आङ् + रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आरदति
आरद्यते
आरराद
आरेदे
आरदिता
आरदिता
आरदिष्यति
आरदिष्यते
आरदतात् / आरदताद् / आरदतु
आरद्यताम्
आरदत् / आरदद्
आरद्यत
आरदेत् / आरदेद्
आरद्येत
आरद्यात् / आरद्याद्
आरदिषीष्ट
आरादीत् / आरादीद् / आरदीत् / आरदीद्
आरादि
आरदिष्यत् / आरदिष्यद्
आरदिष्यत
प्रथम  द्विवचनम्
आरदतः
आरद्येते
आरेदतुः
आरेदाते
आरदितारौ
आरदितारौ
आरदिष्यतः
आरदिष्येते
आरदताम्
आरद्येताम्
आरदताम्
आरद्येताम्
आरदेताम्
आरद्येयाताम्
आरद्यास्ताम्
आरदिषीयास्ताम्
आरादिष्टाम् / आरदिष्टाम्
आरदिषाताम्
आरदिष्यताम्
आरदिष्येताम्
प्रथम  बहुवचनम्
आरदन्ति
आरद्यन्ते
आरेदुः
आरेदिरे
आरदितारः
आरदितारः
आरदिष्यन्ति
आरदिष्यन्ते
आरदन्तु
आरद्यन्ताम्
आरदन्
आरद्यन्त
आरदेयुः
आरद्येरन्
आरद्यासुः
आरदिषीरन्
आरादिषुः / आरदिषुः
आरदिषत
आरदिष्यन्
आरदिष्यन्त
मध्यम  एकवचनम्
आरदसि
आरद्यसे
आरेदिथ
आरेदिषे
आरदितासि
आरदितासे
आरदिष्यसि
आरदिष्यसे
आरदतात् / आरदताद् / आरद
आरद्यस्व
आरदः
आरद्यथाः
आरदेः
आरद्येथाः
आरद्याः
आरदिषीष्ठाः
आरादीः / आरदीः
आरदिष्ठाः
आरदिष्यः
आरदिष्यथाः
मध्यम  द्विवचनम्
आरदथः
आरद्येथे
आरेदथुः
आरेदाथे
आरदितास्थः
आरदितासाथे
आरदिष्यथः
आरदिष्येथे
आरदतम्
आरद्येथाम्
आरदतम्
आरद्येथाम्
आरदेतम्
आरद्येयाथाम्
आरद्यास्तम्
आरदिषीयास्थाम्
आरादिष्टम् / आरदिष्टम्
आरदिषाथाम्
आरदिष्यतम्
आरदिष्येथाम्
मध्यम  बहुवचनम्
आरदथ
आरद्यध्वे
आरेद
आरेदिध्वे
आरदितास्थ
आरदिताध्वे
आरदिष्यथ
आरदिष्यध्वे
आरदत
आरद्यध्वम्
आरदत
आरद्यध्वम्
आरदेत
आरद्येध्वम्
आरद्यास्त
आरदिषीध्वम्
आरादिष्ट / आरदिष्ट
आरदिढ्वम्
आरदिष्यत
आरदिष्यध्वम्
उत्तम  एकवचनम्
आरदामि
आरद्ये
आररद / आरराद
आरेदे
आरदितास्मि
आरदिताहे
आरदिष्यामि
आरदिष्ये
आरदानि
आरद्यै
आरदम्
आरद्ये
आरदेयम्
आरद्येय
आरद्यासम्
आरदिषीय
आरादिषम् / आरदिषम्
आरदिषि
आरदिष्यम्
आरदिष्ये
उत्तम  द्विवचनम्
आरदावः
आरद्यावहे
आरेदिव
आरेदिवहे
आरदितास्वः
आरदितास्वहे
आरदिष्यावः
आरदिष्यावहे
आरदाव
आरद्यावहै
आरदाव
आरद्यावहि
आरदेव
आरद्येवहि
आरद्यास्व
आरदिषीवहि
आरादिष्व / आरदिष्व
आरदिष्वहि
आरदिष्याव
आरदिष्यावहि
उत्तम  बहुवचनम्
आरदामः
आरद्यामहे
आरेदिम
आरेदिमहे
आरदितास्मः
आरदितास्महे
आरदिष्यामः
आरदिष्यामहे
आरदाम
आरद्यामहै
आरदाम
आरद्यामहि
आरदेम
आरद्येमहि
आरद्यास्म
आरदिषीमहि
आरादिष्म / आरदिष्म
आरदिष्महि
आरदिष्याम
आरदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आरदतात् / आरदताद् / आरदतु
आरादीत् / आरादीद् / आरदीत् / आरदीद्
आरदिष्यत् / आरदिष्यद्
प्रथमा  द्विवचनम्
आरादिष्टाम् / आरदिष्टाम्
प्रथमा  बहुवचनम्
आरादिषुः / आरदिषुः
मध्यम पुरुषः  एकवचनम्
आरदतात् / आरदताद् / आरद
मध्यम पुरुषः  द्विवचनम्
आरादिष्टम् / आरदिष्टम्
मध्यम पुरुषः  बहुवचनम्
आरादिष्ट / आरदिष्ट
उत्तम पुरुषः  एकवचनम्
आरादिषम् / आरदिषम्
उत्तम पुरुषः  द्विवचनम्
आरादिष्व / आरदिष्व
उत्तम पुरुषः  बहुवचनम्
आरादिष्म / आरदिष्म