इन्द् - इदिँ - परमैश्वर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
इन्दति
ईन्द
इन्दिता
इन्दिष्यति
इन्दतात् / इन्दताद् / इन्दतु
ऐन्दत् / ऐन्दद्
इन्देत् / इन्देद्
इन्द्यात् / इन्द्याद्
ऐन्दीत् / ऐन्दीद्
ऐन्दिष्यत् / ऐन्दिष्यद्
प्रथम  द्विवचनम्
इन्दतः
ईन्दतुः
इन्दितारौ
इन्दिष्यतः
इन्दताम्
ऐन्दताम्
इन्देताम्
इन्द्यास्ताम्
ऐन्दिष्टाम्
ऐन्दिष्यताम्
प्रथम  बहुवचनम्
इन्दन्ति
ईन्दुः
इन्दितारः
इन्दिष्यन्ति
इन्दन्तु
ऐन्दन्
इन्देयुः
इन्द्यासुः
ऐन्दिषुः
ऐन्दिष्यन्
मध्यम  एकवचनम्
इन्दसि
ईन्दिथ
इन्दितासि
इन्दिष्यसि
इन्दतात् / इन्दताद् / इन्द
ऐन्दः
इन्देः
इन्द्याः
ऐन्दीः
ऐन्दिष्यः
मध्यम  द्विवचनम्
इन्दथः
ईन्दथुः
इन्दितास्थः
इन्दिष्यथः
इन्दतम्
ऐन्दतम्
इन्देतम्
इन्द्यास्तम्
ऐन्दिष्टम्
ऐन्दिष्यतम्
मध्यम  बहुवचनम्
इन्दथ
ईन्द
इन्दितास्थ
इन्दिष्यथ
इन्दत
ऐन्दत
इन्देत
इन्द्यास्त
ऐन्दिष्ट
ऐन्दिष्यत
उत्तम  एकवचनम्
इन्दामि
ईन्द
इन्दितास्मि
इन्दिष्यामि
इन्दानि
ऐन्दम्
इन्देयम्
इन्द्यासम्
ऐन्दिषम्
ऐन्दिष्यम्
उत्तम  द्विवचनम्
इन्दावः
ईन्दिव
इन्दितास्वः
इन्दिष्यावः
इन्दाव
ऐन्दाव
इन्देव
इन्द्यास्व
ऐन्दिष्व
ऐन्दिष्याव
उत्तम  बहुवचनम्
इन्दामः
ईन्दिम
इन्दितास्मः
इन्दिष्यामः
इन्दाम
ऐन्दाम
इन्देम
इन्द्यास्म
ऐन्दिष्म
ऐन्दिष्याम
प्रथम पुरुषः  एकवचनम्
इन्दतात् / इन्दताद् / इन्दतु
ऐन्दत् / ऐन्दद्
इन्द्यात् / इन्द्याद्
ऐन्दीत् / ऐन्दीद्
ऐन्दिष्यत् / ऐन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इन्दतात् / इन्दताद् / इन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्