङ्गेः
उद्वङ्ग्येथाः
उद्वङ्ग्याः
उद्वङ्गिषीष्ठाः
उदवङ्गीः
उदवङ्गिष्ठाः
उदवङ्गिष्यः
उदवङ्गिष्यथाः
मध्यम  द्विवचनम्
उद्वङ्गथः
उद्वङ्ग्येथे
उद्ववङ्गथुः
उद्ववङ्गाथे
उद्वङ्गितास्थः
उद्वङ्गितासाथे
उद्वङ्गिष्यथः
उद्वङ्गिष्येथे
उद्वङ्गतम्
उद्वङ्ग्येथाम्
उदवङ्गतम्
उदवङ्ग्येथाम्
उद्वङ्गेतम्
उद्वङ्ग्येयाथाम्
उद्वङ्ग्यास्तम्
उद्वङ्गिषीयास्थाम्
उदवङ्गिष्टम्
उदवङ्गिषाथाम्
उदवङ्गिष्यतम्
उदवङ्गिष्येथाम्
मध्यम  बहुवचनम्
उद्वङ्गथ
उद्वङ्ग्यध्वे
उद्ववङ्ग
उद्ववङ्गिध्वे
उद्वङ्गितास्थ
उद्वङ्गिताध्वे
उद्वङ्गिष्यथ
उद्वङ्गिष्यध्वे
उद्वङ्गत
उद्वङ्ग्यध्वम्
उदवङ्गत
उदवङ्ग्यध्वम्
उद्वङ्गेत
उद्वङ्ग्येध्वम्
उद्वङ्ग्यास्त
उद्वङ्गिषीध्वम्
उदवङ्गिष्ट
उदवङ्गिढ्वम्
उदवङ्गिष्यत
उदवङ्गिष्यध्वम्
उत्तम  एकवचनम्
उद्वङ्गामि
उद्वङ्ग्ये
उद्ववङ्ग
उद्ववङ्गे
उद्वङ्गितास्मि
उद्वङ्गिताहे
उद्वङ्गिष्यामि
उद्वङ्गिष्ये
उद्वङ्गानि
उद्वङ्ग्यै
उदवङ्गम्
उदवङ्ग्ये
उद्वङ्गेयम्
उद्वङ्ग्येय
उद्वङ्ग्यासम्
उद्वङ्गिषीय
उदवङ्गिषम्
उदवङ्गिषि
उदवङ्गिष्यम्
उदवङ्गिष्ये
उत्तम  द्विवचनम्
उद्वङ्गावः
उद्वङ्ग्यावहे
उद्ववङ्गिव
उद्ववङ्गिवहे
उद्वङ्गितास्वः
उद्वङ्गितास्वहे
उद्वङ्गिष्यावः
उद्वङ्गिष्यावहे
उद्वङ्गाव
उद्वङ्ग्यावहै
उदवङ्गाव
उदवङ्ग्यावहि
उद्वङ्गेव
उद्वङ्ग्येवहि
उद्वङ्ग्यास्व
उद्वङ्गिषीवहि
उदवङ्गिष्व
उदवङ्गिष्वहि
उदवङ्गिष्याव
उदवङ्गिष्यावहि
उत्तम  बहुवचनम्
उद्वङ्गामः
उद्वङ्ग्यामहे
उद्ववङ्गिम
उद्ववङ्गिमहे
उद्वङ्गितास्मः
उद्वङ्गितास्महे
उद्वङ्गिष्यामः
उद्वङ्गिष्यामहे
उद्वङ्गाम
उद्वङ्ग्यामहै
उदवङ्गाम
उदवङ्ग्यामहि
उद्वङ्गेम
उद्वङ्ग्येमहि
उद्वङ्ग्यास्म
उद्वङ्गिषीमहि
उदवङ्गिष्म
उदवङ्गिष्महि
उदवङ्गिष्याम
उदवङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्वङ्गतात् / उद्वङ्गताद् / उद्वङ्गतु
उदवङ्गत् / उदवङ्गद्
उद्वङ्गेत् / उद्वङ्गेद्
उद्वङ्ग्यात् / उद्वङ्ग्याद्
उदवङ्गीत् / उदवङ्गीद्
उदवङ्गिष्यत् / उदवङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उद्वङ्गतात् / उद्वङ्गताद् / उद्वङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्