आङ् + च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आच्योतति
आच्युत्यते
आचुच्योत
आचुच्युते
आच्योतिता
आच्योतिता
आच्योतिष्यति
आच्योतिष्यते
आच्योततात् / आच्योतताद् / आच्योततु
आच्युत्यताम्
आच्योतत् / आच्योतद्
आच्युत्यत
आच्योतेत् / आच्योतेद्
आच्युत्येत
आच्युत्यात् / आच्युत्याद्
आच्योतिषीष्ट
आच्युतत् / आच्युतद् / आच्योतीत् / आच्योतीद्
आच्योति
आच्योतिष्यत् / आच्योतिष्यद्
आच्योतिष्यत
प्रथम  द्विवचनम्
आच्योततः
आच्युत्येते
आचुच्युततुः
आचुच्युताते
आच्योतितारौ
आच्योतितारौ
आच्योतिष्यतः
आच्योतिष्येते
आच्योतताम्
आच्युत्येताम्
आच्योतताम्
आच्युत्येताम्
आच्योतेताम्
आच्युत्येयाताम्
आच्युत्यास्ताम्
आच्योतिषीयास्ताम्
आच्युतताम् / आच्योतिष्टाम्
आच्योतिषाताम्
आच्योतिष्यताम्
आच्योतिष्येताम्
प्रथम  बहुवचनम्
आच्योतन्ति
आच्युत्यन्ते
आचुच्युतुः
आचुच्युतिरे
आच्योतितारः
आच्योतितारः
आच्योतिष्यन्ति
आच्योतिष्यन्ते
आच्योतन्तु
आच्युत्यन्ताम्
आच्योतन्
आच्युत्यन्त
आच्योतेयुः
आच्युत्येरन्
आच्युत्यासुः
आच्योतिषीरन्
आच्युतन् / आच्योतिषुः
आच्योतिषत
आच्योतिष्यन्
आच्योतिष्यन्त
मध्यम  एकवचनम्
आच्योतसि
आच्युत्यसे
आचुच्योतिथ
आचुच्युतिषे
आच्योतितासि
आच्योतितासे
आच्योतिष्यसि
आच्योतिष्यसे
आच्योततात् / आच्योतताद् / आच्योत
आच्युत्यस्व
आच्योतः
आच्युत्यथाः
आच्योतेः
आच्युत्येथाः
आच्युत्याः
आच्योतिषीष्ठाः
आच्युतः / आच्योतीः
आच्योतिष्ठाः
आच्योतिष्यः
आच्योतिष्यथाः
मध्यम  द्विवचनम्
आच्योतथः
आच्युत्येथे
आचुच्युतथुः
आचुच्युताथे
आच्योतितास्थः
आच्योतितासाथे
आच्योतिष्यथः
आच्योतिष्येथे
आच्योततम्
आच्युत्येथाम्
आच्योततम्
आच्युत्येथाम्
आच्योतेतम्
आच्युत्येयाथाम्
आच्युत्यास्तम्
आच्योतिषीयास्थाम्
आच्युततम् / आच्योतिष्टम्
आच्योतिषाथाम्
आच्योतिष्यतम्
आच्योतिष्येथाम्
मध्यम  बहुवचनम्
आच्योतथ
आच्युत्यध्वे
आचुच्युत
आचुच्युतिध्वे
आच्योतितास्थ
आच्योतिताध्वे
आच्योतिष्यथ
आच्योतिष्यध्वे
आच्योतत
आच्युत्यध्वम्
आच्योतत
आच्युत्यध्वम्
आच्योतेत
आच्युत्येध्वम्
आच्युत्यास्त
आच्योतिषीध्वम्
आच्युतत / आच्योतिष्ट
आच्योतिढ्वम्
आच्योतिष्यत
आच्योतिष्यध्वम्
उत्तम  एकवचनम्
आच्योतामि
आच्युत्ये
आचुच्योत
आचुच्युते
आच्योतितास्मि
आच्योतिताहे
आच्योतिष्यामि
आच्योतिष्ये
आच्योतानि
आच्युत्यै
आच्योतम्
आच्युत्ये
आच्योतेयम्
आच्युत्येय
आच्युत्यासम्
आच्योतिषीय
आच्युतम् / आच्योतिषम्
आच्योतिषि
आच्योतिष्यम्
आच्योतिष्ये
उत्तम  द्विवचनम्
आच्योतावः
आच्युत्यावहे
आचुच्युतिव
आचुच्युतिवहे
आच्योतितास्वः
आच्योतितास्वहे
आच्योतिष्यावः
आच्योतिष्यावहे
आच्योताव
आच्युत्यावहै
आच्योताव
आच्युत्यावहि
आच्योतेव
आच्युत्येवहि
आच्युत्यास्व
आच्योतिषीवहि
आच्युताव / आच्योतिष्व
आच्योतिष्वहि
आच्योतिष्याव
आच्योतिष्यावहि
उत्तम  बहुवचनम्
आच्योतामः
आच्युत्यामहे
आचुच्युतिम
आचुच्युतिमहे
आच्योतितास्मः
आच्योतितास्महे
आच्योतिष्यामः
आच्योतिष्यामहे
आच्योताम
आच्युत्यामहै
आच्योताम
आच्युत्यामहि
आच्योतेम
आच्युत्येमहि
आच्युत्यास्म
आच्योतिषीमहि
आच्युताम / आच्योतिष्म
आच्योतिष्महि
आच्योतिष्याम
आच्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आच्योततात् / आच्योतताद् / आच्योततु
आच्योतत् / आच्योतद्
आच्युत्यात् / आच्युत्याद्
आच्युतत् / आच्युतद् / आच्योतीत् / आच्योतीद्
आच्योतिष्यत् / आच्योतिष्यद्
प्रथमा  द्विवचनम्
आच्युतताम् / आच्योतिष्टाम्
प्रथमा  बहुवचनम्
आच्युतन् / आच्योतिषुः
मध्यम पुरुषः  एकवचनम्
आच्योततात् / आच्योतताद् / आच्योत
मध्यम पुरुषः  द्विवचनम्
आच्युततम् / आच्योतिष्टम्
मध्यम पुरुषः  बहुवचनम्
आच्युतत / आच्योतिष्ट
उत्तम पुरुषः  एकवचनम्
आच्युतम् / आच्योतिषम्
उत्तम पुरुषः  द्विवचनम्
आच्युताव / आच्योतिष्व
उत्तम पुरुषः  बहुवचनम्
आच्युताम / आच्योतिष्म