उख् - उखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
औखीत् / औखीद्
औखि
औचिखत् / औचिखद्
औचिखत
औखि
औचिखिषीत् / औचिखिषीद्
औचिखिषि
प्रथम  द्विवचनम्
औखिष्टाम्
औखिषाताम्
औचिखताम्
औचिखेताम्
औखिषाताम् / औखयिषाताम्
औचिखिषिष्टाम्
औचिखिषिषाताम्
प्रथम  बहुवचनम्
औखिषुः
औखिषत
औचिखन्
औचिखन्त
औखिषत / औखयिषत
औचिखिषिषुः
औचिखिषिषत
मध्यम  एकवचनम्
औखीः
औखिष्ठाः
औचिखः
औचिखथाः
औखिष्ठाः / औखयिष्ठाः
औचिखिषीः
औचिखिषिष्ठाः
मध्यम  द्विवचनम्
औखिष्टम्
औखिषाथाम्
औचिखतम्
औचिखेथाम्
औखिषाथाम् / औखयिषाथाम्
औचिखिषिष्टम्
औचिखिषिषाथाम्
मध्यम  बहुवचनम्
औखिष्ट
औखिढ्वम्
औचिखत
औचिखध्वम्
औखिढ्वम् / औखयिढ्वम् / औखयिध्वम्
औचिखिषिष्ट
औचिखिषिढ्वम्
उत्तम  एकवचनम्
औखिषम्
औखिषि
औचिखम्
औचिखे
औखिषि / औखयिषि
औचिखिषिषम्
औचिखिषिषि
उत्तम  द्विवचनम्
औखिष्व
औखिष्वहि
औचिखाव
औचिखावहि
औखिष्वहि / औखयिष्वहि
औचिखिषिष्व
औचिखिषिष्वहि
उत्तम  बहुवचनम्
औखिष्म
औखिष्महि
औचिखाम
औचिखामहि
औखिष्महि / औखयिष्महि
औचिखिषिष्म
औचिखिषिष्महि
प्रथम पुरुषः  एकवचनम्
औचिखिषीत् / औचिखिषीद्
प्रथमा  द्विवचनम्
औखिषाताम् / औखयिषाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
औखिष्ठाः / औखयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
औखिषाथाम् / औखयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
औखिढ्वम् / औखयिढ्वम् / औखयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
औखिष्वहि / औखयिष्वहि
उत्तम पुरुषः  बहुवचनम्
औखिष्महि / औखयिष्महि