उत् + रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्रेखति
उद्रिख्यते
उद्रिरेख
उद्रिरिखे
उद्रेखिता
उद्रेखिता
उद्रेखिष्यति
उद्रेखिष्यते
उद्रेखतात् / उद्रेखताद् / उद्रेखतु
उद्रिख्यताम्
उदरेखत् / उदरेखद्
उदरिख्यत
उद्रेखेत् / उद्रेखेद्
उद्रिख्येत
उद्रिख्यात् / उद्रिख्याद्
उद्रेखिषीष्ट
उदरेखीत् / उदरेखीद्
उदरेखि
उदरेखिष्यत् / उदरेखिष्यद्
उदरेखिष्यत
प्रथम  द्विवचनम्
उद्रेखतः
उद्रिख्येते
उद्रिरिखतुः
उद्रिरिखाते
उद्रेखितारौ
उद्रेखितारौ
उद्रेखिष्यतः
उद्रेखिष्येते
उद्रेखताम्
उद्रिख्येताम्
उदरेखताम्
उदरिख्येताम्
उद्रेखेताम्
उद्रिख्येयाताम्
उद्रिख्यास्ताम्
उद्रेखिषीयास्ताम्
उदरेखिष्टाम्
उदरेखिषाताम्
उदरेखिष्यताम्
उदरेखिष्येताम्
प्रथम  बहुवचनम्
उद्रेखन्ति
उद्रिख्यन्ते
उद्रिरिखुः
उद्रिरिखिरे
उद्रेखितारः
उद्रेखितारः
उद्रेखिष्यन्ति
उद्रेखिष्यन्ते
उद्रेखन्तु
उद्रिख्यन्ताम्
उदरेखन्
उदरिख्यन्त
उद्रेखेयुः
उद्रिख्येरन्
उद्रिख्यासुः
उद्रेखिषीरन्
उदरेखिषुः
उदरेखिषत
उदरेखिष्यन्
उदरेखिष्यन्त
मध्यम  एकवचनम्
उद्रेखसि
उद्रिख्यसे
उद्रिरेखिथ
उद्रिरिखिषे
उद्रेखितासि
उद्रेखितासे
उद्रेखिष्यसि
उद्रेखिष्यसे
उद्रेखतात् / उद्रेखताद् / उद्रेख
उद्रिख्यस्व
उदरेखः
उदरिख्यथाः
उद्रेखेः
उद्रिख्येथाः
उद्रिख्याः
उद्रेखिषीष्ठाः
उदरेखीः
उदरेखिष्ठाः
उदरेखिष्यः
उदरेखिष्यथाः
मध्यम  द्विवचनम्
उद्रेखथः
उद्रिख्येथे
उद्रिरिखथुः
उद्रिरिखाथे
उद्रेखितास्थः
उद्रेखितासाथे
उद्रेखिष्यथः
उद्रेखिष्येथे
उद्रेखतम्
उद्रिख्येथाम्
उदरेखतम्
उदरिख्येथाम्
उद्रेखेतम्
उद्रिख्येयाथाम्
उद्रिख्यास्तम्
उद्रेखिषीयास्थाम्
उदरेखिष्टम्
उदरेखिषाथाम्
उदरेखिष्यतम्
उदरेखिष्येथाम्
मध्यम  बहुवचनम्
उद्रेखथ
उद्रिख्यध्वे
उद्रिरिख
उद्रिरिखिध्वे
उद्रेखितास्थ
उद्रेखिताध्वे
उद्रेखिष्यथ
उद्रेखिष्यध्वे
उद्रेखत
उद्रिख्यध्वम्
उदरेखत
उदरिख्यध्वम्
उद्रेखेत
उद्रिख्येध्वम्
उद्रिख्यास्त
उद्रेखिषीध्वम्
उदरेखिष्ट
उदरेखिढ्वम्
उदरेखिष्यत
उदरेखिष्यध्वम्
उत्तम  एकवचनम्
उद्रेखामि
उद्रिख्ये
उद्रिरेख
उद्रिरिखे
उद्रेखितास्मि
उद्रेखिताहे
उद्रेखिष्यामि
उद्रेखिष्ये
उद्रेखाणि
उद्रिख्यै
उदरेखम्
उदरिख्ये
उद्रेखेयम्
उद्रिख्येय
उद्रिख्यासम्
उद्रेखिषीय
उदरेखिषम्
उदरेखिषि
उदरेखिष्यम्
उदरेखिष्ये
उत्तम  द्विवचनम्
उद्रेखावः
उद्रिख्यावहे
उद्रिरिखिव
उद्रिरिखिवहे
उद्रेखितास्वः
उद्रेखितास्वहे
उद्रेखिष्यावः
उद्रेखिष्यावहे
उद्रेखाव
उद्रिख्यावहै
उदरेखाव
उदरिख्यावहि
उद्रेखेव
उद्रिख्येवहि
उद्रिख्यास्व
उद्रेखिषीवहि
उदरेखिष्व
उदरेखिष्वहि
उदरेखिष्याव
उदरेखिष्यावहि
उत्तम  बहुवचनम्
उद्रेखामः
उद्रिख्यामहे
उद्रिरिखिम
उद्रिरिखिमहे
उद्रेखितास्मः
उद्रेखितास्महे
उद्रेखिष्यामः
उद्रेखिष्यामहे
उद्रेखाम
उद्रिख्यामहै
उदरेखाम
उदरिख्यामहि
उद्रेखेम
उद्रिख्येमहि
उद्रिख्यास्म
उद्रेखिषीमहि
उदरेखिष्म
उदरेखिष्महि
उदरेखिष्याम
उदरेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्रेखतात् / उद्रेखताद् / उद्रेखतु
उदरेखत् / उदरेखद्
उद्रेखेत् / उद्रेखेद्
उद्रिख्यात् / उद्रिख्याद्
उदरेखीत् / उदरेखीद्
उदरेखिष्यत् / उदरेखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उद्रेखतात् / उद्रेखताद् / उद्रेख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्