उत् + चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उच्चकते
उच्चक्यते
उच्चेके
उच्चेके
उच्चकिता
उच्चकिता
उच्चकिष्यते
उच्चकिष्यते
उच्चकताम्
उच्चक्यताम्
उदचकत
उदचक्यत
उच्चकेत
उच्चक्येत
उच्चकिषीष्ट
उच्चकिषीष्ट
उदचकिष्ट
उदचाकि
उदचकिष्यत
उदचकिष्यत
प्रथम  द्विवचनम्
उच्चकेते
उच्चक्येते
उच्चेकाते
उच्चेकाते
उच्चकितारौ
उच्चकितारौ
उच्चकिष्येते
उच्चकिष्येते
उच्चकेताम्
उच्चक्येताम्
उदचकेताम्
उदचक्येताम्
उच्चकेयाताम्
उच्चक्येयाताम्
उच्चकिषीयास्ताम्
उच्चकिषीयास्ताम्
उदचकिषाताम्
उदचकिषाताम्
उदचकिष्येताम्
उदचकिष्येताम्
प्रथम  बहुवचनम्
उच्चकन्ते
उच्चक्यन्ते
उच्चेकिरे
उच्चेकिरे
उच्चकितारः
उच्चकितारः
उच्चकिष्यन्ते
उच्चकिष्यन्ते
उच्चकन्ताम्
उच्चक्यन्ताम्
उदचकन्त
उदचक्यन्त
उच्चकेरन्
उच्चक्येरन्
उच्चकिषीरन्
उच्चकिषीरन्
उदचकिषत
उदचकिषत
उदचकिष्यन्त
उदचकिष्यन्त
मध्यम  एकवचनम्
उच्चकसे
उच्चक्यसे
उच्चेकिषे
उच्चेकिषे
उच्चकितासे
उच्चकितासे
उच्चकिष्यसे
उच्चकिष्यसे
उच्चकस्व
उच्चक्यस्व
उदचकथाः
उदचक्यथाः
उच्चकेथाः
उच्चक्येथाः
उच्चकिषीष्ठाः
उच्चकिषीष्ठाः
उदचकिष्ठाः
उदचकिष्ठाः
उदचकिष्यथाः
उदचकिष्यथाः
मध्यम  द्विवचनम्
उच्चकेथे
उच्चक्येथे
उच्चेकाथे
उच्चेकाथे
उच्चकितासाथे
उच्चकितासाथे
उच्चकिष्येथे
उच्चकिष्येथे
उच्चकेथाम्
उच्चक्येथाम्
उदचकेथाम्
उदचक्येथाम्
उच्चकेयाथाम्
उच्चक्येयाथाम्
उच्चकिषीयास्थाम्
उच्चकिषीयास्थाम्
उदचकिषाथाम्
उदचकिषाथाम्
उदचकिष्येथाम्
उदचकिष्येथाम्
मध्यम  बहुवचनम्
उच्चकध्वे
उच्चक्यध्वे
उच्चेकिध्वे
उच्चेकिध्वे
उच्चकिताध्वे
उच्चकिताध्वे
उच्चकिष्यध्वे
उच्चकिष्यध्वे
उच्चकध्वम्
उच्चक्यध्वम्
उदचकध्वम्
उदचक्यध्वम्
उच्चकेध्वम्
उच्चक्येध्वम्
उच्चकिषीध्वम्
उच्चकिषीध्वम्
उदचकिढ्वम्
उदचकिढ्वम्
उदचकिष्यध्वम्
उदचकिष्यध्वम्
उत्तम  एकवचनम्
उच्चके
उच्चक्ये
उच्चेके
उच्चेके
उच्चकिताहे
उच्चकिताहे
उच्चकिष्ये
उच्चकिष्ये
उच्चकै
उच्चक्यै
उदचके
उदचक्ये
उच्चकेय
उच्चक्येय
उच्चकिषीय
उच्चकिषीय
उदचकिषि
उदचकिषि
उदचकिष्ये
उदचकिष्ये
उत्तम  द्विवचनम्
उच्चकावहे
उच्चक्यावहे
उच्चेकिवहे
उच्चेकिवहे
उच्चकितास्वहे
उच्चकितास्वहे
उच्चकिष्यावहे
उच्चकिष्यावहे
उच्चकावहै
उच्चक्यावहै
उदचकावहि
उदचक्यावहि
उच्चकेवहि
उच्चक्येवहि
उच्चकिषीवहि
उच्चकिषीवहि
उदचकिष्वहि
उदचकिष्वहि
उदचकिष्यावहि
उदचकिष्यावहि
उत्तम  बहुवचनम्
उच्चकामहे
उच्चक्यामहे
उच्चेकिमहे
उच्चेकिमहे
उच्चकितास्महे
उच्चकितास्महे
उच्चकिष्यामहे
उच्चकिष्यामहे
उच्चकामहै
उच्चक्यामहै
उदचकामहि
उदचक्यामहि
उच्चकेमहि
उच्चक्येमहि
उच्चकिषीमहि
उच्चकिषीमहि
उदचकिष्महि
उदचकिष्महि
उदचकिष्यामहि
उदचकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्