उत् + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उदीखति
उदीख्यते
उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखिता
उदीखिता
उदीखिष्यति
उदीखिष्यते
उदीखतात् / उदीखताद् / उदीखतु
उदीख्यताम्
उदैखत् / उदैखद्
उदैख्यत
उदीखेत् / उदीखेद्
उदीख्येत
उदीख्यात् / उदीख्याद्
उदीखिषीष्ट
उदैखीत् / उदैखीद्
उदैखि
उदैखिष्यत् / उदैखिष्यद्
उदैखिष्यत
प्रथम  द्विवचनम्
उदीखतः
उदीख्येते
उदीखाञ्चक्रतुः / उदीखांचक्रतुः / उदीखाम्बभूवतुः / उदीखांबभूवतुः / उदीखामासतुः
उदीखाञ्चक्राते / उदीखांचक्राते / उदीखाम्बभूवाते / उदीखांबभूवाते / उदीखामासाते
उदीखितारौ
उदीखितारौ
उदीखिष्यतः
उदीखिष्येते
उदीखताम्
उदीख्येताम्
उदैखताम्
उदैख्येताम्
उदीखेताम्
उदीख्येयाताम्
उदीख्यास्ताम्
उदीखिषीयास्ताम्
उदैखिष्टाम्
उदैखिषाताम्
उदैखिष्यताम्
उदैखिष्येताम्
प्रथम  बहुवचनम्
उदीखन्ति
उदीख्यन्ते
उदीखाञ्चक्रुः / उदीखांचक्रुः / उदीखाम्बभूवुः / उदीखांबभूवुः / उदीखामासुः
उदीखाञ्चक्रिरे / उदीखांचक्रिरे / उदीखाम्बभूविरे / उदीखांबभूविरे / उदीखामासिरे
उदीखितारः
उदीखितारः
उदीखिष्यन्ति
उदीखिष्यन्ते
उदीखन्तु
उदीख्यन्ताम्
उदैखन्
उदैख्यन्त
उदीखेयुः
उदीख्येरन्
उदीख्यासुः
उदीखिषीरन्
उदैखिषुः
उदैखिषत
उदैखिष्यन्
उदैखिष्यन्त
मध्यम  एकवचनम्
उदीखसि
उदीख्यसे
उदीखाञ्चकर्थ / उदीखांचकर्थ / उदीखाम्बभूविथ / उदीखांबभूविथ / उदीखामासिथ
उदीखाञ्चकृषे / उदीखांचकृषे / उदीखाम्बभूविषे / उदीखांबभूविषे / उदीखामासिषे
उदीखितासि
उदीखितासे
उदीखिष्यसि
उदीखिष्यसे
उदीखतात् / उदीखताद् / उदीख
उदीख्यस्व
उदैखः
उदैख्यथाः
उदीखेः
उदीख्येथाः
उदीख्याः
उदीखिषीष्ठाः
उदैखीः
उदैखिष्ठाः
उदैखिष्यः
उदैखिष्यथाः
मध्यम  द्विवचनम्
उदीखथः
उदीख्येथे
उदीखाञ्चक्रथुः / उदीखांचक्रथुः / उदीखाम्बभूवथुः / उदीखांबभूवथुः / उदीखामासथुः
उदीखाञ्चक्राथे / उदीखांचक्राथे / उदीखाम्बभूवाथे / उदीखांबभूवाथे / उदीखामासाथे
उदीखितास्थः
उदीखितासाथे
उदीखिष्यथः
उदीखिष्येथे
उदीखतम्
उदीख्येथाम्
उदैखतम्
उदैख्येथाम्
उदीखेतम्
उदीख्येयाथाम्
उदीख्यास्तम्
उदीखिषीयास्थाम्
उदैखिष्टम्
उदैखिषाथाम्
उदैखिष्यतम्
उदैखिष्येथाम्
मध्यम  बहुवचनम्
उदीखथ
उदीख्यध्वे
उदीखाञ्चक्र / उदीखांचक्र / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चकृढ्वे / उदीखांचकृढ्वे / उदीखाम्बभूविध्वे / उदीखांबभूविध्वे / उदीखाम्बभूविढ्वे / उदीखांबभूविढ्वे / उदीखामासिध्वे
उदीखितास्थ
उदीखिताध्वे
उदीखिष्यथ
उदीखिष्यध्वे
उदीखत
उदीख्यध्वम्
उदैखत
उदैख्यध्वम्
उदीखेत
उदीख्येध्वम्
उदीख्यास्त
उदीखिषीध्वम्
उदैखिष्ट
उदैखिढ्वम्
उदैखिष्यत
उदैखिष्यध्वम्
उत्तम  एकवचनम्
उदीखामि
उदीख्ये
उदीखाञ्चकर / उदीखांचकर / उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखितास्मि
उदीखिताहे
उदीखिष्यामि
उदीखिष्ये
उदीखानि
उदीख्यै
उदैखम्
उदैख्ये
उदीखेयम्
उदीख्येय
उदीख्यासम्
उदीखिषीय
उदैखिषम्
उदैखिषि
उदैखिष्यम्
उदैखिष्ये
उत्तम  द्विवचनम्
उदीखावः
उदीख्यावहे
उदीखाञ्चकृव / उदीखांचकृव / उदीखाम्बभूविव / उदीखांबभूविव / उदीखामासिव
उदीखाञ्चकृवहे / उदीखांचकृवहे / उदीखाम्बभूविवहे / उदीखांबभूविवहे / उदीखामासिवहे
उदीखितास्वः
उदीखितास्वहे
उदीखिष्यावः
उदीखिष्यावहे
उदीखाव
उदीख्यावहै
उदैखाव
उदैख्यावहि
उदीखेव
उदीख्येवहि
उदीख्यास्व
उदीखिषीवहि
उदैखिष्व
उदैखिष्वहि
उदैखिष्याव
उदैखिष्यावहि
उत्तम  बहुवचनम्
उदीखामः
उदीख्यामहे
उदीखाञ्चकृम / उदीखांचकृम / उदीखाम्बभूविम / उदीखांबभूविम / उदीखामासिम
उदीखाञ्चकृमहे / उदीखांचकृमहे / उदीखाम्बभूविमहे / उदीखांबभूविमहे / उदीखामासिमहे
उदीखितास्मः
उदीखितास्महे
उदीखिष्यामः
उदीखिष्यामहे
उदीखाम
उदीख्यामहै
उदैखाम
उदैख्यामहि
उदीखेम
उदीख्येमहि
उदीख्यास्म
उदीखिषीमहि
उदैखिष्म
उदैखिष्महि
उदैखिष्याम
उदैखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उदीखतात् / उदीखताद् / उदीखतु
उदीख्यात् / उदीख्याद्
उदैखीत् / उदैखीद्
उदैखिष्यत् / उदैखिष्यद्
प्रथमा  द्विवचनम्
उदीखाञ्चक्रतुः / उदीखांचक्रतुः / उदीखाम्बभूवतुः / उदीखांबभूवतुः / उदीखामासतुः
उदीखाञ्चक्राते / उदीखांचक्राते / उदीखाम्बभूवाते / उदीखांबभूवाते / उदीखामासाते
प्रथमा  बहुवचनम्
उदीखाञ्चक्रुः / उदीखांचक्रुः / उदीखाम्बभूवुः / उदीखांबभूवुः / उदीखामासुः
उदीखाञ्चक्रिरे / उदीखांचक्रिरे / उदीखाम्बभूविरे / उदीखांबभूविरे / उदीखामासिरे
मध्यम पुरुषः  एकवचनम्
उदीखाञ्चकर्थ / उदीखांचकर्थ / उदीखाम्बभूविथ / उदीखांबभूविथ / उदीखामासिथ
उदीखाञ्चकृषे / उदीखांचकृषे / उदीखाम्बभूविषे / उदीखांबभूविषे / उदीखामासिषे
उदीखतात् / उदीखताद् / उदीख
मध्यम पुरुषः  द्विवचनम्
उदीखाञ्चक्रथुः / उदीखांचक्रथुः / उदीखाम्बभूवथुः / उदीखांबभूवथुः / उदीखामासथुः
उदीखाञ्चक्राथे / उदीखांचक्राथे / उदीखाम्बभूवाथे / उदीखांबभूवाथे / उदीखामासाथे
मध्यम पुरुषः  बहुवचनम्
उदीखाञ्चक्र / उदीखांचक्र / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चकृढ्वे / उदीखांचकृढ्वे / उदीखाम्बभूविध्वे / उदीखांबभूविध्वे / उदीखाम्बभूविढ्वे / उदीखांबभूविढ्वे / उदीखामासिध्वे
उत्तम पुरुषः  एकवचनम्
उदीखाञ्चकर / उदीखांचकर / उदीखाञ्चकार / उदीखांचकार / उदीखाम्बभूव / उदीखांबभूव / उदीखामास
उदीखाञ्चक्रे / उदीखांचक्रे / उदीखाम्बभूवे / उदीखांबभूवे / उदीखामाहे
उत्तम पुरुषः  द्विवचनम्
उदीखाञ्चकृव / उदीखांचकृव / उदीखाम्बभूविव / उदीखांबभूविव / उदीखामासिव
उदीखाञ्चकृवहे / उदीखांचकृवहे / उदीखाम्बभूविवहे / उदीखांबभूविवहे / उदीखामासिवहे
उत्तम पुरुषः  बहुवचनम्
उदीखाञ्चकृम / उदीखांचकृम / उदीखाम्बभूविम / उदीखांबभूविम / उदीखामासिम
उदीखाञ्चकृमहे / उदीखांचकृमहे / उदीखाम्बभूविमहे / उदीखांबभूविमहे / उदीखामासिमहे