इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खि
ऐञ्चिखत् / ऐञ्चिखद्
ऐञ्चिखत
ऐङ्खि
ऐञ्चिखिषीत् / ऐञ्चिखिषीद्
ऐञ्चिखिषि
प्रथम  द्विवचनम्
ऐङ्खिष्टाम्
ऐङ्खिषाताम्
ऐञ्चिखताम्
ऐञ्चिखेताम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐञ्चिखिषिष्टाम्
ऐञ्चिखिषिषाताम्
प्रथम  बहुवचनम्
ऐङ्खिषुः
ऐङ्खिषत
ऐञ्चिखन्
ऐञ्चिखन्त
ऐङ्खिषत / ऐङ्खयिषत
ऐञ्चिखिषिषुः
ऐञ्चिखिषिषत
मध्यम  एकवचनम्
ऐङ्खीः
ऐङ्खिष्ठाः
ऐञ्चिखः
ऐञ्चिखथाः
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐञ्चिखिषीः
ऐञ्चिखिषिष्ठाः
मध्यम  द्विवचनम्
ऐङ्खिष्टम्
ऐङ्खिषाथाम्
ऐञ्चिखतम्
ऐञ्चिखेथाम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐञ्चिखिषिष्टम्
ऐञ्चिखिषिषाथाम्
मध्यम  बहुवचनम्
ऐङ्खिष्ट
ऐङ्खिढ्वम्
ऐञ्चिखत
ऐञ्चिखध्वम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
ऐञ्चिखिषिष्ट
ऐञ्चिखिषिढ्वम्
उत्तम  एकवचनम्
ऐङ्खिषम्
ऐङ्खिषि
ऐञ्चिखम्
ऐञ्चिखे
ऐङ्खिषि / ऐङ्खयिषि
ऐञ्चिखिषिषम्
ऐञ्चिखिषिषि
उत्तम  द्विवचनम्
ऐङ्खिष्व
ऐङ्खिष्वहि
ऐञ्चिखाव
ऐञ्चिखावहि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐञ्चिखिषिष्व
ऐञ्चिखिषिष्वहि
उत्तम  बहुवचनम्
ऐङ्खिष्म
ऐङ्खिष्महि
ऐञ्चिखाम
ऐञ्चिखामहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
ऐञ्चिखिषिष्म
ऐञ्चिखिषिष्महि
प्रथम पुरुषः  एकवचनम्
ऐङ्खीत् / ऐङ्खीद्
ऐञ्चिखत् / ऐञ्चिखद्
ऐञ्चिखिषीत् / ऐञ्चिखिषीद्
प्रथमा  द्विवचनम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
उत्तम पुरुषः  बहुवचनम्
ऐङ्खिष्महि / ऐङ्खयिष्महि