उत् + गण्ड् - गडिँ - वदनैकदेशे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्गण्डति
उद्गण्ड्यते
उज्जगण्ड
उज्जगण्डे
उद्गण्डिता
उद्गण्डिता
उद्गण्डिष्यति
उद्गण्डिष्यते
उद्गण्डतात् / उद्गण्डताद् / उद्गण्डतु
उद्गण्ड्यताम्
उदगण्डत् / उदगण्डद्
उदगण्ड्यत
उद्गण्डेत् / उद्गण्डेद्
उद्गण्ड्येत
उद्गण्ड्यात् / उद्गण्ड्याद्
उद्गण्डिषीष्ट
उदगण्डीत् / उदगण्डीद्
उदगण्डि
उदगण्डिष्यत् / उदगण्डिष्यद्
उदगण्डिष्यत
प्रथम  द्विवचनम्
उद्गण्डतः
उद्गण्ड्येते
उज्जगण्डतुः
उज्जगण्डाते
उद्गण्डितारौ
उद्गण्डितारौ
उद्गण्डिष्यतः
उद्गण्डिष्येते
उद्गण्डताम्
उद्गण्ड्येताम्
उदगण्डताम्
उदगण्ड्येताम्
उद्गण्डेताम्
उद्गण्ड्येयाताम्
उद्गण्ड्यास्ताम्
उद्गण्डिषीयास्ताम्
उदगण्डिष्टाम्
उदगण्डिषाताम्
उदगण्डिष्यताम्
उदगण्डिष्येताम्
प्रथम  बहुवचनम्
उद्गण्डन्ति
उद्गण्ड्यन्ते
उज्जगण्डुः
उज्जगण्डिरे
उद्गण्डितारः
उद्गण्डितारः
उद्गण्डिष्यन्ति
उद्गण्डिष्यन्ते
उद्गण्डन्तु
उद्गण्ड्यन्ताम्
उदगण्डन्
उदगण्ड्यन्त
उद्गण्डेयुः
उद्गण्ड्येरन्
उद्गण्ड्यासुः
उद्गण्डिषीरन्
उदगण्डिषुः
उदगण्डिषत
उदगण्डिष्यन्
उदगण्डिष्यन्त
मध्यम  एकवचनम्
उद्गण्डसि
उद्गण्ड्यसे
उज्जगण्डिथ
उज्जगण्डिषे
उद्गण्डितासि
उद्गण्डितासे
उद्गण्डिष्यसि
उद्गण्डिष्यसे
उद्गण्डतात् / उद्गण्डताद् / उद्गण्ड
उद्गण्ड्यस्व
उदगण्डः
उदगण्ड्यथाः
उद्गण्डेः
उद्गण्ड्येथाः
उद्गण्ड्याः
उद्गण्डिषीष्ठाः
उदगण्डीः
उदगण्डिष्ठाः
उदगण्डिष्यः
उदगण्डिष्यथाः
मध्यम  द्विवचनम्
उद्गण्डथः
उद्गण्ड्येथे
उज्जगण्डथुः
उज्जगण्डाथे
उद्गण्डितास्थः
उद्गण्डितासाथे
उद्गण्डिष्यथः
उद्गण्डिष्येथे
उद्गण्डतम्
उद्गण्ड्येथाम्
उदगण्डतम्
उदगण्ड्येथाम्
उद्गण्डेतम्
उद्गण्ड्येयाथाम्
उद्गण्ड्यास्तम्
उद्गण्डिषीयास्थाम्
उदगण्डिष्टम्
उदगण्डिषाथाम्
उदगण्डिष्यतम्
उदगण्डिष्येथाम्
मध्यम  बहुवचनम्
उद्गण्डथ
उद्गण्ड्यध्वे
उज्जगण्ड
उज्जगण्डिध्वे
उद्गण्डितास्थ
उद्गण्डिताध्वे
उद्गण्डिष्यथ
उद्गण्डिष्यध्वे
उद्गण्डत
उद्गण्ड्यध्वम्
उदगण्डत
उदगण्ड्यध्वम्
उद्गण्डेत
उद्गण्ड्येध्वम्
उद्गण्ड्यास्त
उद्गण्डिषीध्वम्
उदगण्डिष्ट
उदगण्डिढ्वम्
उदगण्डिष्यत
उदगण्डिष्यध्वम्
उत्तम  एकवचनम्
उद्गण्डामि
उद्गण्ड्ये
उज्जगण्ड
उज्जगण्डे
उद्गण्डितास्मि
उद्गण्डिताहे
उद्गण्डिष्यामि
उद्गण्डिष्ये
उद्गण्डानि
उद्गण्ड्यै
उदगण्डम्
उदगण्ड्ये
उद्गण्डेयम्
उद्गण्ड्येय
उद्गण्ड्यासम्
उद्गण्डिषीय
उदगण्डिषम्
उदगण्डिषि
उदगण्डिष्यम्
उदगण्डिष्ये
उत्तम  द्विवचनम्
उद्गण्डावः
उद्गण्ड्यावहे
उज्जगण्डिव
उज्जगण्डिवहे
उद्गण्डितास्वः
उद्गण्डितास्वहे
उद्गण्डिष्यावः
उद्गण्डिष्यावहे
उद्गण्डाव
उद्गण्ड्यावहै
उदगण्डाव
उदगण्ड्यावहि
उद्गण्डेव
उद्गण्ड्येवहि
उद्गण्ड्यास्व
उद्गण्डिषीवहि
उदगण्डिष्व
उदगण्डिष्वहि
उदगण्डिष्याव
उदगण्डिष्यावहि
उत्तम  बहुवचनम्
उद्गण्डामः
उद्गण्ड्यामहे
उज्जगण्डिम
उज्जगण्डिमहे
उद्गण्डितास्मः
उद्गण्डितास्महे
उद्गण्डिष्यामः
उद्गण्डिष्यामहे
उद्गण्डाम
उद्गण्ड्यामहै
उदगण्डाम
उदगण्ड्यामहि
उद्गण्डेम
उद्गण्ड्येमहि
उद्गण्ड्यास्म
उद्गण्डिषीमहि
उदगण्डिष्म
उदगण्डिष्महि
उदगण्डिष्याम
उदगण्डिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्गण्डतात् / उद्गण्डताद् / उद्गण्डतु
उदगण्डत् / उदगण्डद्
उद्गण्डेत् / उद्गण्डेद्
उद्गण्ड्यात् / उद्गण्ड्याद्
उदगण्डीत् / उदगण्डीद्
उदगण्डिष्यत् / उदगण्डिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उद्गण्डतात् / उद्गण्डताद् / उद्गण्ड
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्