उत् + मन्थ् - मन्थँ - विलोडने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उन्मन्थति / उद्मन्थति
उन्मथ्यते / उद्मथ्यते
उन्ममन्थ / उद्ममन्थ
उन्ममन्थे / उद्ममन्थे
उन्मन्थिता / उद्मन्थिता
उन्मन्थिता / उद्मन्थिता
उन्मन्थिष्यति / उद्मन्थिष्यति
उन्मन्थिष्यते / उद्मन्थिष्यते
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थतु / उद्मन्थतु
उन्मथ्यताम् / उद्मथ्यताम्
उदमन्थत् / उदमन्थद्
उदमथ्यत
उन्मन्थेत् / उन्मन्थेद् / उद्मन्थेत् / उद्मन्थेद्
उन्मथ्येत / उद्मथ्येत
उन्मथ्यात् / उन्मथ्याद् / उद्मथ्यात् / उद्मथ्याद्
उन्मन्थिषीष्ट / उद्मन्थिषीष्ट
उदमन्थीत् / उदमन्थीद्
उदमन्थि
उदमन्थिष्यत् / उदमन्थिष्यद्
उदमन्थिष्यत
प्रथम  द्विवचनम्
उन्मन्थतः / उद्मन्थतः
उन्मथ्येते / उद्मथ्येते
उन्ममन्थतुः / उद्ममन्थतुः
उन्ममन्थाते / उद्ममन्थाते
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थिष्यतः / उद्मन्थिष्यतः
उन्मन्थिष्येते / उद्मन्थिष्येते
उन्मन्थताम् / उद्मन्थताम्
उन्मथ्येताम् / उद्मथ्येताम्
उदमन्थताम्
उदमथ्येताम्
उन्मन्थेताम् / उद्मन्थेताम्
उन्मथ्येयाताम् / उद्मथ्येयाताम्
उन्मथ्यास्ताम् / उद्मथ्यास्ताम्
उन्मन्थिषीयास्ताम् / उद्मन्थिषीयास्ताम्
उदमन्थिष्टाम्
उदमन्थिषाताम्
उदमन्थिष्यताम्
उदमन्थिष्येताम्
प्रथम  बहुवचनम्
उन्मन्थन्ति / उद्मन्थन्ति
उन्मथ्यन्ते / उद्मथ्यन्ते
उन्ममन्थुः / उद्ममन्थुः
उन्ममन्थिरे / उद्ममन्थिरे
उन्मन्थितारः / उद्मन्थितारः
उन्मन्थितारः / उद्मन्थितारः
उन्मन्थिष्यन्ति / उद्मन्थिष्यन्ति
उन्मन्थिष्यन्ते / उद्मन्थिष्यन्ते
उन्मन्थन्तु / उद्मन्थन्तु
उन्मथ्यन्ताम् / उद्मथ्यन्ताम्
उदमन्थन्
उदमथ्यन्त
उन्मन्थेयुः / उद्मन्थेयुः
उन्मथ्येरन् / उद्मथ्येरन्
उन्मथ्यासुः / उद्मथ्यासुः
उन्मन्थिषीरन् / उद्मन्थिषीरन्
उदमन्थिषुः
उदमन्थिषत
उदमन्थिष्यन्
उदमन्थिष्यन्त
मध्यम  एकवचनम्
उन्मन्थसि / उद्मन्थसि
उन्मथ्यसे / उद्मथ्यसे
उन्ममन्थिथ / उद्ममन्थिथ
उन्ममन्थिषे / उद्ममन्थिषे
उन्मन्थितासि / उद्मन्थितासि
उन्मन्थितासे / उद्मन्थितासे
उन्मन्थिष्यसि / उद्मन्थिष्यसि
उन्मन्थिष्यसे / उद्मन्थिष्यसे
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थ / उद्मन्थ
उन्मथ्यस्व / उद्मथ्यस्व
उदमन्थः
उदमथ्यथाः
उन्मन्थेः / उद्मन्थेः
उन्मथ्येथाः / उद्मथ्येथाः
उन्मथ्याः / उद्मथ्याः
उन्मन्थिषीष्ठाः / उद्मन्थिषीष्ठाः
उदमन्थीः
उदमन्थिष्ठाः
उदमन्थिष्यः
उदमन्थिष्यथाः
मध्यम  द्विवचनम्
उन्मन्थथः / उद्मन्थथः
उन्मथ्येथे / उद्मथ्येथे
उन्ममन्थथुः / उद्ममन्थथुः
उन्ममन्थाथे / उद्ममन्थाथे
उन्मन्थितास्थः / उद्मन्थितास्थः
उन्मन्थितासाथे / उद्मन्थितासाथे
उन्मन्थिष्यथः / उद्मन्थिष्यथः
उन्मन्थिष्येथे / उद्मन्थिष्येथे
उन्मन्थतम् / उद्मन्थतम्
उन्मथ्येथाम् / उद्मथ्येथाम्
उदमन्थतम्
उदमथ्येथाम्
उन्मन्थेतम् / उद्मन्थेतम्
उन्मथ्येयाथाम् / उद्मथ्येयाथाम्
उन्मथ्यास्तम् / उद्मथ्यास्तम्
उन्मन्थिषीयास्थाम् / उद्मन्थिषीयास्थाम्
उदमन्थिष्टम्
उदमन्थिषाथाम्
उदमन्थिष्यतम्
उदमन्थिष्येथाम्
मध्यम  बहुवचनम्
उन्मन्थथ / उद्मन्थथ
उन्मथ्यध्वे / उद्मथ्यध्वे
उन्ममन्थ / उद्ममन्थ
उन्ममन्थिध्वे / उद्ममन्थिध्वे
उन्मन्थितास्थ / उद्मन्थितास्थ
उन्मन्थिताध्वे / उद्मन्थिताध्वे
उन्मन्थिष्यथ / उद्मन्थिष्यथ
उन्मन्थिष्यध्वे / उद्मन्थिष्यध्वे
उन्मन्थत / उद्मन्थत
उन्मथ्यध्वम् / उद्मथ्यध्वम्
उदमन्थत
उदमथ्यध्वम्
उन्मन्थेत / उद्मन्थेत
उन्मथ्येध्वम् / उद्मथ्येध्वम्
उन्मथ्यास्त / उद्मथ्यास्त
उन्मन्थिषीध्वम् / उद्मन्थिषीध्वम्
उदमन्थिष्ट
उदमन्थिढ्वम्
उदमन्थिष्यत
उदमन्थिष्यध्वम्
उत्तम  एकवचनम्
उन्मन्थामि / उद्मन्थामि
उन्मथ्ये / उद्मथ्ये
उन्ममन्थ / उद्ममन्थ
उन्ममन्थे / उद्ममन्थे
उन्मन्थितास्मि / उद्मन्थितास्मि
उन्मन्थिताहे / उद्मन्थिताहे
उन्मन्थिष्यामि / उद्मन्थिष्यामि
उन्मन्थिष्ये / उद्मन्थिष्ये
उन्मन्थानि / उद्मन्थानि
उन्मथ्यै / उद्मथ्यै
उदमन्थम्
उदमथ्ये
उन्मन्थेयम् / उद्मन्थेयम्
उन्मथ्येय / उद्मथ्येय
उन्मथ्यासम् / उद्मथ्यासम्
उन्मन्थिषीय / उद्मन्थिषीय
उदमन्थिषम्
उदमन्थिषि
उदमन्थिष्यम्
उदमन्थिष्ये
उत्तम  द्विवचनम्
उन्मन्थावः / उद्मन्थावः
उन्मथ्यावहे / उद्मथ्यावहे
उन्ममन्थिव / उद्ममन्थिव
उन्ममन्थिवहे / उद्ममन्थिवहे
उन्मन्थितास्वः / उद्मन्थितास्वः
उन्मन्थितास्वहे / उद्मन्थितास्वहे
उन्मन्थिष्यावः / उद्मन्थिष्यावः
उन्मन्थिष्यावहे / उद्मन्थिष्यावहे
उन्मन्थाव / उद्मन्थाव
उन्मथ्यावहै / उद्मथ्यावहै
उदमन्थाव
उदमथ्यावहि
उन्मन्थेव / उद्मन्थेव
उन्मथ्येवहि / उद्मथ्येवहि
उन्मथ्यास्व / उद्मथ्यास्व
उन्मन्थिषीवहि / उद्मन्थिषीवहि
उदमन्थिष्व
उदमन्थिष्वहि
उदमन्थिष्याव
उदमन्थिष्यावहि
उत्तम  बहुवचनम्
उन्मन्थामः / उद्मन्थामः
उन्मथ्यामहे / उद्मथ्यामहे
उन्ममन्थिम / उद्ममन्थिम
उन्ममन्थिमहे / उद्ममन्थिमहे
उन्मन्थितास्मः / उद्मन्थितास्मः
उन्मन्थितास्महे / उद्मन्थितास्महे
उन्मन्थिष्यामः / उद्मन्थिष्यामः
उन्मन्थिष्यामहे / उद्मन्थिष्यामहे
उन्मन्थाम / उद्मन्थाम
उन्मथ्यामहै / उद्मथ्यामहै
उदमन्थाम
उदमथ्यामहि
उन्मन्थेम / उद्मन्थेम
उन्मथ्येमहि / उद्मथ्येमहि
उन्मथ्यास्म / उद्मथ्यास्म
उन्मन्थिषीमहि / उद्मन्थिषीमहि
उदमन्थिष्म
उदमन्थिष्महि
उदमन्थिष्याम
उदमन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उन्मन्थति / उद्मन्थति
उन्मथ्यते / उद्मथ्यते
उन्ममन्थ / उद्ममन्थ
उन्ममन्थे / उद्ममन्थे
उन्मन्थिता / उद्मन्थिता
उन्मन्थिता / उद्मन्थिता
उन्मन्थिष्यति / उद्मन्थिष्यति
उन्मन्थिष्यते / उद्मन्थिष्यते
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थतु / उद्मन्थतु
उन्मथ्यताम् / उद्मथ्यताम्
उदमन्थत् / उदमन्थद्
उन्मन्थेत् / उन्मन्थेद् / उद्मन्थेत् / उद्मन्थेद्
उन्मथ्येत / उद्मथ्येत
उन्मथ्यात् / उन्मथ्याद् / उद्मथ्यात् / उद्मथ्याद्
उन्मन्थिषीष्ट / उद्मन्थिषीष्ट
उदमन्थीत् / उदमन्थीद्
उदमन्थिष्यत् / उदमन्थिष्यद्
प्रथमा  द्विवचनम्
उन्मन्थतः / उद्मन्थतः
उन्मथ्येते / उद्मथ्येते
उन्ममन्थतुः / उद्ममन्थतुः
उन्ममन्थाते / उद्ममन्थाते
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थितारौ / उद्मन्थितारौ
उन्मन्थिष्यतः / उद्मन्थिष्यतः
उन्मन्थिष्येते / उद्मन्थिष्येते
उन्मन्थताम् / उद्मन्थताम्
उन्मथ्येताम् / उद्मथ्येताम्
उन्मन्थेताम् / उद्मन्थेताम्
उन्मथ्येयाताम् / उद्मथ्येयाताम्
उन्मथ्यास्ताम् / उद्मथ्यास्ताम्
उन्मन्थिषीयास्ताम् / उद्मन्थिषीयास्ताम्
प्रथमा  बहुवचनम्
उन्मन्थन्ति / उद्मन्थन्ति
उन्मथ्यन्ते / उद्मथ्यन्ते
उन्ममन्थुः / उद्ममन्थुः
उन्ममन्थिरे / उद्ममन्थिरे
उन्मन्थितारः / उद्मन्थितारः
उन्मन्थितारः / उद्मन्थितारः
उन्मन्थिष्यन्ति / उद्मन्थिष्यन्ति
उन्मन्थिष्यन्ते / उद्मन्थिष्यन्ते
उन्मन्थन्तु / उद्मन्थन्तु
उन्मथ्यन्ताम् / उद्मथ्यन्ताम्
उन्मन्थेयुः / उद्मन्थेयुः
उन्मथ्येरन् / उद्मथ्येरन्
उन्मथ्यासुः / उद्मथ्यासुः
उन्मन्थिषीरन् / उद्मन्थिषीरन्
मध्यम पुरुषः  एकवचनम्
उन्मन्थसि / उद्मन्थसि
उन्मथ्यसे / उद्मथ्यसे
उन्ममन्थिथ / उद्ममन्थिथ
उन्ममन्थिषे / उद्ममन्थिषे
उन्मन्थितासि / उद्मन्थितासि
उन्मन्थितासे / उद्मन्थितासे
उन्मन्थिष्यसि / उद्मन्थिष्यसि
उन्मन्थिष्यसे / उद्मन्थिष्यसे
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थ / उद्मन्थ
उन्मथ्यस्व / उद्मथ्यस्व
उन्मन्थेः / उद्मन्थेः
उन्मथ्येथाः / उद्मथ्येथाः
उन्मन्थिषीष्ठाः / उद्मन्थिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
उन्मन्थथः / उद्मन्थथः
उन्मथ्येथे / उद्मथ्येथे
उन्ममन्थथुः / उद्ममन्थथुः
उन्ममन्थाथे / उद्ममन्थाथे
उन्मन्थितास्थः / उद्मन्थितास्थः
उन्मन्थितासाथे / उद्मन्थितासाथे
उन्मन्थिष्यथः / उद्मन्थिष्यथः
उन्मन्थिष्येथे / उद्मन्थिष्येथे
उन्मन्थतम् / उद्मन्थतम्
उन्मथ्येथाम् / उद्मथ्येथाम्
उन्मन्थेतम् / उद्मन्थेतम्
उन्मथ्येयाथाम् / उद्मथ्येयाथाम्
उन्मथ्यास्तम् / उद्मथ्यास्तम्
उन्मन्थिषीयास्थाम् / उद्मन्थिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
उन्मन्थथ / उद्मन्थथ
उन्मथ्यध्वे / उद्मथ्यध्वे
उन्ममन्थ / उद्ममन्थ
उन्ममन्थिध्वे / उद्ममन्थिध्वे
उन्मन्थितास्थ / उद्मन्थितास्थ
उन्मन्थिताध्वे / उद्मन्थिताध्वे
उन्मन्थिष्यथ / उद्मन्थिष्यथ
उन्मन्थिष्यध्वे / उद्मन्थिष्यध्वे
उन्मन्थत / उद्मन्थत
उन्मथ्यध्वम् / उद्मथ्यध्वम्
उन्मन्थेत / उद्मन्थेत
उन्मथ्येध्वम् / उद्मथ्येध्वम्
उन्मथ्यास्त / उद्मथ्यास्त
उन्मन्थिषीध्वम् / उद्मन्थिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उन्मन्थामि / उद्मन्थामि
उन्मथ्ये / उद्मथ्ये
उन्ममन्थ / उद्ममन्थ
उन्ममन्थे / उद्ममन्थे
उन्मन्थितास्मि / उद्मन्थितास्मि
उन्मन्थिताहे / उद्मन्थिताहे
उन्मन्थिष्यामि / उद्मन्थिष्यामि
उन्मन्थिष्ये / उद्मन्थिष्ये
उन्मन्थानि / उद्मन्थानि
उन्मथ्यै / उद्मथ्यै
उन्मन्थेयम् / उद्मन्थेयम्
उन्मथ्येय / उद्मथ्येय
उन्मथ्यासम् / उद्मथ्यासम्
उन्मन्थिषीय / उद्मन्थिषीय
उत्तम पुरुषः  द्विवचनम्
उन्मन्थावः / उद्मन्थावः
उन्मथ्यावहे / उद्मथ्यावहे
उन्ममन्थिव / उद्ममन्थिव
उन्ममन्थिवहे / उद्ममन्थिवहे
उन्मन्थितास्वः / उद्मन्थितास्वः
उन्मन्थितास्वहे / उद्मन्थितास्वहे
उन्मन्थिष्यावः / उद्मन्थिष्यावः
उन्मन्थिष्यावहे / उद्मन्थिष्यावहे
उन्मन्थाव / उद्मन्थाव
उन्मथ्यावहै / उद्मथ्यावहै
उन्मन्थेव / उद्मन्थेव
उन्मथ्येवहि / उद्मथ्येवहि
उन्मथ्यास्व / उद्मथ्यास्व
उन्मन्थिषीवहि / उद्मन्थिषीवहि
उत्तम पुरुषः  बहुवचनम्
उन्मन्थामः / उद्मन्थामः
उन्मथ्यामहे / उद्मथ्यामहे
उन्ममन्थिम / उद्ममन्थिम
उन्ममन्थिमहे / उद्ममन्थिमहे
उन्मन्थितास्मः / उद्मन्थितास्मः
उन्मन्थितास्महे / उद्मन्थितास्महे
उन्मन्थिष्यामः / उद्मन्थिष्यामः
उन्मन्थिष्यामहे / उद्मन्थिष्यामहे
उन्मन्थाम / उद्मन्थाम
उन्मथ्यामहै / उद्मथ्यामहै
उन्मन्थेम / उद्मन्थेम
उन्मथ्येमहि / उद्मथ्येमहि
उन्मथ्यास्म / उद्मथ्यास्म
उन्मन्थिषीमहि / उद्मन्थिषीमहि