उत् + तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्तर्दति
उत्तर्द्यते
उत्ततर्द
उत्ततर्दे
उत्तर्दिता
उत्तर्दिता
उत्तर्दिष्यति
उत्तर्दिष्यते
उत्तर्दतात् / उत्तर्दताद् / उत्तर्दतु
उत्तर्द्यताम्
उदतर्दत् / उदतर्दद्
उदतर्द्यत
उत्तर्देत् / उत्तर्देद्
उत्तर्द्येत
उत्तर्द्यात् / उत्तर्द्याद्
उत्तर्दिषीष्ट
उदतर्दीत् / उदतर्दीद्
उदतर्दि
उदतर्दिष्यत् / उदतर्दिष्यद्
उदतर्दिष्यत
प्रथम  द्विवचनम्
उत्तर्दतः
उत्तर्द्येते
उत्ततर्दतुः
उत्ततर्दाते
उत्तर्दितारौ
उत्तर्दितारौ
उत्तर्दिष्यतः
उत्तर्दिष्येते
उत्तर्दताम्
उत्तर्द्येताम्
उदतर्दताम्
उदतर्द्येताम्
उत्तर्देताम्
उत्तर्द्येयाताम्
उत्तर्द्यास्ताम्
उत्तर्दिषीयास्ताम्
उदतर्दिष्टाम्
उदतर्दिषाताम्
उदतर्दिष्यताम्
उदतर्दिष्येताम्
प्रथम  बहुवचनम्
उत्तर्दन्ति
उत्तर्द्यन्ते
उत्ततर्दुः
उत्ततर्दिरे
उत्तर्दितारः
उत्तर्दितारः
उत्तर्दिष्यन्ति
उत्तर्दिष्यन्ते
उत्तर्दन्तु
उत्तर्द्यन्ताम्
उदतर्दन्
उदतर्द्यन्त
उत्तर्देयुः
उत्तर्द्येरन्
उत्तर्द्यासुः
उत्तर्दिषीरन्
उदतर्दिषुः
उदतर्दिषत
उदतर्दिष्यन्
उदतर्दिष्यन्त
मध्यम  एकवचनम्
उत्तर्दसि
उत्तर्द्यसे
उत्ततर्दिथ
उत्ततर्दिषे
उत्तर्दितासि
उत्तर्दितासे
उत्तर्दिष्यसि
उत्तर्दिष्यसे
उत्तर्दतात् / उत्तर्दताद् / उत्तर्द
उत्तर्द्यस्व
उदतर्दः
उदतर्द्यथाः
उत्तर्देः
उत्तर्द्येथाः
उत्तर्द्याः
उत्तर्दिषीष्ठाः
उदतर्दीः
उदतर्दिष्ठाः
उदतर्दिष्यः
उदतर्दिष्यथाः
मध्यम  द्विवचनम्
उत्तर्दथः
उत्तर्द्येथे
उत्ततर्दथुः
उत्ततर्दाथे
उत्तर्दितास्थः
उत्तर्दितासाथे
उत्तर्दिष्यथः
उत्तर्दिष्येथे
उत्तर्दतम्
उत्तर्द्येथाम्
उदतर्दतम्
उदतर्द्येथाम्
उत्तर्देतम्
उत्तर्द्येयाथाम्
उत्तर्द्यास्तम्
उत्तर्दिषीयास्थाम्
उदतर्दिष्टम्
उदतर्दिषाथाम्
उदतर्दिष्यतम्
उदतर्दिष्येथाम्
मध्यम  बहुवचनम्
उत्तर्दथ
उत्तर्द्यध्वे
उत्ततर्द
उत्ततर्दिध्वे
उत्तर्दितास्थ
उत्तर्दिताध्वे
उत्तर्दिष्यथ
उत्तर्दिष्यध्वे
उत्तर्दत
उत्तर्द्यध्वम्
उदतर्दत
उदतर्द्यध्वम्
उत्तर्देत
उत्तर्द्येध्वम्
उत्तर्द्यास्त
उत्तर्दिषीध्वम्
उदतर्दिष्ट
उदतर्दिढ्वम्
उदतर्दिष्यत
उदतर्दिष्यध्वम्
उत्तम  एकवचनम्
उत्तर्दामि
उत्तर्द्ये
उत्ततर्द
उत्ततर्दे
उत्तर्दितास्मि
उत्तर्दिताहे
उत्तर्दिष्यामि
उत्तर्दिष्ये
उत्तर्दानि
उत्तर्द्यै
उदतर्दम्
उदतर्द्ये
उत्तर्देयम्
उत्तर्द्येय
उत्तर्द्यासम्
उत्तर्दिषीय
उदतर्दिषम्
उदतर्दिषि
उदतर्दिष्यम्
उदतर्दिष्ये
उत्तम  द्विवचनम्
उत्तर्दावः
उत्तर्द्यावहे
उत्ततर्दिव
उत्ततर्दिवहे
उत्तर्दितास्वः
उत्तर्दितास्वहे
उत्तर्दिष्यावः
उत्तर्दिष्यावहे
उत्तर्दाव
उत्तर्द्यावहै
उदतर्दाव
उदतर्द्यावहि
उत्तर्देव
उत्तर्द्येवहि
उत्तर्द्यास्व
उत्तर्दिषीवहि
उदतर्दिष्व
उदतर्दिष्वहि
उदतर्दिष्याव
उदतर्दिष्यावहि
उत्तम  बहुवचनम्
उत्तर्दामः
उत्तर्द्यामहे
उत्ततर्दिम
उत्ततर्दिमहे
उत्तर्दितास्मः
उत्तर्दितास्महे
उत्तर्दिष्यामः
उत्तर्दिष्यामहे
उत्तर्दाम
उत्तर्द्यामहै
उदतर्दाम
उदतर्द्यामहि
उत्तर्देम
उत्तर्द्येमहि
उत्तर्द्यास्म
उत्तर्दिषीमहि
उदतर्दिष्म
उदतर्दिष्महि
उदतर्दिष्याम
उदतर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्तर्दतात् / उत्तर्दताद् / उत्तर्दतु
उदतर्दत् / उदतर्दद्
उत्तर्देत् / उत्तर्देद्
उत्तर्द्यात् / उत्तर्द्याद्
उदतर्दीत् / उदतर्दीद्
उदतर्दिष्यत् / उदतर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उत्तर्दतात् / उत्तर्दताद् / उत्तर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्