आङ् + विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आवेथते
आविथ्यते
आविविथे
आविविथे
आवेथिता
आवेथिता
आवेथिष्यते
आवेथिष्यते
आवेथताम्
आविथ्यताम्
आवेथत
आविथ्यत
आवेथेत
आविथ्येत
आवेथिषीष्ट
आवेथिषीष्ट
आवेथिष्ट
आवेथि
आवेथिष्यत
आवेथिष्यत
प्रथम  द्विवचनम्
आवेथेते
आविथ्येते
आविविथाते
आविविथाते
आवेथितारौ
आवेथितारौ
आवेथिष्येते
आवेथिष्येते
आवेथेताम्
आविथ्येताम्
आवेथेताम्
आविथ्येताम्
आवेथेयाताम्
आविथ्येयाताम्
आवेथिषीयास्ताम्
आवेथिषीयास्ताम्
आवेथिषाताम्
आवेथिषाताम्
आवेथिष्येताम्
आवेथिष्येताम्
प्रथम  बहुवचनम्
आवेथन्ते
आविथ्यन्ते
आविविथिरे
आविविथिरे
आवेथितारः
आवेथितारः
आवेथिष्यन्ते
आवेथिष्यन्ते
आवेथन्ताम्
आविथ्यन्ताम्
आवेथन्त
आविथ्यन्त
आवेथेरन्
आविथ्येरन्
आवेथिषीरन्
आवेथिषीरन्
आवेथिषत
आवेथिषत
आवेथिष्यन्त
आवेथिष्यन्त
मध्यम  एकवचनम्
आवेथसे
आविथ्यसे
आविविथिषे
आविविथिषे
आवेथितासे
आवेथितासे
आवेथिष्यसे
आवेथिष्यसे
आवेथस्व
आविथ्यस्व
आवेथथाः
आविथ्यथाः
आवेथेथाः
आविथ्येथाः
आवेथिषीष्ठाः
आवेथिषीष्ठाः
आवेथिष्ठाः
आवेथिष्ठाः
आवेथिष्यथाः
आवेथिष्यथाः
मध्यम  द्विवचनम्
आवेथेथे
आविथ्येथे
आविविथाथे
आविविथाथे
आवेथितासाथे
आवेथितासाथे
आवेथिष्येथे
आवेथिष्येथे
आवेथेथाम्
आविथ्येथाम्
आवेथेथाम्
आविथ्येथाम्
आवेथेयाथाम्
आविथ्येयाथाम्
आवेथिषीयास्थाम्
आवेथिषीयास्थाम्
आवेथिषाथाम्
आवेथिषाथाम्
आवेथिष्येथाम्
आवेथिष्येथाम्
मध्यम  बहुवचनम्
आवेथध्वे
आविथ्यध्वे
आविविथिध्वे
आविविथिध्वे
आवेथिताध्वे
आवेथिताध्वे
आवेथिष्यध्वे
आवेथिष्यध्वे
आवेथध्वम्
आविथ्यध्वम्
आवेथध्वम्
आविथ्यध्वम्
आवेथेध्वम्
आविथ्येध्वम्
आवेथिषीध्वम्
आवेथिषीध्वम्
आवेथिढ्वम्
आवेथिढ्वम्
आवेथिष्यध्वम्
आवेथिष्यध्वम्
उत्तम  एकवचनम्
आवेथे
आविथ्ये
आविविथे
आविविथे
आवेथिताहे
आवेथिताहे
आवेथिष्ये
आवेथिष्ये
आवेथै
आविथ्यै
आवेथे
आविथ्ये
आवेथेय
आविथ्येय
आवेथिषीय
आवेथिषीय
आवेथिषि
आवेथिषि
आवेथिष्ये
आवेथिष्ये
उत्तम  द्विवचनम्
आवेथावहे
आविथ्यावहे
आविविथिवहे
आविविथिवहे
आवेथितास्वहे
आवेथितास्वहे
आवेथिष्यावहे
आवेथिष्यावहे
आवेथावहै
आविथ्यावहै
आवेथावहि
आविथ्यावहि
आवेथेवहि
आविथ्येवहि
आवेथिषीवहि
आवेथिषीवहि
आवेथिष्वहि
आवेथिष्वहि
आवेथिष्यावहि
आवेथिष्यावहि
उत्तम  बहुवचनम्
आवेथामहे
आविथ्यामहे
आविविथिमहे
आविविथिमहे
आवेथितास्महे
आवेथितास्महे
आवेथिष्यामहे
आवेथिष्यामहे
आवेथामहै
आविथ्यामहै
आवेथामहि
आविथ्यामहि
आवेथेमहि
आविथ्येमहि
आवेथिषीमहि
आवेथिषीमहि
आवेथिष्महि
आवेथिष्महि
आवेथिष्यामहि
आवेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्