उत् + ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्ग्रन्थते
उद्ग्रन्थ्यते
उज्जग्रन्थे
उज्जग्रन्थे
उद्ग्रन्थिता
उद्ग्रन्थिता
उद्ग्रन्थिष्यते
उद्ग्रन्थिष्यते
उद्ग्रन्थताम्
उद्ग्रन्थ्यताम्
उदग्रन्थत
उदग्रन्थ्यत
उद्ग्रन्थेत
उद्ग्रन्थ्येत
उद्ग्रन्थिषीष्ट
उद्ग्रन्थिषीष्ट
उदग्रन्थिष्ट
उदग्रन्थि
उदग्रन्थिष्यत
उदग्रन्थिष्यत
प्रथम  द्विवचनम्
उद्ग्रन्थेते
उद्ग्रन्थ्येते
उज्जग्रन्थाते
उज्जग्रन्थाते
उद्ग्रन्थितारौ
उद्ग्रन्थितारौ
उद्ग्रन्थिष्येते
उद्ग्रन्थिष्येते
उद्ग्रन्थेताम्
उद्ग्रन्थ्येताम्
उदग्रन्थेताम्
उदग्रन्थ्येताम्
उद्ग्रन्थेयाताम्
उद्ग्रन्थ्येयाताम्
उद्ग्रन्थिषीयास्ताम्
उद्ग्रन्थिषीयास्ताम्
उदग्रन्थिषाताम्
उदग्रन्थिषाताम्
उदग्रन्थिष्येताम्
उदग्रन्थिष्येताम्
प्रथम  बहुवचनम्
उद्ग्रन्थन्ते
उद्ग्रन्थ्यन्ते
उज्जग्रन्थिरे
उज्जग्रन्थिरे
उद्ग्रन्थितारः
उद्ग्रन्थितारः
उद्ग्रन्थिष्यन्ते
उद्ग्रन्थिष्यन्ते
उद्ग्रन्थन्ताम्
उद्ग्रन्थ्यन्ताम्
उदग्रन्थन्त
उदग्रन्थ्यन्त
उद्ग्रन्थेरन्
उद्ग्रन्थ्येरन्
उद्ग्रन्थिषीरन्
उद्ग्रन्थिषीरन्
उदग्रन्थिषत
उदग्रन्थिषत
उदग्रन्थिष्यन्त
उदग्रन्थिष्यन्त
मध्यम  एकवचनम्
उद्ग्रन्थसे
उद्ग्रन्थ्यसे
उज्जग्रन्थिषे
उज्जग्रन्थिषे
उद्ग्रन्थितासे
उद्ग्रन्थितासे
उद्ग्रन्थिष्यसे
उद्ग्रन्थिष्यसे
उद्ग्रन्थस्व
उद्ग्रन्थ्यस्व
उदग्रन्थथाः
उदग्रन्थ्यथाः
उद्ग्रन्थेथाः
उद्ग्रन्थ्येथाः
उद्ग्रन्थिषीष्ठाः
उद्ग्रन्थिषीष्ठाः
उदग्रन्थिष्ठाः
उदग्रन्थिष्ठाः
उदग्रन्थिष्यथाः
उदग्रन्थिष्यथाः
मध्यम  द्विवचनम्
उद्ग्रन्थेथे
उद्ग्रन्थ्येथे
उज्जग्रन्थाथे
उज्जग्रन्थाथे
उद्ग्रन्थितासाथे
उद्ग्रन्थितासाथे
उद्ग्रन्थिष्येथे
उद्ग्रन्थिष्येथे
उद्ग्रन्थेथाम्
उद्ग्रन्थ्येथाम्
उदग्रन्थेथाम्
उदग्रन्थ्येथाम्
उद्ग्रन्थेयाथाम्
उद्ग्रन्थ्येयाथाम्
उद्ग्रन्थिषीयास्थाम्
उद्ग्रन्थिषीयास्थाम्
उदग्रन्थिषाथाम्
उदग्रन्थिषाथाम्
उदग्रन्थिष्येथाम्
उदग्रन्थिष्येथाम्
मध्यम  बहुवचनम्
उद्ग्रन्थध्वे
उद्ग्रन्थ्यध्वे
उज्जग्रन्थिध्वे
उज्जग्रन्थिध्वे
उद्ग्रन्थिताध्वे
उद्ग्रन्थिताध्वे
उद्ग्रन्थिष्यध्वे
उद्ग्रन्थिष्यध्वे
उद्ग्रन्थध्वम्
उद्ग्रन्थ्यध्वम्
उदग्रन्थध्वम्
उदग्रन्थ्यध्वम्
उद्ग्रन्थेध्वम्
उद्ग्रन्थ्येध्वम्
उद्ग्रन्थिषीध्वम्
उद्ग्रन्थिषीध्वम्
उदग्रन्थिढ्वम्
उदग्रन्थिढ्वम्
उदग्रन्थिष्यध्वम्
उदग्रन्थिष्यध्वम्
उत्तम  एकवचनम्
उद्ग्रन्थे
उद्ग्रन्थ्ये
उज्जग्रन्थे
उज्जग्रन्थे
उद्ग्रन्थिताहे
उद्ग्रन्थिताहे
उद्ग्रन्थिष्ये
उद्ग्रन्थिष्ये
उद्ग्रन्थै
उद्ग्रन्थ्यै
उदग्रन्थे
उदग्रन्थ्ये
उद्ग्रन्थेय
उद्ग्रन्थ्येय
उद्ग्रन्थिषीय
उद्ग्रन्थिषीय
उदग्रन्थिषि
उदग्रन्थिषि
उदग्रन्थिष्ये
उदग्रन्थिष्ये
उत्तम  द्विवचनम्
उद्ग्रन्थावहे
उद्ग्रन्थ्यावहे
उज्जग्रन्थिवहे
उज्जग्रन्थिवहे
उद्ग्रन्थितास्वहे
उद्ग्रन्थितास्वहे
उद्ग्रन्थिष्यावहे
उद्ग्रन्थिष्यावहे
उद्ग्रन्थावहै
उद्ग्रन्थ्यावहै
उदग्रन्थावहि
उदग्रन्थ्यावहि
उद्ग्रन्थेवहि
उद्ग्रन्थ्येवहि
उद्ग्रन्थिषीवहि
उद्ग्रन्थिषीवहि
उदग्रन्थिष्वहि
उदग्रन्थिष्वहि
उदग्रन्थिष्यावहि
उदग्रन्थिष्यावहि
उत्तम  बहुवचनम्
उद्ग्रन्थामहे
उद्ग्रन्थ्यामहे
उज्जग्रन्थिमहे
उज्जग्रन्थिमहे
उद्ग्रन्थितास्महे
उद्ग्रन्थितास्महे
उद्ग्रन्थिष्यामहे
उद्ग्रन्थिष्यामहे
उद्ग्रन्थामहै
उद्ग्रन्थ्यामहै
उदग्रन्थामहि
उदग्रन्थ्यामहि
उद्ग्रन्थेमहि
उद्ग्रन्थ्येमहि
उद्ग्रन्थिषीमहि
उद्ग्रन्थिषीमहि
उदग्रन्थिष्महि
उदग्रन्थिष्महि
उदग्रन्थिष्यामहि
उदग्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्