उत् + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्तीकते
उत्तीक्यते
उत्तितीके
उत्तितीके
उत्तीकिता
उत्तीकिता
उत्तीकिष्यते
उत्तीकिष्यते
उत्तीकताम्
उत्तीक्यताम्
उदतीकत
उदतीक्यत
उत्तीकेत
उत्तीक्येत
उत्तीकिषीष्ट
उत्तीकिषीष्ट
उदतीकिष्ट
उदतीकि
उदतीकिष्यत
उदतीकिष्यत
प्रथम  द्विवचनम्
उत्तीकेते
उत्तीक्येते
उत्तितीकाते
उत्तितीकाते
उत्तीकितारौ
उत्तीकितारौ
उत्तीकिष्येते
उत्तीकिष्येते
उत्तीकेताम्
उत्तीक्येताम्
उदतीकेताम्
उदतीक्येताम्
उत्तीकेयाताम्
उत्तीक्येयाताम्
उत्तीकिषीयास्ताम्
उत्तीकिषीयास्ताम्
उदतीकिषाताम्
उदतीकिषाताम्
उदतीकिष्येताम्
उदतीकिष्येताम्
प्रथम  बहुवचनम्
उत्तीकन्ते
उत्तीक्यन्ते
उत्तितीकिरे
उत्तितीकिरे
उत्तीकितारः
उत्तीकितारः
उत्तीकिष्यन्ते
उत्तीकिष्यन्ते
उत्तीकन्ताम्
उत्तीक्यन्ताम्
उदतीकन्त
उदतीक्यन्त
उत्तीकेरन्
उत्तीक्येरन्
उत्तीकिषीरन्
उत्तीकिषीरन्
उदतीकिषत
उदतीकिषत
उदतीकिष्यन्त
उदतीकिष्यन्त
मध्यम  एकवचनम्
उत्तीकसे
उत्तीक्यसे
उत्तितीकिषे
उत्तितीकिषे
उत्तीकितासे
उत्तीकितासे
उत्तीकिष्यसे
उत्तीकिष्यसे
उत्तीकस्व
उत्तीक्यस्व
उदतीकथाः
उदतीक्यथाः
उत्तीकेथाः
उत्तीक्येथाः
उत्तीकिषीष्ठाः
उत्तीकिषीष्ठाः
उदतीकिष्ठाः
उदतीकिष्ठाः
उदतीकिष्यथाः
उदतीकिष्यथाः
मध्यम  द्विवचनम्
उत्तीकेथे
उत्तीक्येथे
उत्तितीकाथे
उत्तितीकाथे
उत्तीकितासाथे
उत्तीकितासाथे
उत्तीकिष्येथे
उत्तीकिष्येथे
उत्तीकेथाम्
उत्तीक्येथाम्
उदतीकेथाम्
उदतीक्येथाम्
उत्तीकेयाथाम्
उत्तीक्येयाथाम्
उत्तीकिषीयास्थाम्
उत्तीकिषीयास्थाम्
उदतीकिषाथाम्
उदतीकिषाथाम्
उदतीकिष्येथाम्
उदतीकिष्येथाम्
मध्यम  बहुवचनम्
उत्तीकध्वे
उत्तीक्यध्वे
उत्तितीकिध्वे
उत्तितीकिध्वे
उत्तीकिताध्वे
उत्तीकिताध्वे
उत्तीकिष्यध्वे
उत्तीकिष्यध्वे
उत्तीकध्वम्
उत्तीक्यध्वम्
उदतीकध्वम्
उदतीक्यध्वम्
उत्तीकेध्वम्
उत्तीक्येध्वम्
उत्तीकिषीध्वम्
उत्तीकिषीध्वम्
उदतीकिढ्वम्
उदतीकिढ्वम्
उदतीकिष्यध्वम्
उदतीकिष्यध्वम्
उत्तम  एकवचनम्
उत्तीके
उत्तीक्ये
उत्तितीके
उत्तितीके
उत्तीकिताहे
उत्तीकिताहे
उत्तीकिष्ये
उत्तीकिष्ये
उत्तीकै
उत्तीक्यै
उदतीके
उदतीक्ये
उत्तीकेय
उत्तीक्येय
उत्तीकिषीय
उत्तीकिषीय
उदतीकिषि
उदतीकिषि
उदतीकिष्ये
उदतीकिष्ये
उत्तम  द्विवचनम्
उत्तीकावहे
उत्तीक्यावहे
उत्तितीकिवहे
उत्तितीकिवहे
उत्तीकितास्वहे
उत्तीकितास्वहे
उत्तीकिष्यावहे
उत्तीकिष्यावहे
उत्तीकावहै
उत्तीक्यावहै
उदतीकावहि
उदतीक्यावहि
उत्तीकेवहि
उत्तीक्येवहि
उत्तीकिषीवहि
उत्तीकिषीवहि
उदतीकिष्वहि
उदतीकिष्वहि
उदतीकिष्यावहि
उदतीकिष्यावहि
उत्तम  बहुवचनम्
उत्तीकामहे
उत्तीक्यामहे
उत्तितीकिमहे
उत्तितीकिमहे
उत्तीकितास्महे
उत्तीकितास्महे
उत्तीकिष्यामहे
उत्तीकिष्यामहे
उत्तीकामहै
उत्तीक्यामहै
उदतीकामहि
उदतीक्यामहि
उत्तीकेमहि
उत्तीक्येमहि
उत्तीकिषीमहि
उत्तीकिषीमहि
उदतीकिष्महि
उदतीकिष्महि
उदतीकिष्यामहि
उदतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्