उत् + गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्गुर्दते
उद्गुर्द्यते
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
उद्गुर्दिता
उद्गुर्दिता
उद्गुर्दिष्यते
उद्गुर्दिष्यते
उद्गुर्दताम्
उद्गुर्द्यताम्
उदगुर्दत
उदगुर्द्यत
उद्गुर्देत
उद्गुर्द्येत
उद्गुर्दिषीष्ट
उद्गुर्दिषीष्ट
उदगुर्दिष्ट
उदगुर्दि
उदगुर्दिष्यत
उदगुर्दिष्यत
प्रथम  द्विवचनम्
उद्गुर्देते
उद्गुर्द्येते
उद्गुर्दाञ्चक्राते / उद्गुर्दांचक्राते / उद्गुर्दाम्बभूवतुः / उद्गुर्दांबभूवतुः / उद्गुर्दामासतुः
उद्गुर्दाञ्चक्राते / उद्गुर्दांचक्राते / उद्गुर्दाम्बभूवाते / उद्गुर्दांबभूवाते / उद्गुर्दामासाते
उद्गुर्दितारौ
उद्गुर्दितारौ
उद्गुर्दिष्येते
उद्गुर्दिष्येते
उद्गुर्देताम्
उद्गुर्द्येताम्
उदगुर्देताम्
उदगुर्द्येताम्
उद्गुर्देयाताम्
उद्गुर्द्येयाताम्
उद्गुर्दिषीयास्ताम्
उद्गुर्दिषीयास्ताम्
उदगुर्दिषाताम्
उदगुर्दिषाताम्
उदगुर्दिष्येताम्
उदगुर्दिष्येताम्
प्रथम  बहुवचनम्
उद्गुर्दन्ते
उद्गुर्द्यन्ते
उद्गुर्दाञ्चक्रिरे / उद्गुर्दांचक्रिरे / उद्गुर्दाम्बभूवुः / उद्गुर्दांबभूवुः / उद्गुर्दामासुः
उद्गुर्दाञ्चक्रिरे / उद्गुर्दांचक्रिरे / उद्गुर्दाम्बभूविरे / उद्गुर्दांबभूविरे / उद्गुर्दामासिरे
उद्गुर्दितारः
उद्गुर्दितारः
उद्गुर्दिष्यन्ते
उद्गुर्दिष्यन्ते
उद्गुर्दन्ताम्
उद्गुर्द्यन्ताम्
उदगुर्दन्त
उदगुर्द्यन्त
उद्गुर्देरन्
उद्गुर्द्येरन्
उद्गुर्दिषीरन्
उद्गुर्दिषीरन्
उदगुर्दिषत
उदगुर्दिषत
उदगुर्दिष्यन्त
उदगुर्दिष्यन्त
मध्यम  एकवचनम्
उद्गुर्दसे
उद्गुर्द्यसे
उद्गुर्दाञ्चकृषे / उद्गुर्दांचकृषे / उद्गुर्दाम्बभूविथ / उद्गुर्दांबभूविथ / उद्गुर्दामासिथ
उद्गुर्दाञ्चकृषे / उद्गुर्दांचकृषे / उद्गुर्दाम्बभूविषे / उद्गुर्दांबभूविषे / उद्गुर्दामासिषे
उद्गुर्दितासे
उद्गुर्दितासे
उद्गुर्दिष्यसे
उद्गुर्दिष्यसे
उद्गुर्दस्व
उद्गुर्द्यस्व
उदगुर्दथाः
उदगुर्द्यथाः
उद्गुर्देथाः
उद्गुर्द्येथाः
उद्गुर्दिषीष्ठाः
उद्गुर्दिषीष्ठाः
उदगुर्दिष्ठाः
उदगुर्दिष्ठाः
उदगुर्दिष्यथाः
उदगुर्दिष्यथाः
मध्यम  द्विवचनम्
उद्गुर्देथे
उद्गुर्द्येथे
उद्गुर्दाञ्चक्राथे / उद्गुर्दांचक्राथे / उद्गुर्दाम्बभूवथुः / उद्गुर्दांबभूवथुः / उद्गुर्दामासथुः
उद्गुर्दाञ्चक्राथे / उद्गुर्दांचक्राथे / उद्गुर्दाम्बभूवाथे / उद्गुर्दांबभूवाथे / उद्गुर्दामासाथे
उद्गुर्दितासाथे
उद्गुर्दितासाथे
उद्गुर्दिष्येथे
उद्गुर्दिष्येथे
उद्गुर्देथाम्
उद्गुर्द्येथाम्
उदगुर्देथाम्
उदगुर्द्येथाम्
उद्गुर्देयाथाम्
उद्गुर्द्येयाथाम्
उद्गुर्दिषीयास्थाम्
उद्गुर्दिषीयास्थाम्
उदगुर्दिषाथाम्
उदगुर्दिषाथाम्
उदगुर्दिष्येथाम्
उदगुर्दिष्येथाम्
मध्यम  बहुवचनम्
उद्गुर्दध्वे
उद्गुर्द्यध्वे
उद्गुर्दाञ्चकृढ्वे / उद्गुर्दांचकृढ्वे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चकृढ्वे / उद्गुर्दांचकृढ्वे / उद्गुर्दाम्बभूविध्वे / उद्गुर्दांबभूविध्वे / उद्गुर्दाम्बभूविढ्वे / उद्गुर्दांबभूविढ्वे / उद्गुर्दामासिध्वे
उद्गुर्दिताध्वे
उद्गुर्दिताध्वे
उद्गुर्दिष्यध्वे
उद्गुर्दिष्यध्वे
उद्गुर्दध्वम्
उद्गुर्द्यध्वम्
उदगुर्दध्वम्
उदगुर्द्यध्वम्
उद्गुर्देध्वम्
उद्गुर्द्येध्वम्
उद्गुर्दिषीध्वम्
उद्गुर्दिषीध्वम्
उदगुर्दिढ्वम्
उदगुर्दिढ्वम्
उदगुर्दिष्यध्वम्
उदगुर्दिष्यध्वम्
उत्तम  एकवचनम्
उद्गुर्दे
उद्गुर्द्ये
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
उद्गुर्दिताहे
उद्गुर्दिताहे
उद्गुर्दिष्ये
उद्गुर्दिष्ये
उद्गुर्दै
उद्गुर्द्यै
उदगुर्दे
उदगुर्द्ये
उद्गुर्देय
उद्गुर्द्येय
उद्गुर्दिषीय
उद्गुर्दिषीय
उदगुर्दिषि
उदगुर्दिषि
उदगुर्दिष्ये
उदगुर्दिष्ये
उत्तम  द्विवचनम्
उद्गुर्दावहे
उद्गुर्द्यावहे
उद्गुर्दाञ्चकृवहे / उद्गुर्दांचकृवहे / उद्गुर्दाम्बभूविव / उद्गुर्दांबभूविव / उद्गुर्दामासिव
उद्गुर्दाञ्चकृवहे / उद्गुर्दांचकृवहे / उद्गुर्दाम्बभूविवहे / उद्गुर्दांबभूविवहे / उद्गुर्दामासिवहे
उद्गुर्दितास्वहे
उद्गुर्दितास्वहे
उद्गुर्दिष्यावहे
उद्गुर्दिष्यावहे
उद्गुर्दावहै
उद्गुर्द्यावहै
उदगुर्दावहि
उदगुर्द्यावहि
उद्गुर्देवहि
उद्गुर्द्येवहि
उद्गुर्दिषीवहि
उद्गुर्दिषीवहि
उदगुर्दिष्वहि
उदगुर्दिष्वहि
उदगुर्दिष्यावहि
उदगुर्दिष्यावहि
उत्तम  बहुवचनम्
उद्गुर्दामहे
उद्गुर्द्यामहे
उद्गुर्दाञ्चकृमहे / उद्गुर्दांचकृमहे / उद्गुर्दाम्बभूविम / उद्गुर्दांबभूविम / उद्गुर्दामासिम
उद्गुर्दाञ्चकृमहे / उद्गुर्दांचकृमहे / उद्गुर्दाम्बभूविमहे / उद्गुर्दांबभूविमहे / उद्गुर्दामासिमहे
उद्गुर्दितास्महे
उद्गुर्दितास्महे
उद्गुर्दिष्यामहे
उद्गुर्दिष्यामहे
उद्गुर्दामहै
उद्गुर्द्यामहै
उदगुर्दामहि
उदगुर्द्यामहि
उद्गुर्देमहि
उद्गुर्द्येमहि
उद्गुर्दिषीमहि
उद्गुर्दिषीमहि
उदगुर्दिष्महि
उदगुर्दिष्महि
उदगुर्दिष्यामहि
उदगुर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
प्रथमा  द्विवचनम्
उद्गुर्दाञ्चक्राते / उद्गुर्दांचक्राते / उद्गुर्दाम्बभूवतुः / उद्गुर्दांबभूवतुः / उद्गुर्दामासतुः
उद्गुर्दाञ्चक्राते / उद्गुर्दांचक्राते / उद्गुर्दाम्बभूवाते / उद्गुर्दांबभूवाते / उद्गुर्दामासाते
प्रथमा  बहुवचनम्
उद्गुर्दाञ्चक्रिरे / उद्गुर्दांचक्रिरे / उद्गुर्दाम्बभूवुः / उद्गुर्दांबभूवुः / उद्गुर्दामासुः
उद्गुर्दाञ्चक्रिरे / उद्गुर्दांचक्रिरे / उद्गुर्दाम्बभूविरे / उद्गुर्दांबभूविरे / उद्गुर्दामासिरे
मध्यम पुरुषः  एकवचनम्
उद्गुर्दाञ्चकृषे / उद्गुर्दांचकृषे / उद्गुर्दाम्बभूविथ / उद्गुर्दांबभूविथ / उद्गुर्दामासिथ
उद्गुर्दाञ्चकृषे / उद्गुर्दांचकृषे / उद्गुर्दाम्बभूविषे / उद्गुर्दांबभूविषे / उद्गुर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
उद्गुर्दाञ्चक्राथे / उद्गुर्दांचक्राथे / उद्गुर्दाम्बभूवथुः / उद्गुर्दांबभूवथुः / उद्गुर्दामासथुः
उद्गुर्दाञ्चक्राथे / उद्गुर्दांचक्राथे / उद्गुर्दाम्बभूवाथे / उद्गुर्दांबभूवाथे / उद्गुर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
उद्गुर्दाञ्चकृढ्वे / उद्गुर्दांचकृढ्वे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चकृढ्वे / उद्गुर्दांचकृढ्वे / उद्गुर्दाम्बभूविध्वे / उद्गुर्दांबभूविध्वे / उद्गुर्दाम्बभूविढ्वे / उद्गुर्दांबभूविढ्वे / उद्गुर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूव / उद्गुर्दांबभूव / उद्गुर्दामास
उद्गुर्दाञ्चक्रे / उद्गुर्दांचक्रे / उद्गुर्दाम्बभूवे / उद्गुर्दांबभूवे / उद्गुर्दामाहे
उत्तम पुरुषः  द्विवचनम्
उद्गुर्दाञ्चकृवहे / उद्गुर्दांचकृवहे / उद्गुर्दाम्बभूविव / उद्गुर्दांबभूविव / उद्गुर्दामासिव
उद्गुर्दाञ्चकृवहे / उद्गुर्दांचकृवहे / उद्गुर्दाम्बभूविवहे / उद्गुर्दांबभूविवहे / उद्गुर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
उद्गुर्दाञ्चकृमहे / उद्गुर्दांचकृमहे / उद्गुर्दाम्बभूविम / उद्गुर्दांबभूविम / उद्गुर्दामासिम
उद्गुर्दाञ्चकृमहे / उद्गुर्दांचकृमहे / उद्गुर्दाम्बभूविमहे / उद्गुर्दांबभूविमहे / उद्गुर्दामासिमहे