आङ् + सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
आसचते
आसच्यते
आसेचे
आसेचे
आसचिता
आसचिता
आसचिष्यते
आसचिष्यते
आसचताम्
आसच्यताम्
आसचत
आसच्यत
आसचेत
आसच्येत
आसचिषीष्ट
आसचिषीष्ट
आसचिष्ट
आसाचि
आसचिष्यत
आसचिष्यत
प्रथम  द्विवचनम्
आसचेते
आसच्येते
आसेचाते
आसेचाते
आसचितारौ
आसचितारौ
आसचिष्येते
आसचिष्येते
आसचेताम्
आसच्येताम्
आसचेताम्
आसच्येताम्
आसचेयाताम्
आसच्येयाताम्
आसचिषीयास्ताम्
आसचिषीयास्ताम्
आसचिषाताम्
आसचिषाताम्
आसचिष्येताम्
आसचिष्येताम्
प्रथम  बहुवचनम्
आसचन्ते
आसच्यन्ते
आसेचिरे
आसेचिरे
आसचितारः
आसचितारः
आसचिष्यन्ते
आसचिष्यन्ते
आसचन्ताम्
आसच्यन्ताम्
आसचन्त
आसच्यन्त
आसचेरन्
आसच्येरन्
आसचिषीरन्
आसचिषीरन्
आसचिषत
आसचिषत
आसचिष्यन्त
आसचिष्यन्त
मध्यम  एकवचनम्
आसचसे
आसच्यसे
आसेचिषे
आसेचिषे
आसचितासे
आसचितासे
आसचिष्यसे
आसचिष्यसे
आसचस्व
आसच्यस्व
आसचथाः
आसच्यथाः
आसचेथाः
आसच्येथाः
आसचिषीष्ठाः
आसचिषीष्ठाः
आसचिष्ठाः
आसचिष्ठाः
आसचिष्यथाः
आसचिष्यथाः
मध्यम  द्विवचनम्
आसचेथे
आसच्येथे
आसेचाथे
आसेचाथे
आसचितासाथे
आसचितासाथे
आसचिष्येथे
आसचिष्येथे
आसचेथाम्
आसच्येथाम्
आसचेथाम्
आसच्येथाम्
आसचेयाथाम्
आसच्येयाथाम्
आसचिषीयास्थाम्
आसचिषीयास्थाम्
आसचिषाथाम्
आसचिषाथाम्
आसचिष्येथाम्
आसचिष्येथाम्
मध्यम  बहुवचनम्
आसचध्वे
आसच्यध्वे
आसेचिध्वे
आसेचिध्वे
आसचिताध्वे
आसचिताध्वे
आसचिष्यध्वे
आसचिष्यध्वे
आसचध्वम्
आसच्यध्वम्
आसचध्वम्
आसच्यध्वम्
आसचेध्वम्
आसच्येध्वम्
आसचिषीध्वम्
आसचिषीध्वम्
आसचिढ्वम्
आसचिढ्वम्
आसचिष्यध्वम्
आसचिष्यध्वम्
उत्तम  एकवचनम्
आसचे
आसच्ये
आसेचे
आसेचे
आसचिताहे
आसचिताहे
आसचिष्ये
आसचिष्ये
आसचै
आसच्यै
आसचे
आसच्ये
आसचेय
आसच्येय
आसचिषीय
आसचिषीय
आसचिषि
आसचिषि
आसचिष्ये
आसचिष्ये
उत्तम  द्विवचनम्
आसचावहे
आसच्यावहे
आसेचिवहे
आसेचिवहे
आसचितास्वहे
आसचितास्वहे
आसचिष्यावहे
आसचिष्यावहे
आसचावहै
आसच्यावहै
आसचावहि
आसच्यावहि
आसचेवहि
आसच्येवहि
आसचिषीवहि
आसचिषीवहि
आसचिष्वहि
आसचिष्वहि
आसचिष्यावहि
आसचिष्यावहि
उत्तम  बहुवचनम्
आसचामहे
आसच्यामहे
आसेचिमहे
आसेचिमहे
आसचितास्महे
आसचितास्महे
आसचिष्यामहे
आसचिष्यामहे
आसचामहै
आसच्यामहै
आसचामहि
आसच्यामहि
आसचेमहि
आसच्येमहि
आसचिषीमहि
आसचिषीमहि
आसचिष्महि
आसचिष्महि
आसचिष्यामहि
आसचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
आसच्येताम्
आसचिषीयास्ताम्
आसचिषीयास्ताम्
आसचिष्येताम्
आसचिष्येताम्
प्रथमा  बहुवचनम्
आसचिष्यन्ते
आसचिष्यन्ते
आसच्यन्ताम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
आसच्येथाम्
आसचिषीयास्थाम्
आसचिषीयास्थाम्
आसचिष्येथाम्
आसचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आसचिष्यध्वे
आसचिष्यध्वे
आसच्यध्वम्
आसचिष्यध्वम्
आसचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
आसचितास्वहे
आसचितास्वहे
आसचिष्यावहे
आसचिष्यावहे
आसचिष्यावहि
आसचिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आसचितास्महे
आसचितास्महे
आसचिष्यामहे
आसचिष्यामहे
आसचिष्यामहि
आसचिष्यामहि