उत् + क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्क्लन्दति
उत्क्लन्द्यते
उच्चक्लन्द
उच्चक्लन्दे
उत्क्लन्दिता
उत्क्लन्दिता
उत्क्लन्दिष्यति
उत्क्लन्दिष्यते
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्दतु
उत्क्लन्द्यताम्
उदक्लन्दत् / उदक्लन्दद्
उदक्लन्द्यत
उत्क्लन्देत् / उत्क्लन्देद्
उत्क्लन्द्येत
उत्क्लन्द्यात् / उत्क्लन्द्याद्
उत्क्लन्दिषीष्ट
उदक्लन्दीत् / उदक्लन्दीद्
उदक्लन्दि
उदक्लन्दिष्यत् / उदक्लन्दिष्यद्
उदक्लन्दिष्यत
प्रथम  द्विवचनम्
उत्क्लन्दतः
उत्क्लन्द्येते
उच्चक्लन्दतुः
उच्चक्लन्दाते
उत्क्लन्दितारौ
उत्क्लन्दितारौ
उत्क्लन्दिष्यतः
उत्क्लन्दिष्येते
उत्क्लन्दताम्
उत्क्लन्द्येताम्
उदक्लन्दताम्
उदक्लन्द्येताम्
उत्क्लन्देताम्
उत्क्लन्द्येयाताम्
उत्क्लन्द्यास्ताम्
उत्क्लन्दिषीयास्ताम्
उदक्लन्दिष्टाम्
उदक्लन्दिषाताम्
उदक्लन्दिष्यताम्
उदक्लन्दिष्येताम्
प्रथम  बहुवचनम्
उत्क्लन्दन्ति
उत्क्लन्द्यन्ते
उच्चक्लन्दुः
उच्चक्लन्दिरे
उत्क्लन्दितारः
उत्क्लन्दितारः
उत्क्लन्दिष्यन्ति
उत्क्लन्दिष्यन्ते
उत्क्लन्दन्तु
उत्क्लन्द्यन्ताम्
उदक्लन्दन्
उदक्लन्द्यन्त
उत्क्लन्देयुः
उत्क्लन्द्येरन्
उत्क्लन्द्यासुः
उत्क्लन्दिषीरन्
उदक्लन्दिषुः
उदक्लन्दिषत
उदक्लन्दिष्यन्
उदक्लन्दिष्यन्त
मध्यम  एकवचनम्
उत्क्लन्दसि
उत्क्लन्द्यसे
उच्चक्लन्दिथ
उच्चक्लन्दिषे
उत्क्लन्दितासि
उत्क्लन्दितासे
उत्क्लन्दिष्यसि
उत्क्लन्दिष्यसे
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्द
उत्क्लन्द्यस्व
उदक्लन्दः
उदक्लन्द्यथाः
उत्क्लन्देः
उत्क्लन्द्येथाः
उत्क्लन्द्याः
उत्क्लन्दिषीष्ठाः
उदक्लन्दीः
उदक्लन्दिष्ठाः
उदक्लन्दिष्यः
उदक्लन्दिष्यथाः
मध्यम  द्विवचनम्
उत्क्लन्दथः
उत्क्लन्द्येथे
उच्चक्लन्दथुः
उच्चक्लन्दाथे
उत्क्लन्दितास्थः
उत्क्लन्दितासाथे
उत्क्लन्दिष्यथः
उत्क्लन्दिष्येथे
उत्क्लन्दतम्
उत्क्लन्द्येथाम्
उदक्लन्दतम्
उदक्लन्द्येथाम्
उत्क्लन्देतम्
उत्क्लन्द्येयाथाम्
उत्क्लन्द्यास्तम्
उत्क्लन्दिषीयास्थाम्
उदक्लन्दिष्टम्
उदक्लन्दिषाथाम्
उदक्लन्दिष्यतम्
उदक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
उत्क्लन्दथ
उत्क्लन्द्यध्वे
उच्चक्लन्द
उच्चक्लन्दिध्वे
उत्क्लन्दितास्थ
उत्क्लन्दिताध्वे
उत्क्लन्दिष्यथ
उत्क्लन्दिष्यध्वे
उत्क्लन्दत
उत्क्लन्द्यध्वम्
उदक्लन्दत
उदक्लन्द्यध्वम्
उत्क्लन्देत
उत्क्लन्द्येध्वम्
उत्क्लन्द्यास्त
उत्क्लन्दिषीध्वम्
उदक्लन्दिष्ट
उदक्लन्दिढ्वम्
उदक्लन्दिष्यत
उदक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
उत्क्लन्दामि
उत्क्लन्द्ये
उच्चक्लन्द
उच्चक्लन्दे
उत्क्लन्दितास्मि
उत्क्लन्दिताहे
उत्क्लन्दिष्यामि
उत्क्लन्दिष्ये
उत्क्लन्दानि
उत्क्लन्द्यै
उदक्लन्दम्
उदक्लन्द्ये
उत्क्लन्देयम्
उत्क्लन्द्येय
उत्क्लन्द्यासम्
उत्क्लन्दिषीय
उदक्लन्दिषम्
उदक्लन्दिषि
उदक्लन्दिष्यम्
उदक्लन्दिष्ये
उत्तम  द्विवचनम्
उत्क्लन्दावः
उत्क्लन्द्यावहे
उच्चक्लन्दिव
उच्चक्लन्दिवहे
उत्क्लन्दितास्वः
उत्क्लन्दितास्वहे
उत्क्लन्दिष्यावः
उत्क्लन्दिष्यावहे
उत्क्लन्दाव
उत्क्लन्द्यावहै
उदक्लन्दाव
उदक्लन्द्यावहि
उत्क्लन्देव
उत्क्लन्द्येवहि
उत्क्लन्द्यास्व
उत्क्लन्दिषीवहि
उदक्लन्दिष्व
उदक्लन्दिष्वहि
उदक्लन्दिष्याव
उदक्लन्दिष्यावहि
उत्तम  बहुवचनम्
उत्क्लन्दामः
उत्क्लन्द्यामहे
उच्चक्लन्दिम
उच्चक्लन्दिमहे
उत्क्लन्दितास्मः
उत्क्लन्दितास्महे
उत्क्लन्दिष्यामः
उत्क्लन्दिष्यामहे
उत्क्लन्दाम
उत्क्लन्द्यामहै
उदक्लन्दाम
उदक्लन्द्यामहि
उत्क्लन्देम
उत्क्लन्द्येमहि
उत्क्लन्द्यास्म
उत्क्लन्दिषीमहि
उदक्लन्दिष्म
उदक्लन्दिष्महि
उदक्लन्दिष्याम
उदक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्दतु
उदक्लन्दत् / उदक्लन्दद्
उत्क्लन्देत् / उत्क्लन्देद्
उत्क्लन्द्यात् / उत्क्लन्द्याद्
उदक्लन्दीत् / उदक्लन्दीद्
उदक्लन्दिष्यत् / उदक्लन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उत्क्लन्दतात् / उत्क्लन्दताद् / उत्क्लन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्