उत् + उख् - उखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उदोखति
उदुख्यते
उदुवोख
उदूखे
उदोखिता
उदोखिता
उदोखिष्यति
उदोखिष्यते
उदोखतात् / उदोखताद् / उदोखतु
उदुख्यताम्
उदौखत् / उदौखद्
उदौख्यत
उदोखेत् / उदोखेद्
उदुख्येत
उदुख्यात् / उदुख्याद्
उदोखिषीष्ट
उदौखीत् / उदौखीद्
उदौखि
उदौखिष्यत् / उदौखिष्यद्
उदौखिष्यत
प्रथम  द्विवचनम्
उदोखतः
उदुख्येते
उदूखतुः
उदूखाते
उदोखितारौ
उदोखितारौ
उदोखिष्यतः
उदोखिष्येते
उदोखताम्
उदुख्येताम्
उदौखताम्
उदौख्येताम्
उदोखेताम्
उदुख्येयाताम्
उदुख्यास्ताम्
उदोखिषीयास्ताम्
उदौखिष्टाम्
उदौखिषाताम्
उदौखिष्यताम्
उदौखिष्येताम्
प्रथम  बहुवचनम्
उदोखन्ति
उदुख्यन्ते
उदूखुः
उदूखिरे
उदोखितारः
उदोखितारः
उदोखिष्यन्ति
उदोखिष्यन्ते
उदोखन्तु
उदुख्यन्ताम्
उदौखन्
उदौख्यन्त
उदोखेयुः
उदुख्येरन्
उदुख्यासुः
उदोखिषीरन्
उदौखिषुः
उदौखिषत
उदौखिष्यन्
उदौखिष्यन्त
मध्यम  एकवचनम्
उदोखसि
उदुख्यसे
उदुवोखिथ
उदूखिषे
उदोखितासि
उदोखितासे
उदोखिष्यसि
उदोखिष्यसे
उदोखतात् / उदोखताद् / उदोख
उदुख्यस्व
उदौखः
उदौख्यथाः
उदोखेः
उदुख्येथाः
उदुख्याः
उदोखिषीष्ठाः
उदौखीः
उदौखिष्ठाः
उदौखिष्यः
उदौखिष्यथाः
मध्यम  द्विवचनम्
उदोखथः
उदुख्येथे
उदूखथुः
उदूखाथे
उदोखितास्थः
उदोखितासाथे
उदोखिष्यथः
उदोखिष्येथे
उदोखतम्
उदुख्येथाम्
उदौखतम्
उदौख्येथाम्
उदोखेतम्
उदुख्येयाथाम्
उदुख्यास्तम्
उदोखिषीयास्थाम्
उदौखिष्टम्
उदौखिषाथाम्
उदौखिष्यतम्
उदौखिष्येथाम्
मध्यम  बहुवचनम्
उदोखथ
उदुख्यध्वे
उदूख
उदूखिध्वे
उदोखितास्थ
उदोखिताध्वे
उदोखिष्यथ
उदोखिष्यध्वे
उदोखत
उदुख्यध्वम्
उदौखत
उदौख्यध्वम्
उदोखेत
उदुख्येध्वम्
उदुख्यास्त
उदोखिषीध्वम्
उदौखिष्ट
उदौखिढ्वम्
उदौखिष्यत
उदौखिष्यध्वम्
उत्तम  एकवचनम्
उदोखामि
उदुख्ये
उदुवोख
उदूखे
उदोखितास्मि
उदोखिताहे
उदोखिष्यामि
उदोखिष्ये
उदोखानि
उदुख्यै
उदौखम्
उदौख्ये
उदोखेयम्
उदुख्येय
उदुख्यासम्
उदोखिषीय
उदौखिषम्
उदौखिषि
उदौखिष्यम्
उदौखिष्ये
उत्तम  द्विवचनम्
उदोखावः
उदुख्यावहे
उदूखिव
उदूखिवहे
उदोखितास्वः
उदोखितास्वहे
उदोखिष्यावः
उदोखिष्यावहे
उदोखाव
उदुख्यावहै
उदौखाव
उदौख्यावहि
उदोखेव
उदुख्येवहि
उदुख्यास्व
उदोखिषीवहि
उदौखिष्व
उदौखिष्वहि
उदौखिष्याव
उदौखिष्यावहि
उत्तम  बहुवचनम्
उदोखामः
उदुख्यामहे
उदूखिम
उदूखिमहे
उदोखितास्मः
उदोखितास्महे
उदोखिष्यामः
उदोखिष्यामहे
उदोखाम
उदुख्यामहै
उदौखाम
उदौख्यामहि
उदोखेम
उदुख्येमहि
उदुख्यास्म
उदोखिषीमहि
उदौखिष्म
उदौखिष्महि
उदौखिष्याम
उदौखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उदोखतात् / उदोखताद् / उदोखतु
उदुख्यात् / उदुख्याद्
उदौखीत् / उदौखीद्
उदौखिष्यत् / उदौखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उदोखतात् / उदोखताद् / उदोख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्