उत् + कृष् - कृषँ - विलेखने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्कृषति
उत्कृषते
उत्कृष्यते
उच्चकर्ष
उच्चकृषे
उच्चकृषे
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रक्ष्यति / उत्कर्क्ष्यति
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्कृषतात् / उत्कृषताद् / उत्कृषतु
उत्कृषताम्
उत्कृष्यताम्
उदकृषत् / उदकृषद्
उदकृषत
उदकृष्यत
उत्कृषेत् / उत्कृषेद्
उत्कृषेत
उत्कृष्येत
उत्कृष्यात् / उत्कृष्याद्
उत्कृक्षीष्ट
उत्कृक्षीष्ट
उदक्राक्षीत् / उदक्राक्षीद् / उदकार्क्षीत् / उदकार्क्षीद् / उदकृक्षत् / उदकृक्षद्
उदकृष्ट / उदकृक्षत
उदकर्षि
उदक्रक्ष्यत् / उदक्रक्ष्यद् / उदकर्क्ष्यत् / उदकर्क्ष्यद्
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्यत / उदकर्क्ष्यत
प्रथम  द्विवचनम्
उत्कृषतः
उत्कृषेते
उत्कृष्येते
उच्चकृषतुः
उच्चकृषाते
उच्चकृषाते
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रक्ष्यतः / उत्कर्क्ष्यतः
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्कृषताम्
उत्कृषेताम्
उत्कृष्येताम्
उदकृषताम्
उदकृषेताम्
उदकृष्येताम्
उत्कृषेताम्
उत्कृषेयाताम्
उत्कृष्येयाताम्
उत्कृष्यास्ताम्
उत्कृक्षीयास्ताम्
उत्कृक्षीयास्ताम्
उदक्राष्टाम् / उदकार्ष्टाम् / उदकृक्षताम्
उदकृक्षाताम्
उदकृक्षाताम्
उदक्रक्ष्यताम् / उदकर्क्ष्यताम्
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
प्रथम  बहुवचनम्
उत्कृषन्ति
उत्कृषन्ते
उत्कृष्यन्ते
उच्चकृषुः
उच्चकृषिरे
उच्चकृषिरे
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रक्ष्यन्ति / उत्कर्क्ष्यन्ति
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
उत्कृषन्तु
उत्कृषन्ताम्
उत्कृष्यन्ताम्
उदकृषन्
उदकृषन्त
उदकृष्यन्त
उत्कृषेयुः
उत्कृषेरन्
उत्कृष्येरन्
उत्कृष्यासुः
उत्कृक्षीरन्
उत्कृक्षीरन्
उदक्राक्षुः / उदकार्क्षुः / उदकृक्षन्
उदकृक्षत / उदकृक्षन्त
उदकृक्षत / उदकृक्षन्त
उदक्रक्ष्यन् / उदकर्क्ष्यन्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम  एकवचनम्
उत्कृषसि
उत्कृषसे
उत्कृष्यसे
उच्चकर्षिथ
उच्चकृषिषे
उच्चकृषिषे
उत्क्रष्टासि / उत्कर्ष्टासि
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रक्ष्यसि / उत्कर्क्ष्यसि
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्कृषतात् / उत्कृषताद् / उत्कृष
उत्कृषस्व
उत्कृष्यस्व
उदकृषः
उदकृषथाः
उदकृष्यथाः
उत्कृषेः
उत्कृषेथाः
उत्कृष्येथाः
उत्कृष्याः
उत्कृक्षीष्ठाः
उत्कृक्षीष्ठाः
उदक्राक्षीः / उदकार्क्षीः / उदकृक्षः
उदकृष्ठाः / उदकृक्षथाः
उदकृष्ठाः / उदकृक्षथाः
उदक्रक्ष्यः / उदकर्क्ष्यः
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
मध्यम  द्विवचनम्
उत्कृषथः
उत्कृषेथे
उत्कृष्येथे
उच्चकृषथुः
उच्चकृषाथे
उच्चकृषाथे
उत्क्रष्टास्थः / उत्कर्ष्टास्थः
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रक्ष्यथः / उत्कर्क्ष्यथः
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्कृषतम्
उत्कृषेथाम्
उत्कृष्येथाम्
उदकृषतम्
उदकृषेथाम्
उदकृष्येथाम्
उत्कृषेतम्
उत्कृषेयाथाम्
उत्कृष्येयाथाम्
उत्कृष्यास्तम्
उत्कृक्षीयास्थाम्
उत्कृक्षीयास्थाम्
उदक्राष्टम् / उदकार्ष्टम् / उदकृक्षतम्
उदकृक्षाथाम्
उदकृक्षाथाम्
उदक्रक्ष्यतम् / उदकर्क्ष्यतम्
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
मध्यम  बहुवचनम्
उत्कृषथ
उत्कृषध्वे
उत्कृष्यध्वे
उच्चकृष
उच्चकृषिध्वे
उच्चकृषिध्वे
उत्क्रष्टास्थ / उत्कर्ष्टास्थ
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्क्रक्ष्यथ / उत्कर्क्ष्यथ
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्कृषत
उत्कृषध्वम्
उत्कृष्यध्वम्
उदकृषत
उदकृषध्वम्
उदकृष्यध्वम्
उत्कृषेत
उत्कृषेध्वम्
उत्कृष्येध्वम्
उत्कृष्यास्त
उत्कृक्षीध्वम्
उत्कृक्षीध्वम्
उदक्राष्ट / उदकार्ष्ट / उदकृक्षत
उदकृड्ढ्वम् / उदकृक्षध्वम्
उदकृड्ढ्वम् / उदकृक्षध्वम्
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम  एकवचनम्
उत्कृषामि
उत्कृषे
उत्कृष्ये
उच्चकर्ष
उच्चकृषे
उच्चकृषे
उत्क्रष्टास्मि / उत्कर्ष्टास्मि
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रक्ष्यामि / उत्कर्क्ष्यामि
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्कृषाणि
उत्कृषै
उत्कृष्यै
उदकृषम्
उदकृषे
उदकृष्ये
उत्कृषेयम्
उत्कृषेय
उत्कृष्येय
उत्कृष्यासम्
उत्कृक्षीय
उत्कृक्षीय
उदक्राक्षम् / उदकार्क्षम् / उदकृक्षम्
उदकृक्षि
उदकृक्षि
उदक्रक्ष्यम् / उदकर्क्ष्यम्
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्ये / उदकर्क्ष्ये
उत्तम  द्विवचनम्
उत्कृषावः
उत्कृषावहे
उत्कृष्यावहे
उच्चकृषिव
उच्चकृषिवहे
उच्चकृषिवहे
उत्क्रष्टास्वः / उत्कर्ष्टास्वः
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रक्ष्यावः / उत्कर्क्ष्यावः
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्कृषाव
उत्कृषावहै
उत्कृष्यावहै
उदकृषाव
उदकृषावहि
उदकृष्यावहि
उत्कृषेव
उत्कृषेवहि
उत्कृष्येवहि
उत्कृष्यास्व
उत्कृक्षीवहि
उत्कृक्षीवहि
उदक्राक्ष्व / उदकार्क्ष्व / उदकृक्षाव
उदकृक्ष्वहि / उदकृक्षावहि
उदकृक्ष्वहि / उदकृक्षावहि
उदक्रक्ष्याव / उदकर्क्ष्याव
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उत्तम  बहुवचनम्
उत्कृषामः
उत्कृषामहे
उत्कृष्यामहे
उच्चकृषिम
उच्चकृषिमहे
उच्चकृषिमहे
उत्क्रष्टास्मः / उत्कर्ष्टास्मः
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
उत्क्रक्ष्यामः / उत्कर्क्ष्यामः
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
उत्कृषाम
उत्कृषामहै
उत्कृष्यामहै
उदकृषाम
उदकृषामहि
उदकृष्यामहि
उत्कृषेम
उत्कृषेमहि
उत्कृष्येमहि
उत्कृष्यास्म
उत्कृक्षीमहि
उत्कृक्षीमहि
उदक्राक्ष्म / उदकार्क्ष्म / उदकृक्षाम
उदकृक्ष्महि / उदकृक्षामहि
उदकृक्ष्महि / उदकृक्षामहि
उदक्रक्ष्याम / उदकर्क्ष्याम
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रष्टा / उत्कर्ष्टा
उत्क्रक्ष्यति / उत्कर्क्ष्यति
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्कृषतात् / उत्कृषताद् / उत्कृषतु
उदकृषत् / उदकृषद्
उत्कृषेत् / उत्कृषेद्
उत्कृष्यात् / उत्कृष्याद्
उदक्राक्षीत् / उदक्राक्षीद् / उदकार्क्षीत् / उदकार्क्षीद् / उदकृक्षत् / उदकृक्षद्
उदकृष्ट / उदकृक्षत
उदक्रक्ष्यत् / उदक्रक्ष्यद् / उदकर्क्ष्यत् / उदकर्क्ष्यद्
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्यत / उदकर्क्ष्यत
प्रथमा  द्विवचनम्
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रष्टारौ / उत्कर्ष्टारौ
उत्क्रक्ष्यतः / उत्कर्क्ष्यतः
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उदक्राष्टाम् / उदकार्ष्टाम् / उदकृक्षताम्
उदक्रक्ष्यताम् / उदकर्क्ष्यताम्
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
प्रथमा  बहुवचनम्
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रष्टारः / उत्कर्ष्टारः
उत्क्रक्ष्यन्ति / उत्कर्क्ष्यन्ति
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
उदक्राक्षुः / उदकार्क्षुः / उदकृक्षन्
उदकृक्षत / उदकृक्षन्त
उदकृक्षत / उदकृक्षन्त
उदक्रक्ष्यन् / उदकर्क्ष्यन्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
उत्क्रष्टासि / उत्कर्ष्टासि
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रष्टासे / उत्कर्ष्टासे
उत्क्रक्ष्यसि / उत्कर्क्ष्यसि
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्कृषतात् / उत्कृषताद् / उत्कृष
उदक्राक्षीः / उदकार्क्षीः / उदकृक्षः
उदकृष्ठाः / उदकृक्षथाः
उदकृष्ठाः / उदकृक्षथाः
उदक्रक्ष्यः / उदकर्क्ष्यः
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
उत्क्रष्टास्थः / उत्कर्ष्टास्थः
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रष्टासाथे / उत्कर्ष्टासाथे
उत्क्रक्ष्यथः / उत्कर्क्ष्यथः
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उदक्राष्टम् / उदकार्ष्टम् / उदकृक्षतम्
उदक्रक्ष्यतम् / उदकर्क्ष्यतम्
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उत्क्रष्टास्थ / उत्कर्ष्टास्थ
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्क्रष्टाध्वे / उत्कर्ष्टाध्वे
उत्क्रक्ष्यथ / उत्कर्क्ष्यथ
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उदक्राष्ट / उदकार्ष्ट / उदकृक्षत
उदकृड्ढ्वम् / उदकृक्षध्वम्
उदकृड्ढ्वम् / उदकृक्षध्वम्
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्क्रष्टास्मि / उत्कर्ष्टास्मि
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रष्टाहे / उत्कर्ष्टाहे
उत्क्रक्ष्यामि / उत्कर्क्ष्यामि
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उदक्राक्षम् / उदकार्क्षम् / उदकृक्षम्
उदक्रक्ष्यम् / उदकर्क्ष्यम्
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्ये / उदकर्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
उत्क्रष्टास्वः / उत्कर्ष्टास्वः
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रष्टास्वहे / उत्कर्ष्टास्वहे
उत्क्रक्ष्यावः / उत्कर्क्ष्यावः
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उदक्राक्ष्व / उदकार्क्ष्व / उदकृक्षाव
उदकृक्ष्वहि / उदकृक्षावहि
उदकृक्ष्वहि / उदकृक्षावहि
उदक्रक्ष्याव / उदकर्क्ष्याव
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
उत्क्रष्टास्मः / उत्कर्ष्टास्मः
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
उत्क्रष्टास्महे / उत्कर्ष्टास्महे
उत्क्रक्ष्यामः / उत्कर्क्ष्यामः
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
उदक्राक्ष्म / उदकार्क्ष्म / उदकृक्षाम
उदकृक्ष्महि / उदकृक्षामहि
उदकृक्ष्महि / उदकृक्षामहि
उदक्रक्ष्याम / उदकर्क्ष्याम
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि