आङ् + मङ्ग् - मगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आमङ्गति
आमङ्ग्यते
आममङ्ग
आममङ्गे
आमङ्गिता
आमङ्गिता
आमङ्गिष्यति
आमङ्गिष्यते
आमङ्गतात् / आमङ्गताद् / आमङ्गतु
आमङ्ग्यताम्
आमङ्गत् / आमङ्गद्
आमङ्ग्यत
आमङ्गेत् / आमङ्गेद्
आमङ्ग्येत
आमङ्ग्यात् / आमङ्ग्याद्
आमङ्गिषीष्ट
आमङ्गीत् / आमङ्गीद्
आमङ्गि
आमङ्गिष्यत् / आमङ्गिष्यद्
आमङ्गिष्यत
प्रथम  द्विवचनम्
आमङ्गतः
आमङ्ग्येते
आममङ्गतुः
आममङ्गाते
आमङ्गितारौ
आमङ्गितारौ
आमङ्गिष्यतः
आमङ्गिष्येते
आमङ्गताम्
आमङ्ग्येताम्
आमङ्गताम्
आमङ्ग्येताम्
आमङ्गेताम्
आमङ्ग्येयाताम्
आमङ्ग्यास्ताम्
आमङ्गिषीयास्ताम्
आमङ्गिष्टाम्
आमङ्गिषाताम्
आमङ्गिष्यताम्
आमङ्गिष्येताम्
प्रथम  बहुवचनम्
आमङ्गन्ति
आमङ्ग्यन्ते
आममङ्गुः
आममङ्गिरे
आमङ्गितारः
आमङ्गितारः
आमङ्गिष्यन्ति
आमङ्गिष्यन्ते
आमङ्गन्तु
आमङ्ग्यन्ताम्
आमङ्गन्
आमङ्ग्यन्त
आमङ्गेयुः
आमङ्ग्येरन्
आमङ्ग्यासुः
आमङ्गिषीरन्
आमङ्गिषुः
आमङ्गिषत
आमङ्गिष्यन्
आमङ्गिष्यन्त
मध्यम  एकवचनम्
आमङ्गसि
आमङ्ग्यसे
आममङ्गिथ
आममङ्गिषे
आमङ्गितासि
आमङ्गितासे
आमङ्गिष्यसि
आमङ्गिष्यसे
आमङ्गतात् / आमङ्गताद् / आमङ्ग
आमङ्ग्यस्व
आमङ्गः
आमङ्ग्यथाः
आमङ्गेः
आमङ्ग्येथाः
आमङ्ग्याः
आमङ्गिषीष्ठाः
आमङ्गीः
आमङ्गिष्ठाः
आमङ्गिष्यः
आमङ्गिष्यथाः
मध्यम  द्विवचनम्
आमङ्गथः
आमङ्ग्येथे
आममङ्गथुः
आममङ्गाथे
आमङ्गितास्थः
आमङ्गितासाथे
आमङ्गिष्यथः
आमङ्गिष्येथे
आमङ्गतम्
आमङ्ग्येथाम्
आमङ्गतम्
आमङ्ग्येथाम्
आमङ्गेतम्
आमङ्ग्येयाथाम्
आमङ्ग्यास्तम्
आमङ्गिषीयास्थाम्
आमङ्गिष्टम्
आमङ्गिषाथाम्
आमङ्गिष्यतम्
आमङ्गिष्येथाम्
मध्यम  बहुवचनम्
आमङ्गथ
आमङ्ग्यध्वे
आममङ्ग
आममङ्गिध्वे
आमङ्गितास्थ
आमङ्गिताध्वे
आमङ्गिष्यथ
आमङ्गिष्यध्वे
आमङ्गत
आमङ्ग्यध्वम्
आमङ्गत
आमङ्ग्यध्वम्
आमङ्गेत
आमङ्ग्येध्वम्
आमङ्ग्यास्त
आमङ्गिषीध्वम्
आमङ्गिष्ट
आमङ्गिढ्वम्
आमङ्गिष्यत
आमङ्गिष्यध्वम्
उत्तम  एकवचनम्
आमङ्गामि
आमङ्ग्ये
आममङ्ग
आममङ्गे
आमङ्गितास्मि
आमङ्गिताहे
आमङ्गिष्यामि
आमङ्गिष्ये
आमङ्गानि
आमङ्ग्यै
आमङ्गम्
आमङ्ग्ये
आमङ्गेयम्
आमङ्ग्येय
आमङ्ग्यासम्
आमङ्गिषीय
आमङ्गिषम्
आमङ्गिषि
आमङ्गिष्यम्
आमङ्गिष्ये
उत्तम  द्विवचनम्
आमङ्गावः
आमङ्ग्यावहे
आममङ्गिव
आममङ्गिवहे
आमङ्गितास्वः
आमङ्गितास्वहे
आमङ्गिष्यावः
आमङ्गिष्यावहे
आमङ्गाव
आमङ्ग्यावहै
आमङ्गाव
आमङ्ग्यावहि
आमङ्गेव
आमङ्ग्येवहि
आमङ्ग्यास्व
आमङ्गिषीवहि
आमङ्गिष्व
आमङ्गिष्वहि
आमङ्गिष्याव
आमङ्गिष्यावहि
उत्तम  बहुवचनम्
आमङ्गामः
आमङ्ग्यामहे
आममङ्गिम
आममङ्गिमहे
आमङ्गितास्मः
आमङ्गितास्महे
आमङ्गिष्यामः
आमङ्गिष्यामहे
आमङ्गाम
आमङ्ग्यामहै
आमङ्गाम
आमङ्ग्यामहि
आमङ्गेम
आमङ्ग्येमहि
आमङ्ग्यास्म
आमङ्गिषीमहि
आमङ्गिष्म
आमङ्गिष्महि
आमङ्गिष्याम
आमङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आमङ्गतात् / आमङ्गताद् / आमङ्गतु
आमङ्ग्यात् / आमङ्ग्याद्
आमङ्गीत् / आमङ्गीद्
आमङ्गिष्यत् / आमङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
आमङ्गतात् / आमङ्गताद् / आमङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्