इष् - इषँ - आभीक्ष्ण्ये क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इष्णाति
इष्यते
इयेष
ईषे
एषिता / एष्टा
एषिता / एष्टा
एषिष्यति
एषिष्यते
इष्णीतात् / इष्णीताद् / इष्णातु
इष्यताम्
ऐष्णात् / ऐष्णाद्
ऐष्यत
इष्णीयात् / इष्णीयाद्
इष्येत
इष्यात् / इष्याद्
एषिषीष्ट
ऐषीत् / ऐषीद्
ऐषि
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यत
प्रथम  द्विवचनम्
इष्णीतः
इष्येते
ईषतुः
ईषाते
एषितारौ / एष्टारौ
एषितारौ / एष्टारौ
एषिष्यतः
एषिष्येते
इष्णीताम्
इष्येताम्
ऐष्णीताम्
ऐष्येताम्
इष्णीयाताम्
इष्येयाताम्
इष्यास्ताम्
एषिषीयास्ताम्
ऐषिष्टाम्
ऐषिषाताम्
ऐषिष्यताम्
ऐषिष्येताम्
प्रथम  बहुवचनम्
इष्णन्ति
इष्यन्ते
ईषुः
ईषिरे
एषितारः / एष्टारः
एषितारः / एष्टारः
एषिष्यन्ति
एषिष्यन्ते
इष्णन्तु
इष्यन्ताम्
ऐष्णन्
ऐष्यन्त
इष्णीयुः
इष्येरन्
इष्यासुः
एषिषीरन्
ऐषिषुः
ऐषिषत
ऐषिष्यन्
ऐषिष्यन्त
मध्यम  एकवचनम्
इष्णासि
इष्यसे
इयेषिथ
ईषिषे
एषितासि / एष्टासि
एषितासे / एष्टासे
एषिष्यसि
एषिष्यसे
इष्णीतात् / इष्णीताद् / इषाण
इष्यस्व
ऐष्णाः
ऐष्यथाः
इष्णीयाः
इष्येथाः
इष्याः
एषिषीष्ठाः
ऐषीः
ऐषिष्ठाः
ऐषिष्यः
ऐषिष्यथाः
मध्यम  द्विवचनम्
इष्णीथः
इष्येथे
ईषथुः
ईषाथे
एषितास्थः / एष्टास्थः
एषितासाथे / एष्टासाथे
एषिष्यथः
एषिष्येथे
इष्णीतम्
इष्येथाम्
ऐष्णीतम्
ऐष्येथाम्
इष्णीयातम्
इष्येयाथाम्
इष्यास्तम्
एषिषीयास्थाम्
ऐषिष्टम्
ऐषिषाथाम्
ऐषिष्यतम्
ऐषिष्येथाम्
मध्यम  बहुवचनम्
इष्णीथ
इष्यध्वे
ईष
ईषिध्वे
एषितास्थ / एष्टास्थ
एषिताध्वे / एष्टाध्वे
एषिष्यथ
एषिष्यध्वे
इष्णीत
इष्यध्वम्
ऐष्णीत
ऐष्यध्वम्
इष्णीयात
इष्येध्वम्
इष्यास्त
एषिषीध्वम्
ऐषिष्ट
ऐषिढ्वम्
ऐषिष्यत
ऐषिष्यध्वम्
उत्तम  एकवचनम्
इष्णामि
इष्ये
इयेष
ईषे
एषितास्मि / एष्टास्मि
एषिताहे / एष्टाहे
एषिष्यामि
एषिष्ये
इष्णानि
इष्यै
ऐष्णाम्
ऐष्ये
इष्णीयाम्
इष्येय
इष्यासम्
एषिषीय
ऐषिषम्
ऐषिषि
ऐषिष्यम्
ऐषिष्ये
उत्तम  द्विवचनम्
इष्णीवः
इष्यावहे
ईषिव
ईषिवहे
एषितास्वः / एष्टास्वः
एषितास्वहे / एष्टास्वहे
एषिष्यावः
एषिष्यावहे
इष्णाव
इष्यावहै
ऐष्णीव
ऐष्यावहि
इष्णीयाव
इष्येवहि
इष्यास्व
एषिषीवहि
ऐषिष्व
ऐषिष्वहि
ऐषिष्याव
ऐषिष्यावहि
उत्तम  बहुवचनम्
इष्णीमः
इष्यामहे
ईषिम
ईषिमहे
एषितास्मः / एष्टास्मः
एषितास्महे / एष्टास्महे
एषिष्यामः
एषिष्यामहे
इष्णाम
इष्यामहै
ऐष्णीम
ऐष्यामहि
इष्णीयाम
इष्येमहि
इष्यास्म
एषिषीमहि
ऐषिष्म
ऐषिष्महि
ऐषिष्याम
ऐषिष्यामहि
प्रथम पुरुषः  एकवचनम्
इष्णीतात् / इष्णीताद् / इष्णातु
ऐष्णात् / ऐष्णाद्
इष्णीयात् / इष्णीयाद्
ऐषिष्यत् / ऐषिष्यद्
प्रथमा  द्विवचनम्
एषितारौ / एष्टारौ
एषितारौ / एष्टारौ
प्रथमा  बहुवचनम्
एषितारः / एष्टारः
एषितारः / एष्टारः
मध्यम पुरुषः  एकवचनम्
एषितासि / एष्टासि
एषितासे / एष्टासे
इष्णीतात् / इष्णीताद् / इषाण
मध्यम पुरुषः  द्विवचनम्
एषितास्थः / एष्टास्थः
एषितासाथे / एष्टासाथे
मध्यम पुरुषः  बहुवचनम्
एषितास्थ / एष्टास्थ
एषिताध्वे / एष्टाध्वे
उत्तम पुरुषः  एकवचनम्
एषितास्मि / एष्टास्मि
एषिताहे / एष्टाहे
उत्तम पुरुषः  द्विवचनम्
एषितास्वः / एष्टास्वः
एषितास्वहे / एष्टास्वहे
उत्तम पुरुषः  बहुवचनम्
एषितास्मः / एष्टास्मः
एषितास्महे / एष्टास्महे