आङ् + चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आचकते
आचक्यते
आचेके
आचेके
आचकिता
आचकिता
आचकिष्यते
आचकिष्यते
आचकताम्
आचक्यताम्
आचकत
आचक्यत
आचकेत
आचक्येत
आचकिषीष्ट
आचकिषीष्ट
आचकिष्ट
आचाकि
आचकिष्यत
आचकिष्यत
प्रथम  द्विवचनम्
आचकेते
आचक्येते
आचेकाते
आचेकाते
आचकितारौ
आचकितारौ
आचकिष्येते
आचकिष्येते
आचकेताम्
आचक्येताम्
आचकेताम्
आचक्येताम्
आचकेयाताम्
आचक्येयाताम्
आचकिषीयास्ताम्
आचकिषीयास्ताम्
आचकिषाताम्
आचकिषाताम्
आचकिष्येताम्
आचकिष्येताम्
प्रथम  बहुवचनम्
आचकन्ते
आचक्यन्ते
आचेकिरे
आचेकिरे
आचकितारः
आचकितारः
आचकिष्यन्ते
आचकिष्यन्ते
आचकन्ताम्
आचक्यन्ताम्
आचकन्त
आचक्यन्त
आचकेरन्
आचक्येरन्
आचकिषीरन्
आचकिषीरन्
आचकिषत
आचकिषत
आचकिष्यन्त
आचकिष्यन्त
मध्यम  एकवचनम्
आचकसे
आचक्यसे
आचेकिषे
आचेकिषे
आचकितासे
आचकितासे
आचकिष्यसे
आचकिष्यसे
आचकस्व
आचक्यस्व
आचकथाः
आचक्यथाः
आचकेथाः
आचक्येथाः
आचकिषीष्ठाः
आचकिषीष्ठाः
आचकिष्ठाः
आचकिष्ठाः
आचकिष्यथाः
आचकिष्यथाः
मध्यम  द्विवचनम्
आचकेथे
आचक्येथे
आचेकाथे
आचेकाथे
आचकितासाथे
आचकितासाथे
आचकिष्येथे
आचकिष्येथे
आचकेथाम्
आचक्येथाम्
आचकेथाम्
आचक्येथाम्
आचकेयाथाम्
आचक्येयाथाम्
आचकिषीयास्थाम्
आचकिषीयास्थाम्
आचकिषाथाम्
आचकिषाथाम्
आचकिष्येथाम्
आचकिष्येथाम्
मध्यम  बहुवचनम्
आचकध्वे
आचक्यध्वे
आचेकिध्वे
आचेकिध्वे
आचकिताध्वे
आचकिताध्वे
आचकिष्यध्वे
आचकिष्यध्वे
आचकध्वम्
आचक्यध्वम्
आचकध्वम्
आचक्यध्वम्
आचकेध्वम्
आचक्येध्वम्
आचकिषीध्वम्
आचकिषीध्वम्
आचकिढ्वम्
आचकिढ्वम्
आचकिष्यध्वम्
आचकिष्यध्वम्
उत्तम  एकवचनम्
आचके
आचक्ये
आचेके
आचेके
आचकिताहे
आचकिताहे
आचकिष्ये
आचकिष्ये
आचकै
आचक्यै
आचके
आचक्ये
आचकेय
आचक्येय
आचकिषीय
आचकिषीय
आचकिषि
आचकिषि
आचकिष्ये
आचकिष्ये
उत्तम  द्विवचनम्
आचकावहे
आचक्यावहे
आचेकिवहे
आचेकिवहे
आचकितास्वहे
आचकितास्वहे
आचकिष्यावहे
आचकिष्यावहे
आचकावहै
आचक्यावहै
आचकावहि
आचक्यावहि
आचकेवहि
आचक्येवहि
आचकिषीवहि
आचकिषीवहि
आचकिष्वहि
आचकिष्वहि
आचकिष्यावहि
आचकिष्यावहि
उत्तम  बहुवचनम्
आचकामहे
आचक्यामहे
आचेकिमहे
आचेकिमहे
आचकितास्महे
आचकितास्महे
आचकिष्यामहे
आचकिष्यामहे
आचकामहै
आचक्यामहै
आचकामहि
आचक्यामहि
आचकेमहि
आचक्येमहि
आचकिषीमहि
आचकिषीमहि
आचकिष्महि
आचकिष्महि
आचकिष्यामहि
आचकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्