इङ्ग् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
इङ्गिष्यति
इङ्गिष्यते
इङ्गयिष्यति
इङ्गयिष्यते
इङ्गिष्यते / इङ्गयिष्यते
इञ्जिगिषिष्यति
इञ्जिगिषिष्यते
प्रथम  द्विवचनम्
इङ्गिष्यतः
इङ्गिष्येते
इङ्गयिष्यतः
इङ्गयिष्येते
इङ्गिष्येते / इङ्गयिष्येते
इञ्जिगिषिष्यतः
इञ्जिगिषिष्येते
प्रथम  बहुवचनम्
इङ्गिष्यन्ति
इङ्गिष्यन्ते
इङ्गयिष्यन्ति
इङ्गयिष्यन्ते
इङ्गिष्यन्ते / इङ्गयिष्यन्ते
इञ्जिगिषिष्यन्ति
इञ्जिगिषिष्यन्ते
मध्यम  एकवचनम्
इङ्गिष्यसि
इङ्गिष्यसे
इङ्गयिष्यसि
इङ्गयिष्यसे
इङ्गिष्यसे / इङ्गयिष्यसे
इञ्जिगिषिष्यसि
इञ्जिगिषिष्यसे
मध्यम  द्विवचनम्
इङ्गिष्यथः
इङ्गिष्येथे
इङ्गयिष्यथः
इङ्गयिष्येथे
इङ्गिष्येथे / इङ्गयिष्येथे
इञ्जिगिषिष्यथः
इञ्जिगिषिष्येथे
मध्यम  बहुवचनम्
इङ्गिष्यथ
इङ्गिष्यध्वे
इङ्गयिष्यथ
इङ्गयिष्यध्वे
इङ्गिष्यध्वे / इङ्गयिष्यध्वे
इञ्जिगिषिष्यथ
इञ्जिगिषिष्यध्वे
उत्तम  एकवचनम्
इङ्गिष्यामि
इङ्गिष्ये
इङ्गयिष्यामि
इङ्गयिष्ये
इङ्गिष्ये / इङ्गयिष्ये
इञ्जिगिषिष्यामि
इञ्जिगिषिष्ये
उत्तम  द्विवचनम्
इङ्गिष्यावः
इङ्गिष्यावहे
इङ्गयिष्यावः
इङ्गयिष्यावहे
इङ्गिष्यावहे / इङ्गयिष्यावहे
इञ्जिगिषिष्यावः
इञ्जिगिषिष्यावहे
उत्तम  बहुवचनम्
इङ्गिष्यामः
इङ्गिष्यामहे
इङ्गयिष्यामः
इङ्गयिष्यामहे
इङ्गिष्यामहे / इङ्गयिष्यामहे
इञ्जिगिषिष्यामः
इञ्जिगिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
इङ्गिष्यते / इङ्गयिष्यते
प्रथमा  द्विवचनम्
इङ्गिष्येते / इङ्गयिष्येते
प्रथमा  बहुवचनम्
इङ्गिष्यन्ते / इङ्गयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
इङ्गिष्यसे / इङ्गयिष्यसे
मध्यम पुरुषः  द्विवचनम्
इङ्गिष्येथे / इङ्गयिष्येथे
मध्यम पुरुषः  बहुवचनम्
इङ्गिष्यध्वे / इङ्गयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
इङ्गिष्ये / इङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
इङ्गिष्यावहे / इङ्गयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
इङ्गिष्यामहे / इङ्गयिष्यामहे