उत् + इङ्ग् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उदिङ्गति
उदिङ्ग्यते
उदीङ्ग
उदीङ्गे
उदिङ्गिता
उदिङ्गिता
उदिङ्गिष्यति
उदिङ्गिष्यते
उदिङ्गतात् / उदिङ्गताद् / उदिङ्गतु
उदिङ्ग्यताम्
उदैङ्गत् / उदैङ्गद्
उदैङ्ग्यत
उदिङ्गेत् / उदिङ्गेद्
उदिङ्ग्येत
उदिङ्ग्यात् / उदिङ्ग्याद्
उदिङ्गिषीष्ट
उदैङ्गीत् / उदैङ्गीद्
उदैङ्गि
उदैङ्गिष्यत् / उदैङ्गिष्यद्
उदैङ्गिष्यत
प्रथम  द्विवचनम्
उदिङ्गतः
उदिङ्ग्येते
उदीङ्गतुः
उदीङ्गाते
उदिङ्गितारौ
उदिङ्गितारौ
उदिङ्गिष्यतः
उदिङ्गिष्येते
उदिङ्गताम्
उदिङ्ग्येताम्
उदैङ्गताम्
उदैङ्ग्येताम्
उदिङ्गेताम्
उदिङ्ग्येयाताम्
उदिङ्ग्यास्ताम्
उदिङ्गिषीयास्ताम्
उदैङ्गिष्टाम्
उदैङ्गिषाताम्
उदैङ्गिष्यताम्
उदैङ्गिष्येताम्
प्रथम  बहुवचनम्
उदिङ्गन्ति
उदिङ्ग्यन्ते
उदीङ्गुः
उदीङ्गिरे
उदिङ्गितारः
उदिङ्गितारः
उदिङ्गिष्यन्ति
उदिङ्गिष्यन्ते
उदिङ्गन्तु
उदिङ्ग्यन्ताम्
उदैङ्गन्
उदैङ्ग्यन्त
उदिङ्गेयुः
उदिङ्ग्येरन्
उदिङ्ग्यासुः
उदिङ्गिषीरन्
उदैङ्गिषुः
उदैङ्गिषत
उदैङ्गिष्यन्
उदैङ्गिष्यन्त
मध्यम  एकवचनम्
उदिङ्गसि
उदिङ्ग्यसे
उदीङ्गिथ
उदीङ्गिषे
उदिङ्गितासि
उदिङ्गितासे
उदिङ्गिष्यसि
उदिङ्गिष्यसे
उदिङ्गतात् / उदिङ्गताद् / उदिङ्ग
उदिङ्ग्यस्व
उदैङ्गः
उदैङ्ग्यथाः
उदिङ्गेः
उदिङ्ग्येथाः
उदिङ्ग्याः
उदिङ्गिषीष्ठाः
उदैङ्गीः
उदैङ्गिष्ठाः
उदैङ्गिष्यः
उदैङ्गिष्यथाः
मध्यम  द्विवचनम्
उदिङ्गथः
उदिङ्ग्येथे
उदीङ्गथुः
उदीङ्गाथे
उदिङ्गितास्थः
उदिङ्गितासाथे
उदिङ्गिष्यथः
उदिङ्गिष्येथे
उदिङ्गतम्
उदिङ्ग्येथाम्
उदैङ्गतम्
उदैङ्ग्येथाम्
उदिङ्गेतम्
उदिङ्ग्येयाथाम्
उदिङ्ग्यास्तम्
उदिङ्गिषीयास्थाम्
उदैङ्गिष्टम्
उदैङ्गिषाथाम्
उदैङ्गिष्यतम्
उदैङ्गिष्येथाम्
मध्यम  बहुवचनम्
उदिङ्गथ
उदिङ्ग्यध्वे
उदीङ्ग
उदीङ्गिध्वे
उदिङ्गितास्थ
उदिङ्गिताध्वे
उदिङ्गिष्यथ
उदिङ्गिष्यध्वे
उदिङ्गत
उदिङ्ग्यध्वम्
उदैङ्गत
उदैङ्ग्यध्वम्
उदिङ्गेत
उदिङ्ग्येध्वम्
उदिङ्ग्यास्त
उदिङ्गिषीध्वम्
उदैङ्गिष्ट
उदैङ्गिढ्वम्
उदैङ्गिष्यत
उदैङ्गिष्यध्वम्
उत्तम  एकवचनम्
उदिङ्गामि
उदिङ्ग्ये
उदीङ्ग
उदीङ्गे
उदिङ्गितास्मि
उदिङ्गिताहे
उदिङ्गिष्यामि
उदिङ्गिष्ये
उदिङ्गानि
उदिङ्ग्यै
उदैङ्गम्
उदैङ्ग्ये
उदिङ्गेयम्
उदिङ्ग्येय
उदिङ्ग्यासम्
उदिङ्गिषीय
उदैङ्गिषम्
उदैङ्गिषि
उदैङ्गिष्यम्
उदैङ्गिष्ये
उत्तम  द्विवचनम्
उदिङ्गावः
उदिङ्ग्यावहे
उदीङ्गिव
उदीङ्गिवहे
उदिङ्गितास्वः
उदिङ्गितास्वहे
उदिङ्गिष्यावः
उदिङ्गिष्यावहे
उदिङ्गाव
उदिङ्ग्यावहै
उदैङ्गाव
उदैङ्ग्यावहि
उदिङ्गेव
उदिङ्ग्येवहि
उदिङ्ग्यास्व
उदिङ्गिषीवहि
उदैङ्गिष्व
उदैङ्गिष्वहि
उदैङ्गिष्याव
उदैङ्गिष्यावहि
उत्तम  बहुवचनम्
उदिङ्गामः
उदिङ्ग्यामहे
उदीङ्गिम
उदीङ्गिमहे
उदिङ्गितास्मः
उदिङ्गितास्महे
उदिङ्गिष्यामः
उदिङ्गिष्यामहे
उदिङ्गाम
उदिङ्ग्यामहै
उदैङ्गाम
उदैङ्ग्यामहि
उदिङ्गेम
उदिङ्ग्येमहि
उदिङ्ग्यास्म
उदिङ्गिषीमहि
उदैङ्गिष्म
उदैङ्गिष्महि
उदैङ्गिष्याम
उदैङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उदिङ्गतात् / उदिङ्गताद् / उदिङ्गतु
उदैङ्गत् / उदैङ्गद्
उदिङ्गेत् / उदिङ्गेद्
उदिङ्ग्यात् / उदिङ्ग्याद्
उदैङ्गीत् / उदैङ्गीद्
उदैङ्गिष्यत् / उदैङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उदिङ्गतात् / उदिङ्गताद् / उदिङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्