इख् - इखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
एखतात् / एखताद् / एखतु
प्रथम पुरुषः  द्विवचनम्
एखताम्
प्रथम पुरुषः  बहुवचनम्
एखन्तु
मध्यम पुरुषः  एकवचनम्
एखतात् / एखताद् / एख
मध्यम पुरुषः  द्विवचनम्
एखतम्
मध्यम पुरुषः  बहुवचनम्
एखत
उत्तम पुरुषः  एकवचनम्
एखानि
उत्तम पुरुषः  द्विवचनम्
एखाव
उत्तम पुरुषः  बहुवचनम्
एखाम
प्रथम पुरुषः  एकवचनम्
एखतात् / एखताद् / एखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
एखतात् / एखताद् / एख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्