ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
प्रथम  द्विवचनम्
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
ईखयाञ्चक्रतुः / ईखयांचक्रतुः / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवाते / ईखयांबभूवाते / ईखयामासाते
ईचिखिषाञ्चक्रतुः / ईचिखिषांचक्रतुः / ईचिखिषाम्बभूवतुः / ईचिखिषांबभूवतुः / ईचिखिषामासतुः
ईचिखिषाञ्चक्राते / ईचिखिषांचक्राते / ईचिखिषाम्बभूवाते / ईचिखिषांबभूवाते / ईचिखिषामासाते
प्रथम  बहुवचनम्
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
ईखयाञ्चक्रुः / ईखयांचक्रुः / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूविरे / ईखयांबभूविरे / ईखयामासिरे
ईचिखिषाञ्चक्रुः / ईचिखिषांचक्रुः / ईचिखिषाम्बभूवुः / ईचिखिषांबभूवुः / ईचिखिषामासुः
ईचिखिषाञ्चक्रिरे / ईचिखिषांचक्रिरे / ईचिखिषाम्बभूविरे / ईचिखिषांबभूविरे / ईचिखिषामासिरे
मध्यम  एकवचनम्
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखयाञ्चकर्थ / ईखयांचकर्थ / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविषे / ईखयांबभूविषे / ईखयामासिषे
ईचिखिषाञ्चकर्थ / ईचिखिषांचकर्थ / ईचिखिषाम्बभूविथ / ईचिखिषांबभूविथ / ईचिखिषामासिथ
ईचिखिषाञ्चकृषे / ईचिखिषांचकृषे / ईचिखिषाम्बभूविषे / ईचिखिषांबभूविषे / ईचिखिषामासिषे
मध्यम  द्विवचनम्
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
ईखयाञ्चक्रथुः / ईखयांचक्रथुः / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवाथे / ईखयांबभूवाथे / ईखयामासाथे
ईचिखिषाञ्चक्रथुः / ईचिखिषांचक्रथुः / ईचिखिषाम्बभूवथुः / ईचिखिषांबभूवथुः / ईचिखिषामासथुः
ईचिखिषाञ्चक्राथे / ईचिखिषांचक्राथे / ईचिखिषाम्बभूवाथे / ईचिखिषांबभूवाथे / ईचिखिषामासाथे
मध्यम  बहुवचनम्
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
ईखयाञ्चक्र / ईखयांचक्र / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूविध्वे / ईखयांबभूविध्वे / ईखयाम्बभूविढ्वे / ईखयांबभूविढ्वे / ईखयामासिध्वे
ईचिखिषाञ्चक्र / ईचिखिषांचक्र / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चकृढ्वे / ईचिखिषांचकृढ्वे / ईचिखिषाम्बभूविध्वे / ईचिखिषांबभूविध्वे / ईचिखिषाम्बभूविढ्वे / ईचिखिषांबभूविढ्वे / ईचिखिषामासिध्वे
उत्तम  एकवचनम्
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखयाञ्चकर / ईखयांचकर / ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईचिखिषाञ्चकर / ईचिखिषांचकर / ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
उत्तम  द्विवचनम्
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
ईखयाञ्चकृव / ईखयांचकृव / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविवहे / ईखयांबभूविवहे / ईखयामासिवहे
ईचिखिषाञ्चकृव / ईचिखिषांचकृव / ईचिखिषाम्बभूविव / ईचिखिषांबभूविव / ईचिखिषामासिव
ईचिखिषाञ्चकृवहे / ईचिखिषांचकृवहे / ईचिखिषाम्बभूविवहे / ईचिखिषांबभूविवहे / ईचिखिषामासिवहे
उत्तम  बहुवचनम्
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे
ईखयाञ्चकृम / ईखयांचकृम / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविमहे / ईखयांबभूविमहे / ईखयामासिमहे
ईचिखिषाञ्चकृम / ईचिखिषांचकृम / ईचिखिषाम्बभूविम / ईचिखिषांबभूविम / ईचिखिषामासिम
ईचिखिषाञ्चकृमहे / ईचिखिषांचकृमहे / ईचिखिषाम्बभूविमहे / ईचिखिषांबभूविमहे / ईचिखिषामासिमहे
प्रथम पुरुषः  एकवचनम्
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
प्रथमा  द्विवचनम्
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
ईखयाञ्चक्रतुः / ईखयांचक्रतुः / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवाते / ईखयांबभूवाते / ईखयामासाते
ईचिखिषाञ्चक्रतुः / ईचिखिषांचक्रतुः / ईचिखिषाम्बभूवतुः / ईचिखिषांबभूवतुः / ईचिखिषामासतुः
ईचिखिषाञ्चक्राते / ईचिखिषांचक्राते / ईचिखिषाम्बभूवाते / ईचिखिषांबभूवाते / ईचिखिषामासाते
प्रथमा  बहुवचनम्
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
ईखयाञ्चक्रुः / ईखयांचक्रुः / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूविरे / ईखयांबभूविरे / ईखयामासिरे
ईचिखिषाञ्चक्रुः / ईचिखिषांचक्रुः / ईचिखिषाम्बभूवुः / ईचिखिषांबभूवुः / ईचिखिषामासुः
ईचिखिषाञ्चक्रिरे / ईचिखिषांचक्रिरे / ईचिखिषाम्बभूविरे / ईचिखिषांबभूविरे / ईचिखिषामासिरे
मध्यम पुरुषः  एकवचनम्
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखयाञ्चकर्थ / ईखयांचकर्थ / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविषे / ईखयांबभूविषे / ईखयामासिषे
ईचिखिषाञ्चकर्थ / ईचिखिषांचकर्थ / ईचिखिषाम्बभूविथ / ईचिखिषांबभूविथ / ईचिखिषामासिथ
ईचिखिषाञ्चकृषे / ईचिखिषांचकृषे / ईचिखिषाम्बभूविषे / ईचिखिषांबभूविषे / ईचिखिषामासिषे
मध्यम पुरुषः  द्विवचनम्
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
ईखयाञ्चक्रथुः / ईखयांचक्रथुः / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवाथे / ईखयांबभूवाथे / ईखयामासाथे
ईचिखिषाञ्चक्रथुः / ईचिखिषांचक्रथुः / ईचिखिषाम्बभूवथुः / ईचिखिषांबभूवथुः / ईचिखिषामासथुः
ईचिखिषाञ्चक्राथे / ईचिखिषांचक्राथे / ईचिखिषाम्बभूवाथे / ईचिखिषांबभूवाथे / ईचिखिषामासाथे
मध्यम पुरुषः  बहुवचनम्
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
ईखयाञ्चक्र / ईखयांचक्र / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूविध्वे / ईखयांबभूविध्वे / ईखयाम्बभूविढ्वे / ईखयांबभूविढ्वे / ईखयामासिध्वे
ईचिखिषाञ्चक्र / ईचिखिषांचक्र / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चकृढ्वे / ईचिखिषांचकृढ्वे / ईचिखिषाम्बभूविध्वे / ईचिखिषांबभूविध्वे / ईचिखिषाम्बभूविढ्वे / ईचिखिषांबभूविढ्वे / ईचिखिषामासिध्वे
उत्तम पुरुषः  एकवचनम्
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखयाञ्चकर / ईखयांचकर / ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूवे / ईखयांबभूवे / ईखयामाहे
ईचिखिषाञ्चकर / ईचिखिषांचकर / ईचिखिषाञ्चकार / ईचिखिषांचकार / ईचिखिषाम्बभूव / ईचिखिषांबभूव / ईचिखिषामास
ईचिखिषाञ्चक्रे / ईचिखिषांचक्रे / ईचिखिषाम्बभूवे / ईचिखिषांबभूवे / ईचिखिषामाहे
उत्तम पुरुषः  द्विवचनम्
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
ईखयाञ्चकृव / ईखयांचकृव / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविवहे / ईखयांबभूविवहे / ईखयामासिवहे
ईचिखिषाञ्चकृव / ईचिखिषांचकृव / ईचिखिषाम्बभूविव / ईचिखिषांबभूविव / ईचिखिषामासिव
ईचिखिषाञ्चकृवहे / ईचिखिषांचकृवहे / ईचिखिषाम्बभूविवहे / ईचिखिषांबभूविवहे / ईचिखिषामासिवहे
उत्तम पुरुषः  बहुवचनम्
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे
ईखयाञ्चकृम / ईखयांचकृम / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविमहे / ईखयांबभूविमहे / ईखयामासिमहे
ईचिखिषाञ्चकृम / ईचिखिषांचकृम / ईचिखिषाम्बभूविम / ईचिखिषांबभूविम / ईचिखिषामासिम
ईचिखिषाञ्चकृमहे / ईचिखिषांचकृमहे / ईचिखिषाम्बभूविमहे / ईचिखिषांबभूविमहे / ईचिखिषामासिमहे