आङ् + रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आरङ्गति
आरङ्ग्यते
आररङ्ग
आररङ्गे
आरङ्गिता
आरङ्गिता
आरङ्गिष्यति
आरङ्गिष्यते
आरङ्गतात् / आरङ्गताद् / आरङ्गतु
आरङ्ग्यताम्
आरङ्गत् / आरङ्गद्
आरङ्ग्यत
आरङ्गेत् / आरङ्गेद्
आरङ्ग्येत
आरङ्ग्यात् / आरङ्ग्याद्
आरङ्गिषीष्ट
आरङ्गीत् / आरङ्गीद्
आरङ्गि
आरङ्गिष्यत् / आरङ्गिष्यद्
आरङ्गिष्यत
प्रथम  द्विवचनम्
आरङ्गतः
आरङ्ग्येते
आररङ्गतुः
आररङ्गाते
आरङ्गितारौ
आरङ्गितारौ
आरङ्गिष्यतः
आरङ्गिष्येते
आरङ्गताम्
आरङ्ग्येताम्
आरङ्गताम्
आरङ्ग्येताम्
आरङ्गेताम्
आरङ्ग्येयाताम्
आरङ्ग्यास्ताम्
आरङ्गिषीयास्ताम्
आरङ्गिष्टाम्
आरङ्गिषाताम्
आरङ्गिष्यताम्
आरङ्गिष्येताम्
प्रथम  बहुवचनम्
आरङ्गन्ति
आरङ्ग्यन्ते
आररङ्गुः
आररङ्गिरे
आरङ्गितारः
आरङ्गितारः
आरङ्गिष्यन्ति
आरङ्गिष्यन्ते
आरङ्गन्तु
आरङ्ग्यन्ताम्
आरङ्गन्
आरङ्ग्यन्त
आरङ्गेयुः
आरङ्ग्येरन्
आरङ्ग्यासुः
आरङ्गिषीरन्
आरङ्गिषुः
आरङ्गिषत
आरङ्गिष्यन्
आरङ्गिष्यन्त
मध्यम  एकवचनम्
आरङ्गसि
आरङ्ग्यसे
आररङ्गिथ
आररङ्गिषे
आरङ्गितासि
आरङ्गितासे
आरङ्गिष्यसि
आरङ्गिष्यसे
आरङ्गतात् / आरङ्गताद् / आरङ्ग
आरङ्ग्यस्व
आरङ्गः
आरङ्ग्यथाः
आरङ्गेः
आरङ्ग्येथाः
आरङ्ग्याः
आरङ्गिषीष्ठाः
आरङ्गीः
आरङ्गिष्ठाः
आरङ्गिष्यः
आरङ्गिष्यथाः
मध्यम  द्विवचनम्
आरङ्गथः
आरङ्ग्येथे
आररङ्गथुः
आररङ्गाथे
आरङ्गितास्थः
आरङ्गितासाथे
आरङ्गिष्यथः
आरङ्गिष्येथे
आरङ्गतम्
आरङ्ग्येथाम्
आरङ्गतम्
आरङ्ग्येथाम्
आरङ्गेतम्
आरङ्ग्येयाथाम्
आरङ्ग्यास्तम्
आरङ्गिषीयास्थाम्
आरङ्गिष्टम्
आरङ्गिषाथाम्
आरङ्गिष्यतम्
आरङ्गिष्येथाम्
मध्यम  बहुवचनम्
आरङ्गथ
आरङ्ग्यध्वे
आररङ्ग
आररङ्गिध्वे
आरङ्गितास्थ
आरङ्गिताध्वे
आरङ्गिष्यथ
आरङ्गिष्यध्वे
आरङ्गत
आरङ्ग्यध्वम्
आरङ्गत
आरङ्ग्यध्वम्
आरङ्गेत
आरङ्ग्येध्वम्
आरङ्ग्यास्त
आरङ्गिषीध्वम्
आरङ्गिष्ट
आरङ्गिढ्वम्
आरङ्गिष्यत
आरङ्गिष्यध्वम्
उत्तम  एकवचनम्
आरङ्गामि
आरङ्ग्ये
आररङ्ग
आररङ्गे
आरङ्गितास्मि
आरङ्गिताहे
आरङ्गिष्यामि
आरङ्गिष्ये
आरङ्गाणि
आरङ्ग्यै
आरङ्गम्
आरङ्ग्ये
आरङ्गेयम्
आरङ्ग्येय
आरङ्ग्यासम्
आरङ्गिषीय
आरङ्गिषम्
आरङ्गिषि
आरङ्गिष्यम्
आरङ्गिष्ये
उत्तम  द्विवचनम्
आरङ्गावः
आरङ्ग्यावहे
आररङ्गिव
आररङ्गिवहे
आरङ्गितास्वः
आरङ्गितास्वहे
आरङ्गिष्यावः
आरङ्गिष्यावहे
आरङ्गाव
आरङ्ग्यावहै
आरङ्गाव
आरङ्ग्यावहि
आरङ्गेव
आरङ्ग्येवहि
आरङ्ग्यास्व
आरङ्गिषीवहि
आरङ्गिष्व
आरङ्गिष्वहि
आरङ्गिष्याव
आरङ्गिष्यावहि
उत्तम  बहुवचनम्
आरङ्गामः
आरङ्ग्यामहे
आररङ्गिम
आररङ्गिमहे
आरङ्गितास्मः
आरङ्गितास्महे
आरङ्गिष्यामः
आरङ्गिष्यामहे
आरङ्गाम
आरङ्ग्यामहै
आरङ्गाम
आरङ्ग्यामहि
आरङ्गेम
आरङ्ग्येमहि
आरङ्ग्यास्म
आरङ्गिषीमहि
आरङ्गिष्म
आरङ्गिष्महि
आरङ्गिष्याम
आरङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आरङ्गतात् / आरङ्गताद् / आरङ्गतु
आरङ्ग्यात् / आरङ्ग्याद्
आरङ्गीत् / आरङ्गीद्
आरङ्गिष्यत् / आरङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
आरङ्गतात् / आरङ्गताद् / आरङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्